< Marko 8 >

1 Wakati huo umati mkubwa wa watu ulikusanyika tena, na hawakuwa na chakula. Basi, Yesu akawaita wanafunzi wake, akawaambia,
tadā tatsamīpaṁ bahavō lōkā āyātā atastēṣāṁ bhōjyadravyābhāvād yīśuḥ śiṣyānāhūya jagāda, |
2 “Nawahurumia watu hawa kwa sababu wamekuwa nami kwa muda wa siku tatu, wala hawana chakula.
lōkanivahē mama kr̥pā jāyatē tē dinatrayaṁ mayā sārddhaṁ santi tēṣāṁ bhōjyaṁ kimapi nāsti|
3 Nikiwaacha waende nyumbani wakiwa na njaa watazimia njiani, maana baadhi yao wametoka mbali.”
tēṣāṁ madhyē'nēkē dūrād āgatāḥ, abhuktēṣu tēṣu mayā svagr̥hamabhiprahitēṣu tē pathi klamiṣyanti|
4 Wanafunzi wake wakamwuliza, “Hapa nyikani itapatikana wapi mikate ya kuwashibisha watu hawa wote?”
śiṣyā avādiṣuḥ, ētāvatō lōkān tarpayitum atra prantarē pūpān prāptuṁ kēna śakyatē?
5 Yesu akawauliza, “Mnayo mikate mingapi?” Nao wakamjibu, “Saba.”
tataḥ sa tān papraccha yuṣmākaṁ kati pūpāḥ santi? tē'kathayan sapta|
6 Basi, akawaamuru watu wakae chini. Akaitwaa ile mikate saba, akamshukuru Mungu, akaimega, akawapa wanafunzi wake wawagawie watu, nao wakawagawia.
tataḥ sa tāllōkān bhuvi samupavēṣṭum ādiśya tān sapta pūpān dhr̥tvā īśvaraguṇān anukīrttayāmāsa, bhaṁktvā parivēṣayituṁ śiṣyān prati dadau, tatastē lōkēbhyaḥ parivēṣayāmāsuḥ|
7 Walikuwa pia na visamaki vichache. Yesu akavibariki, akaamuru vigawiwe watu vilevile.
tathā tēṣāṁ samīpē yē kṣudramatsyā āsan tānapyādāya īśvaraguṇān saṁkīrtya parivēṣayitum ādiṣṭavān|
8 Watu wakala, wakashiba. Wakaokota mabaki yaliyosalia wakajaza makapu saba.
tatō lōkā bhuktvā tr̥ptiṁ gatā avaśiṣṭakhādyaiḥ pūrṇāḥ saptaḍallakā gr̥hītāśca|
9 Nao waliokula walikuwa watu wapatao elfu nne. Yesu akawaaga,
ētē bhōktāraḥ prāyaścatuḥ sahasrapuruṣā āsan tataḥ sa tān visasarja|
10 na mara akapanda mashua pamoja na wanafunzi wake, akaenda wilaya ya Dalmanutha.
atha sa śiṣyaḥ saha nāvamāruhya dalmānūthāsīmāmāgataḥ|
11 Mafarisayo walikuja, wakaanza kujadiliana na Yesu. Kwa kumjaribu, wakamtaka awafanyie ishara kuonyesha anayo idhini kutoka mbinguni.
tataḥ paraṁ phirūśina āgatya tēna saha vivadamānāstasya parīkṣārtham ākāśīyacihnaṁ draṣṭuṁ yācitavantaḥ|
12 Yesu akahuzunika rohoni, akasema, “Mbona kizazi hiki kinataka ishara? Kweli nawaambieni, kizazi hiki hakitapewa ishara yoyote!”
tadā sō'ntardīrghaṁ niśvasyākathayat, ētē vidyamānanarāḥ kutaścinhaṁ mr̥gayantē? yuṣmānahaṁ yathārthaṁ bravīmi lōkānētān kimapi cihnaṁ na darśayiṣyatē|
