< Yakovo 1 >

1 Yakobo, m'bombi ghwa Nguluve nu Mutwa uYesu kilisite, nikuvahungila umwe mwefisinakijigho name fivili mwevano mupalasine.
īśvarasya prabho ryīśukhrīṣṭasya ca dāso yākūb vikīrṇībhūtān dvādaśaṁ vaṁśān prati namaskṛtya patraṁ likhati|
2 vanyalukolo vango, muhovokaghe pano mughelua no ngelo sino silipapinga
he mama bhrātaraḥ, yūyaṁ yadā bahuvidhaparīkṣāṣu nipatata tadā tat pūrṇānandasya kāraṇaṁ manyadhvaṁ|
3 ulwakuva mukaguile kuuti pano mughelua pa lwiitiko lwinu kukuvapela ulugodo
yato yuṣmākaṁ viśvāsasya parīkṣitatvena dhairyyaṁ sampādyata iti jānītha|
4 Ulugudo uluo muleke lunyilisie imbombo jake kuuti vakangasie lwoni, kisila. kwaghilua kimonga mulwitiko lwinu.
tacca dhairyyaṁ siddhaphalaṁ bhavatu tena yūyaṁ siddhāḥ sampūrṇāśca bhaviṣyatha kasyāpi guṇasyābhāvaśca yuṣmākaṁ na bhaviṣyati|
5 Lino nave jumonga mulyumue ilonda uvukagusi, ansuume uNguluve Juno ikuvapela avanhu vooni muvukoola vwake kisila kuhimba kuvano vikunsuuma, kange ikuvapele uvukagusi.
yuṣmākaṁ kasyāpi jñānābhāvo yadi bhavet tarhi ya īśvaraḥ saralabhāvena tiraskārañca vinā sarvvebhyo dadāti tataḥ sa yācatāṁ tatastasmai dāyiṣyate|
6 Neke asumaghe my lwitiko, alekaghe piiva ni nganighani, ulwakuva umunhu unyanganighani alindavule amaviingo munyanja, ghano ghitaghua ni mhepo kuno na ukuo.
kintu sa niḥsandehaḥ san viśvāsena yācatāṁ yataḥ sandigdho mānavo vāyunā cālitasyotplavamānasya ca samudrataraṅgasya sadṛśo bhavati|
7 Umuunhu unya luvelo uluo nangahuvilaghe kukupila nambe kimonga kuhuma kwa Mutwa;
tādṛśo mānavaḥ prabhoḥ kiñcit prāpsyatīti na manyatāṁ|
8 Ulwakuva akolile amasaghe ghavili ghano naghikwiting'ana, naila vwimo ku sila saake sooni
dvimanā lokaḥ sarvvagatiṣu cañcalo bhavati|
9 witiki unkotofu ahovokage ulwakuva asindamile kwa mwene kukyanya,
yo bhrātā namraḥ sa nijonnatyā ślāghatāṁ|
10 ghwope umhofu mulwakujisia, ulwakuva umofu ilijoghotoka ndavule ililuva ilya mumasoli mu mughunda ghuno ikila.
yaśca dhanavān sa nijanamratayā ślāghatāṁyataḥ sa tṛṇapuṣpavat kṣayaṁ gamiṣyati|
11 Ilijuva lidibula, Nike vwimila ulujuva ulukali, amamela ghikwuuma, uvuluva vusanguka, uvunono vwa livuva ilio vunangika. ndavule anala avanhu avamhofu vilitipulivua ye vijiigha vitigha ni mbombo saave.
yataḥ satāpena sūryyeṇoditya tṛṇaṁ śoṣyate tatpuṣpañca bhraśyati tena tasya rūpasya saundaryyaṁ naśyati tadvad dhaniloko'pi svīyamūḍhatayā mlāsyati|
12 Afunyilue umhunu juno ikuguda mu ngelo, ulwakuva angasileme ingelo isiio, ilikwupila ingela ija vwumi, jino uNguluve akalaghile kukuvapeela vano vikumughana.
yo janaḥ parīkṣāṁ sahate sa eva dhanyaḥ, yataḥ parīkṣitatvaṁ prāpya sa prabhunā svapremakāribhyaḥ pratijñātaṁ jīvanamukuṭaṁ lapsyate|
13 Umunhu ghweni naghanilue pijova pano alimungelo, “Iingelo iiji jihuma Kwa Nguluve,” ulwakuva uNguluve naighelua nu vuviivi, Kange uNguluve jujuo na ikumughela umunhu ghweni.
