< 1 Wakorintho 6 >

1 Mmoja wenu anapokuwa na tatizo na mwenzake, anathubutu kwenda kwa mahakama ya wasio haki kuliko mbele ya waumini?
yuṣmākamēkasya janasyāparēṇa saha vivādē jātē sa pavitralōkai rvicāramakārayan kim adhārmmikalōkai rvicārayituṁ prōtsahatē?
2 Hamjui kuwa waumini watauhukumu ulimwengu? Na kama mtauhukumu ulimwengu, hamuwezi kuamua mambo yasiyo muhimu?
jagatō'pi vicāraṇaṁ pavitralōkaiḥ kāriṣyata ētad yūyaṁ kiṁ na jānītha? atō jagad yadi yuṣmābhi rvicārayitavyaṁ tarhi kṣudratamavicārēṣu yūyaṁ kimasamarthāḥ?
3 Hamjui kuwa tutawahukumu malaika? Kwa kiasi gani zaidi, tunaweza kuamua mambo ya maisha haya?
dūtā apyasmābhi rvicārayiṣyanta iti kiṁ na jānītha? ata aihikaviṣayāḥ kim asmābhi rna vicārayitavyā bhavēyuḥ?
4 Kama tunaweza kuhukumu mambo ya maisha haya, kwa nini mnathubutu kupeleka mashitaka mbele ya wasiosimama kanisani?
aihikaviṣayasya vicārē yuṣmābhiḥ karttavyē yē lōkāḥ samitau kṣudratamāsta ēva niyujyantāṁ|
5 Nasema haya kwa aibu yenu. Hakuna mwenye busara miongoni mwenu wa kutosha kuweka mambo sawa kati ya ndugu na ndugu?
ahaṁ yuṣmān trapayitumicchan vadāmi yr̥ṣmanmadhyē kimēkō'pi manuṣyastādr̥g buddhimānnahi yō bhrātr̥vivādavicāraṇē samarthaḥ syāt?
6 Lakini kama ilivyo sasa, mwamini mmoja huenda mahakamani dhidi ya muumini mwingine, na mashitaka hayo huwekwa mbele ya hakimu asiyeamini!
kiñcaikō bhrātā bhrātrānyēna kimaviśvāsināṁ vicārakāṇāṁ sākṣād vivadatē? yaṣmanmadhyē vivādā vidyanta ētadapi yuṣmākaṁ dōṣaḥ|
7 Ukweli ni kwamba kuna matatizo katikati ya Wakristo yaliyoleta tayari usumbufu kwenu. Kwanini msiteseke kwa mabaya? Kwanini mnakubali kudanganywa?
yūyaṁ kutō'nyāyasahanaṁ kṣatisahanaṁ vā śrēyō na manyadhvē?
8 Lakini mmetenda uovu na kudanganya wengine, na hao ni kaka na dada zenu!
kintu yūyamapi bhrātr̥nēva pratyanyāyaṁ kṣatiñca kurutha kimētat?
9 Hamjui kwamba wasio haki hawataurithi ufalme wa Mungu? Msiamini uongo. Waasherati, waabudu sanamu, wazinzi, wafiraji, walawiti,
īśvarasya rājyē'nyāyakāriṇāṁ lōkānāmadhikārō nāstyētad yūyaṁ kiṁ na jānītha? mā vañcyadhvaṁ, yē vyabhicāriṇō dēvārccinaḥ pāradārikāḥ strīvadācāriṇaḥ puṁmaithunakāriṇastaskarā
10 wevi, wachoyo, walevi, wanyang'anyi, watukanaji-hakuna miongoni mwao atakayeurithi ufalme wa Mungu.
lōbhinō madyapā nindakā upadrāviṇō vā ta īśvarasya rājyabhāginō na bhaviṣyanti|
11 Na hao walikuwa baadhi yao ni ninyi. Lakini mmekwisha kutakaswa, lakini mmekwisha kuoshwa, lakini mmekwisha kutengwa kwa Mungu, lakini mmefanywa haki mbele za Mungu katika jina la Bwana Yesu Kristo na kwa Roho wa Mungu wetu.