13 Basi, akawaacha, akapanda tena mashua, akaanza safari kwenda ng'ambo ya pili ya ziwa.
atha tān hitvā puna rnāvam āruhya pāramagāt|
14 Wanafunzi walikuwa wamesahau kuchukua mikate; walikuwa na mkate mmoja tu katika mashua.
ētarhi śiṣyaiḥ pūpēṣu vismr̥tēṣu nāvi tēṣāṁ sannidhau pūpa ēkaēva sthitaḥ|
15 Yesu akawaonya, “Angalieni sana! Jihadharini na chachu ya Mafarisayo na chachu ya Herode.”
tadānīṁ yīśustān ādiṣṭavān phirūśināṁ hērōdaśca kiṇvaṁ prati satarkāḥ sāvadhānāśca bhavata|
16 Wanafunzi wakaanza kujadiliana wao kwa wao, “Anasema hivyo kwa kuwa hatuna mikate.”
tatastē'nyōnyaṁ vivēcanaṁ kartum ārēbhirē, asmākaṁ sannidhau pūpō nāstīti hētōridaṁ kathayati|
17 Yesu alitambua hayo, akawaambia, “Mbona mnajadiliana juu ya kutokuwa na mikate? Je, bado hamjafahamu, wala hamjaelewa? Je, mioyo yenu imeshupaa?
tad budvvā yīśustēbhyō'kathayat yuṣmākaṁ sthānē pūpābhāvāt kuta itthaṁ vitarkayatha? yūyaṁ kimadyāpi kimapi na jānītha? bōddhuñca na śaknutha? yāvadadya kiṁ yuṣmākaṁ manāṁsi kaṭhināni santi?
18 Je, Mnayo macho na hamwoni? Mnayo masikio na hamsikii? Je, hamkumbuki
satsu nētrēṣu kiṁ na paśyatha? satsu karṇēṣu kiṁ na śr̥ṇutha? na smaratha ca?
19 wakati ule nilipoimega ile mikate mitano na kuwapa watu elfu tano? Mlikusanya vikapu vingapi vya mabaki ya makombo?” Wakamjibu, “Kumi na viwili.”
yadāhaṁ pañcapūpān pañcasahasrāṇāṁ puruṣāṇāṁ madhyē bhaṁktvā dattavān tadānīṁ yūyam avaśiṣṭapūpaiḥ pūrṇān kati ḍallakān gr̥hītavantaḥ? tē'kathayan dvādaśaḍallakān|
20 “Na nilipoimega ile mikate saba na kuwapa watu elfu nne, mlikusanya makapu mangapi ya makombo?” Wakamjibu, “Saba.”
aparañca yadā catuḥsahasrāṇāṁ puruṣāṇāṁ madhyē pūpān bhaṁktvādadāṁ tadā yūyam atiriktapūpānāṁ kati ḍallakān gr̥hītavantaḥ? tē kathayāmāsuḥ saptaḍallakān|
21 Basi, akawaambia, “Na bado hamjaelewa?”
tadā sa kathitavān tarhi yūyam adhunāpi kutō bōdvvuṁ na śaknutha?
22 Yesu alifika Bethsaida pamoja na wanafunzi wake. Huko watu wakamletea kipofu mmoja, wakamwomba amguse.
anantaraṁ tasmin baitsaidānagarē prāptē lōkā andhamēkaṁ naraṁ tatsamīpamānīya taṁ spraṣṭuṁ taṁ prārthayāñcakrirē|
23 Yesu akamshika mkono huyo kipofu, akampeleka nje ya kijiji. Akamtemea mate machoni, akamwekea mikono, akamwuliza, “Je, unaweza kuona kitu?”
tadā tasyāndhasya karau gr̥hītvā nagarād bahirdēśaṁ taṁ nītavān; tannētrē niṣṭhīvaṁ dattvā tadgātrē hastāvarpayitvā taṁ papraccha, kimapi paśyasi?
24 Huyo kipofu akatazama, akasema, “Ninawaona watu wanaoonekana kama miti inayotembea.”
sa nētrē unmīlya jagāda, vr̥kṣavat manujān gacchatō nirīkṣē|
25 Kisha Yesu akamwekea tena mikono machoni, naye akakaza macho, uwezo wake wa kuona ukamrudia, akaona kila kitu sawasawa.
tatō yīśuḥ punastasya nayanayō rhastāvarpayitvā tasya nētrē unmīlayāmāsa; tasmāt sa svasthō bhūtvā spaṣṭarūpaṁ sarvvalōkān dadarśa|
26 Yesu akamwambia aende zake nyumbani na kumwamuru, “Usirudi kijijini!”
tataḥ paraṁ tvaṁ grāmaṁ mā gaccha grāmasthaṁ kamapi ca kimapyanuktvā nijagr̥haṁ yāhītyādiśya yīśustaṁ nijagr̥haṁ prahitavān|
27 Kisha Yesu na wanafunzi wake walikwenda katika vijiji vya Kaisarea Filipi. Walipokuwa njiani, Yesu aliwauliza wanafunzi wake, “Watu wanasema mimi ni nani?”
anantaraṁ śiṣyaiḥ sahitō yīśuḥ kaisarīyāphilipipuraṁ jagāma, pathi gacchan tānapr̥cchat kō'ham atra lōkāḥ kiṁ vadanti?
