< 1 e Korintasve 13 >

1 Po të flisja gjuhët e njerëzve dhe të engjëjve, dhe të mos kisha dashuri, do të bëhesha si një bronz që kumbon ose si cimbali që tingëllon.
martyasvargīyāṇāṁ bhāṣā bhāṣamāṇo'haṁ yadi premahīno bhaveyaṁ tarhi vādakatālasvarūpo ninādakāribherīsvarūpaśca bhavāmi|
2 Edhe sikur të kisha dhuntinë e profecisë, edhe të dija të gjitha misteret dhe mbarë shkencën dhe të kisha gjithë besimin sa të luaja nga vendi malet, por të mos kisha dashuri, nuk jam asgjë.
aparañca yadyaham īśvarīyādeśāḍhyaḥ syāṁ sarvvāṇi guptavākyāni sarvvavidyāñca jānīyāṁ pūrṇaviśvāsaḥ san śailān sthānāntarīkarttuṁ śaknuyāñca kintu yadi premahīno bhaveyaṁ tarhyagaṇanīya eva bhavāmi|
3 Edhe sikur të ndaja gjithë pasuritë e mia për të ushqyer të varfërit dhe ta jepja trupin tim që të digjej, e të mos kisha dashuri, nuk do të më vlente asgjë!
aparaṁ yadyaham annadānena sarvvasvaṁ tyajeyaṁ dāhanāya svaśarīraṁ samarpayeyañca kintu yadi premahīno bhaveyaṁ tarhi tatsarvvaṁ madarthaṁ niṣphalaṁ bhavati|
4 Dashuria është e durueshme; plot mirësi; dashuria nuk ka smirë, nuk vë në dukje, nuk krekoset,
prema cirasahiṣṇu hitaiṣi ca, prema nirdveṣam aśaṭhaṁ nirgarvvañca|
5 nuk sillet në mënyrë të pahijshme, nuk kërkon të sajat, nuk pezmatohet, nuk dyshon për keq;
aparaṁ tat kutsitaṁ nācarati, ātmaceṣṭāṁ na kurute sahasā na krudhyati parāniṣṭaṁ na cintayati,
6 nuk gëzohet për padrejtësinë, por gëzohet me të vërtetën,
adharmme na tuṣyati satya eva santuṣyati|
7 i duron të gjitha, i beson të gjitha, i shpreson të gjitha, i mban çdo gjë.
tat sarvvaṁ titikṣate sarvvatra viśvasiti sarvvatra bhadraṁ pratīkṣate sarvvaṁ sahate ca|
8 Dashuria nuk ligshtohet kurrë; por profecitë shfuqizohen, gjuhët pushojnë dhe njohuria do të shfuqizohet,
premno lopaḥ kadāpi na bhaviṣyati, īśvarīyādeśakathanaṁ lopsyate parabhāṣābhāṣaṇaṁ nivarttiṣyate jñānamapi lopaṁ yāsyati|
9 sepse ne njohim pjesërisht dhe profetizojmë pjesërisht.
yato'smākaṁ jñānaṁ khaṇḍamātram īśvarīyādeśakathanamapi khaṇḍamātraṁ|
10 Por, kur të vijë përsosmëria, atëherë ajo që është e pjesshme do të shfuqizohet.
kintvasmāsu siddhatāṁ gateṣu tāni khaṇḍamātrāṇi lopaṁ yāsyante|
11 Kur isha fëmijë, flisja si fëmijë, mendoja si fëmijë, arsyetoja si fëmijë; kur u bëra burrë, i flaka gjërat fëminore.
bālyakāle'haṁ bāla ivābhāṣe bāla ivācintayañca kintu yauvane jāte tatsarvvaṁ bālyācaraṇaṁ parityaktavān|
12 Tani në fakt, ne shohim si në pasqyrë, në mënyrë të errët, por atëherë do të shohim faqe për faqe; tashti njoh pjesërisht, kurse atëherë do të njoh thellë ashtu sikurse njihem.
idānīm abhramadhyenāspaṣṭaṁ darśanam asmābhi rlabhyate kintu tadā sākṣāt darśanaṁ lapsyate| adhunā mama jñānam alpiṣṭhaṁ kintu tadāhaṁ yathāvagamyastathaivāvagato bhaviṣyāmi|
13 Tani, pra, këto tri gjëra mbeten: besimi, shpresa dhe dashuria; por më e madhja nga këto është dashuria.
idānīṁ pratyayaḥ pratyāśā prema ca trīṇyetāni tiṣṭhanti teṣāṁ madhye ca prema śreṣṭhaṁ|

< 1 e Korintasve 13 >