< 1 Janez 3 >

1 Glejte, koliko ljubezen nam je dal oče, da se imenujemo otroci Božji. Zato nas svet ne spoznava, ker ni njega spoznal.
पश्यत वयम् ईश्वरस्य सन्ताना इति नाम्नाख्यामहे, एतेन पितास्मभ्यं कीदृक् महाप्रेम प्रदत्तवान्, किन्तु संसारस्तं नाजानात् तत्कारणादस्मान् अपि न जानाति।
2 Ljubljeni, sedaj smo otroci Božji; in ni se še pokazalo, kaj bodemo; vemo pa, da, kader se pokaže, bodemo njemu enaki, ker ga bodemo videli, kakor je.
हे प्रियतमाः, इदानीं वयम् ईश्वरस्य सन्ताना आस्महे पश्चात् किं भविष्यामस्तद् अद्याप्यप्रकाशितं किन्तु प्रकाशं गते वयं तस्य सदृशा भविष्यामि इति जानीमः, यतः स यादृशो ऽस्ति तादृशो ऽस्माभिर्दर्शिष्यते।
3 In vsak, kdor ima upanje to v njega, posvečuje se, kakor je on svet.
तस्मिन् एषा प्रत्याशा यस्य कस्यचिद् भवति स स्वं तथा पवित्रं करोति यथा स पवित्रो ऽस्ति।
4 Vsak, kdor dela greh, dela tudi krivico; in greh je krivica.
यः कश्चित् पापम् आचरति स व्यवस्थालङ्घनं करोति यतः पापमेव व्यवस्थालङ्घनं।
5 In veste, da se je on prikazal, da vzame grehe naše; in greha ni v njem.
अपरं सो ऽस्माकं पापान्यपहर्त्तुं प्राकाशतैतद् यूयं जानीथ, पापञ्च तस्मिन् न विद्यते।
6 Vsak, kdor v njem ostane, ne greši; vsak, kdor greši, ni ga videl, in ni ga spoznal.
यः कश्चित् तस्मिन् तिष्ठति स पापाचारं न करोति यः कश्चित् पापाचारं करोति स तं न दृष्टवान् न वावगतवान्।
7 Otročiči, nihče naj vas ne slepi; kdor dela pravico, je pravičen, kakor je on pravičen.
हे प्रियबालकाः, कश्चिद् युष्माकं भ्रमं न जनयेत्, यः कश्चिद् धर्म्माचारं करोति स तादृग् धार्म्मिको भवति यादृक् स धाम्मिको ऽस्ति।
8 Kdor dela greh, je iz hudiča; ker hudič greši od začetka. Za to se je prikazal sin Božji, da razdene dela hudičeva.
यः पापाचारं करोति स शयतानात् जातो यतः शयतान आदितः पापाचारी शयतानस्य कर्म्मणां लोपार्थमेवेश्वरस्य पुत्रः प्राकाशत।
9 Vsak, kdor je rojen iz Boga, ne dela greha, ker seme njegovo ostaja v njem; in grešiti ne more, ker je rojen iz Boga.
यः कश्चिद् ईश्वरात् जातः स पापाचारं न करोति यतस्तस्य वीर्य्यं तस्मिन् तिष्ठति पापाचारं कर्त्तुञ्च न शक्नोति यतः स ईश्वरात् जातः।
10 V tem so očitni otroci Božji in otroci hudičevi. Vsak, kdor ne dela pravice, ni iz Boga, in kdor ne ljubi brata svojega.
इत्यनेनेश्वरस्य सन्तानाः शयतानस्य च सन्ताना व्यक्ता भवन्ति। यः कश्चिद् धर्म्माचारं न करोति स ईश्वरात् जातो नहि यश्च स्वभ्रातरि न प्रीयते सो ऽपीश्वरात् जातो नहि।
11 Kajti to je oznanilo, katero ste slišali od začetka, da se ljubímo med seboj;
यतस्तस्य य आदेश आदितो युष्माभिः श्रुतः स एष एव यद् अस्माभिः परस्परं प्रेम कर्त्तव्यं।
12 Ne kakor je bil Kajn iz hudobnega in je ubil brata svojega; in za kaj ga je ubil? Ker so bila hudobna dela njegova, dela pa brata njegovega pravična.