īśvaro māṁ parīkṣata iti parīkṣāsamaye ko'pi na vadatu yataḥ pāpāyeśvarasya parīkṣā na bhavati sa ca kamapi na parīkṣate|
14 Loli umunhu ghweni ighelua nuvunoghelua vwake jujuo uvuvivi vuno vukamulongwisie na kusyangua kuvomba inyivi.
kintu yaḥ kaścit svīyamanovāñchayākṛṣyate lobhyate ca tasyaiva parīkṣā bhavati|
15 Liino uvughelelua uvuo vungakangale vupelela kuvomba inyivi, kwoope kuvomba inyiivi kupelela uvufue.
tasmāt sā manovāñchā sagarbhā bhūtvā duṣkṛtiṁ prasūte duṣkṛtiśca pariṇāmaṁ gatvā mṛtyuṁ janayati|
16 Vanyalukolo vango vaghanike, namungasyanguaghe.
he mama priyabhrātaraḥ, yūyaṁ na bhrāmyata|
17 Uluvonolo lwooni ulukwilanifu luhuma kukyanya, kwa Nguluve Nhata. Umwene na nsyetughani ndavule umusulua.
yat kiñcid uttamaṁ dānaṁ pūrṇo varaśca tat sarvvam ūrddhvād arthato yasmin daśāntaraṁ parivarttanajātacchāyā vā nāsti tasmād dīptyākarāt pituravarohati|
18 U Nguleve alyasaluile alyatupelile usue uvwuumi vwimila ilisiio lyake ilya lying'ani, Kuuti tuuve vake vasalulua va kwanda mufipelua fyooni finished apelile.
tasya sṛṣṭavastūnāṁ madhye vayaṁ yat prathamaphalasvarūpā bhavāmastadarthaṁ sa svecchātaḥ satyamatasya vākyenāsmān janayāmāsa|
19 Vanyalukolo vango vaghanike, mulikaguile iili. umunhu ghweni apulikisiaghe tasia, alekaghe piva mwoghofi ghwa kujova nambe kukalala,
ataeva he mama priyabhrātaraḥ, yuṣmākam ekaiko janaḥ śravaṇe tvaritaḥ kathane dhīraḥ krodhe'pi dhīro bhavatu|
20 ulwakuva umhunu angave neng'alasi nangavombe sino sinoghile Pamaso gha Nguluve. Lino mughaleke amaghe delelo ghinu amavivi
yato mānavasya krodha īśvarīyadharmmaṁ na sādhayati|
21 na masaghe amavivi ghano ghamemile mu moojo ghinu, mwupilaghe vunono illusion lino uNguluve abikile mumoojo ghinu, ilisio ilio lol ni ngufu isa kuvapoka inumbula sinu.
ato heto ryūyaṁ sarvvām aśucikriyāṁ duṣṭatābāhulyañca nikṣipya yuṣmanmanasāṁ paritrāṇe samarthaṁ ropitaṁ vākyaṁ namrabhāvena gṛhlīta|
22 Mulitikaghe ilisio, mulekaghe pipulikisia kewene, mungisyange munumbula sinu jumuie.
aparañca yūyaṁ kevalam ātmavañcayitāro vākyasya śrotāro na bhavata kintu vākyasya karmmakāriṇo bhavata|
23 Ulwakuva umunhu ghweni juno ipulika ilisio kisila kuvomba sino lilungika ujuo along'ine nu munhu juno ikuulola mukilolelo.
yato yaḥ kaścid vākyasya karmmakārī na bhūtvā kevalaṁ tasya śrotā bhavati sa darpaṇe svīyaśārīrikavadanaṁ nirīkṣamāṇasya manujasya sadṛśaḥ|
24 Niki kyande amalile pikulola, ivuuka nakaliingi ikusyamua vile asivue.
ātmākāre dṛṣṭe sa prasthāya kīdṛśa āsīt tat tatkṣaṇād vismarati|
25 Looli umunhu juno isagha vunono indaghilo sa Nguluve Sino sikuvapelela avaanhu kuva vavuke, na kukusivikila mwoojo, aleke piva munhu wa kupuliika na kusyamua, ulwene avombaghe luno silungika, ujuo uNguluve ikumfuunya kusoni Sino ivomba.
kintu yaḥ kaścit natvā mukteḥ siddhāṁ vyavasthām ālokya tiṣṭhati sa vismṛtiyuktaḥ śrotā na bhūtvā karmmakarttaiva san svakāryye dhanyo bhaviṣyati|
26 Nave umuunhu isagha kuuti ikum'bingilila uNguluve, neke naikuloleleela munjovele jaake, umunhu ujuo ikusyanga mwene kuviingilila ukuo kusila luvumbulilo.
anāyattarasanaḥ san yaḥ kaścit svamano vañcayitvā svaṁ bhaktaṁ manyate tasya bhakti rmudhā bhavati|
27 Kukum'bingilila uNguluve u Nhata kunokunoghile, kwe kuvomba isi: kukuvatlanga avapina na vafwile mu vukaming'hanilua vwave name kukolelela juice vwimila imbombo inyali isa mu iisi iji.
kleśakāle pitṛhīnānāṁ vidhavānāñca yad avekṣaṇaṁ saṁsārācca niṣkalaṅkena yad ātmarakṣaṇaṁ tadeva piturīśvarasya sākṣāt śuci rnirmmalā ca bhaktiḥ|

< Yakovo 1 >