yūyañcaivaṁvidhā lōkā āsta kintu prabhō ryīśō rnāmnāsmadīśvarasyātmanā ca yūyaṁ prakṣālitāḥ pāvitāḥ sapuṇyīkr̥tāśca|
12 “Vitu vyote ni halali kwangu”, lakini si kila kitu kina faida. “Vitu vyote ni halali kwangu,” lakini sitatawaliwa na kimoja cha hivyo.
madarthaṁ sarvvaṁ dravyam apratiṣiddhaṁ kintu na sarvvaṁ hitajanakaṁ|madarthaṁ sarvvamapratiṣiddhaṁ tathāpyahaṁ kasyāpi dravyasya vaśīkr̥tō na bhaviṣyāmi|
13 “Chakula ni kwa ajili ya tumbo, na tumbo ni kwa ajili ya chakula,” lakini Mungu atavitowesha vyote. Mwili haujaumbwa kwa ajili ya ukahaba, badala yake, mwili ni kwa ajili ya Bwana, na Bwana atauhudumia mwili.
udarāya bhakṣyāṇi bhakṣyēbhyaścōdaraṁ, kintu bhakṣyōdarē īśvarēṇa nāśayiṣyētē; aparaṁ dēhō na vyabhicārāya kintu prabhavē prabhuśca dēhāya|
14 Mungu alimfufua Bwana na sisi pia atatufufua kwa nguvu zake.
yaścēśvaraḥ prabhumutthāpitavān sa svaśaktyāsmānapyutthāpayiṣyati|
15 Hamjui kwamba miili yenu ina muunganiko na Kristo? Mwawezaje kuvitoa viungo vya Kristo na kwenda kuviunganisha na kahaba? Haiwezekani!
yuṣmākaṁ yāni śarīrāṇi tāni khrīṣṭasyāṅgānīti kiṁ yūyaṁ na jānītha? ataḥ khrīṣṭasya yānyaṅgāni tāni mayāpahr̥tya vēśyāyā aṅgāni kiṁ kāriṣyantē? tanna bhavatu|
16 Hamjui kwamba anayeungana na kahaba amekuwa mwili mmoja naye? Kama andiko lisemavyo, “Wawili watakuwa mwili mmoja.”
yaḥ kaścid vēśyāyām āsajyatē sa tayā sahaikadēhō bhavati kiṁ yūyamētanna jānītha? yatō likhitamāstē, yathā, tau dvau janāvēkāṅgau bhaviṣyataḥ|
17 Lakini anayeungana na Bwana anakuwa roho moja pamoja naye.
mānavā yānyanyāni kaluṣāṇi kurvvatē tāni vapu rna samāviśanti kintu vyabhicāriṇā svavigrahasya viruddhaṁ kalmaṣaṁ kriyatē|
18 Ikimbieni zinaa! “Kila dhambi aifanyayo mtu ni nje na mwili wake. Lakini zinaa, mtu hutenda dhambi dhidi ya mwili wake mwenyewe.
mānavā yānyanyāni kaluṣāṇi kurvvatē tāni vapu rna samāviśanti kintu vyabhicāriṇā svavigrahasya viruddhaṁ kalmaṣaṁ kriyatē|
19 Hamjui kuwa miili yenu ni hekalu la Roho Mtakatifu, akaaye ndani yenu, yule ambaye mlipewa kutoka kwa Mungu? Hamjui kwamba si ninyi wenyewe?
yuṣmākaṁ yāni vapūṁsi tāni yuṣmadantaḥsthitasyēśvarāllabdhasya pavitrasyātmanō mandirāṇi yūyañca svēṣāṁ svāminō nādhvē kimētad yuṣmābhi rna jñāyatē?
20 Kwamba mlinunuliwa kwa thamani. Kwa hiyo mtukuzeni Mungu kwa miili yenu.
yūyaṁ mūlyēna krītā atō vapurmanōbhyām īśvarō yuṣmābhiḥ pūjyatāṁ yata īśvara ēva tayōḥ svāmī|

< 1 Wakorintho 6 >