पापात्मतो जातो यः काबिल् स्वभ्रातरं हतवान् तत्सदृशैरस्माभि र्न भवितव्यं। स कस्मात् कारणात् तं हतवान्? तस्य कर्म्माणि दुष्टानि तद्भ्रातुश्च कर्म्माणि धर्म्माण्यासन् इति कारणात्।
13 Ne čudite se, bratje moji, če vas svet sovraži.
हे मम भ्रातरः, संसारो यदि युष्मान् द्वेष्टि तर्हि तद् आश्चर्य्यं न मन्यध्वं।
14 Mi vemo, da smo prešli iz smrti v življenje, ker ljubimo brate; kdor ne ljubi brata, ostaja v smrti.
वयं मृत्युम् उत्तीर्य्य जीवनं प्राप्तवन्तस्तद् भ्रातृषु प्रेमकरणात् जानीमः। भ्रातरि यो न प्रीयते स मृत्यौ तिष्ठति।
15 Vsak, kdor sovraži brata svojega, je ljudomorec; in veste, da noben ljudomorec nima večnega življenja, ki bi ostalo v njem. (aiōnios g166)
यः कश्चित् स्वभ्रातरं द्वेष्टि सं नरघाती किञ्चानन्तजीवनं नरघातिनः कस्याप्यन्तरे नावतिष्ठते तद् यूयं जानीथ। (aiōnios g166)
16 V tem smo spoznali ljubezen, da je on dal dušo svojo za nas; tudi mi moramo dati duše za brate.
अस्माकं कृते स स्वप्राणांस्त्यक्तवान् इत्यनेन वयं प्रेम्नस्तत्त्वम् अवगताः, अपरं भ्रातृणां कृते ऽस्माभिरपि प्राणास्त्यक्तव्याः।
17 Kdor pa ima živež sveta, in gleda brata svojega, ki ima potrebo, in zapre osrčje svoje pred njim, kako ostane ljubezen Božja v njem?
सांसारिकजीविकाप्राप्तो यो जनः स्वभ्रातरं दीनं दृष्ट्वा तस्मात् स्वीयदयां रुणद्धि तस्यान्तर ईश्वरस्य प्रेम कथं तिष्ठेत्?
18 Otročiči moji, ne ljubimo z besedo, ne z jezikom, nego v dejanji in resnici.
हे मम प्रियबालकाः, वाक्येन जिह्वया वास्माभिः प्रेम न कर्त्तव्यं किन्तु कार्य्येण सत्यतया चैव।
19 In v tem spoznavamo, da smo iz resnice, in pred njim bodemo pregovorili srca svoja;
एतेन वयं यत् सत्यमतसम्बन्धीयास्तत् जानीमस्तस्य साक्षात् स्वान्तःकरणानि सान्त्वयितुं शक्ष्यामश्च।
20 Kajti če nas srce obsoja, ker je Bog večji od srca našega, pozna tudi vse.
यतो ऽस्मदन्तःकरणं यद्यस्मान् दूषयति तर्ह्यस्मदन्तः करणाद् ईश्वरो महान् सर्व्वज्ञश्च।
21 Ljubljeni, če nas srce naše ne obsoja, imamo zaupanje do Boga,
हे प्रियतमाः, अस्मदन्तःकरणं यद्यस्मान् न दूषयति तर्हि वयम् ईश्वरस्य साक्षात् प्रतिभान्विता भवामः।
22 In karkoli prosimo, dobimo od njega, ker držimo zapovedi njegove, in delamo, kar mu je po volji.
यच्च प्रार्थयामहे तत् तस्मात् प्राप्नुमः, यतो वयं तस्याज्ञाः पालयामस्तस्य साक्षात् तुष्टिजनकम् आचारं कुर्म्मश्च।
23 In ta je zapoved njegova, da verujmo v ime sina njegovega, Jezusa Kristusa, in ljubimo se med seboj, kakor nam je dal zapoved.
अपरं तस्येयमाज्ञा यद् वयं पुत्रस्य यीशुख्रीष्टस्य नाम्नि विश्वसिमस्तस्याज्ञानुसारेण च परस्परं प्रेम कुर्म्मः।
24 In kdor drži zapovedi njegove, ostane v njem, in on v njem. In v tem spoznavamo, da ostaja v nas, iz Duha, katerega nam je dal.
यश्च तस्याज्ञाः पालयति स तस्मिन् तिष्ठति तस्मिन् सोऽपि तिष्ठति; स चास्मान् यम् आत्मानं दत्तवान् तस्मात् सो ऽस्मासु तिष्ठतीति जानीमः।

< 1 Janez 3 >