28 Wakamjibu, “Wengine wanasema wewe ni Yohane Mbatizaji, wengine Eliya na wengine mmojawapo wa manabii.”
tē pratyūcuḥ tvāṁ yōhanaṁ majjakaṁ vadanti kintu kēpi kēpi ēliyaṁ vadanti; aparē kēpi kēpi bhaviṣyadvādinām ēkō jana iti vadanti|
29 Naye akawauliza, “Na ninyi je, mnasema mimi ni nani?” Petro akamjibu, “Wewe ndiwe Kristo.”
atha sa tānapr̥cchat kintu kōham? ityatra yūyaṁ kiṁ vadatha? tadā pitaraḥ pratyavadat bhavān abhiṣiktastrātā|
30 Kisha Yesu akawaonya wasimwambie mtu yeyote habari zake.
tataḥ sa tān gāḍhamādiśad yūyaṁ mama kathā kasmaicidapi mā kathayata|
31 Yesu alianza kuwafundisha wanafunzi wake: “Ni lazima Mwana wa Mtu apatwe na mateso mengi na kukataliwa na wazee na makuhani wakuu na walimu wa Sheria. Atauawa na baada ya siku tatu atafufuka.”
manuṣyaputrēṇāvaśyaṁ bahavō yātanā bhōktavyāḥ prācīnalōkaiḥ pradhānayājakairadhyāpakaiśca sa ninditaḥ san ghātayiṣyatē tr̥tīyadinē utthāsyati ca, yīśuḥ śiṣyānupadēṣṭumārabhya kathāmimāṁ spaṣṭamācaṣṭa|
32 Yesu aliwaambia jambo hilo waziwazi. Basi, Petro akamchukua kando, akaanza kumkemea.
tasmāt pitarastasya hastau dhr̥tvā taṁ tarjjitavān|
33 Lakini Yesu akageuka, akawatazama wanafunzi wake, akamkemea Petro akisema, “Ondoka mbele yangu, Shetani! Fikira zako si za kimungu ila ni za kibinadamu!”
kintu sa mukhaṁ parāvartya śiṣyagaṇaṁ nirīkṣya pitaraṁ tarjayitvāvādīd dūrībhava vighnakārin īśvarīyakāryyādapi manuṣyakāryyaṁ tubhyaṁ rōcatatarāṁ|
34 Kisha akauita umati wa watu pamoja na wanafunzi wake, akawaambia, “Mtu yeyote akitaka kuwa mfuasi wangu, lazima ajikane mwenyewe, auchukue msalaba wake, anifuate.
atha sa lōkān śiṣyāṁścāhūya jagāda yaḥ kaścin māmanugantum icchati sa ātmānaṁ dāmyatu, svakruśaṁ gr̥hītvā matpaścād āyātu|
35 Maana mtu anayetaka kuyaokoa maisha yake mwenyewe, atayapoteza, lakini mtu atakayepoteza maisha yake kwa ajili yangu na kwa ajili ya Habari Njema, atayaokoa.
yatō yaḥ kaścit svaprāṇaṁ rakṣitumicchati sa taṁ hārayiṣyati, kintu yaḥ kaścin madarthaṁ susaṁvādārthañca prāṇaṁ hārayati sa taṁ rakṣiṣyati|
36 Je, kuna faida gani mtu kuupata ulimwengu wote na kuyapoteza maisha yake?
aparañca manujaḥ sarvvaṁ jagat prāpya yadi svaprāṇaṁ hārayati tarhi tasya kō lābhaḥ?
37 Ama mtu atatoa kitu gani badala ya maisha yake?
naraḥ svaprāṇavinimayēna kiṁ dātuṁ śaknōti?
38 Mtu yeyote katika kizazi hiki kiovu na kisichomjali Mungu anayenionea aibu mimi na mafundisho yangu, Mwana wa Mtu atamwonea aibu mtu huyo wakati atakapokuja katika utukufu wa Baba yake pamoja na malaika watakatifu.”
ētēṣāṁ vyabhicāriṇāṁ pāpināñca lōkānāṁ sākṣād yadi kōpi māṁ matkathāñca lajjāspadaṁ jānāti tarhi manujaputrō yadā dharmmadūtaiḥ saha pituḥ prabhāvēṇāgamiṣyati tadā sōpi taṁ lajjāspadaṁ jñāsyati|

< Marko 8 >