< romi.na.h 9 >

1 aha. m kaa ncid kalpitaa. m kathaa. m na kathayaami, khrii. s.tasya saak. saat satyameva braviimi pavitrasyaatmana. h saak. saan madiiya. m mana etat saak. sya. m dadaati|
I say the truth in Christ, I lie not, my conscience bearing witness with me in the Holy Spirit,
2 mamaantarati"sayadu. hkha. m nirantara. m kheda"sca
that I have great sorrow and unceasing pain in my heart.
3 tasmaad aha. m svajaatiiyabhraat. r.naa. m nimittaat svaya. m khrii. s.taacchaapaakraanto bhavitum aiccham|
For I could wish that I myself were anathema from Christ for my brethren’s sake, my kinsmen according to the flesh:
4 yatasta israayelasya va. m"saa api ca dattakaputratva. m tejo niyamo vyavasthaadaana. m mandire bhajana. m pratij naa. h pit. rpuru. saga. na"scaite. su sarvve. su te. saam adhikaaro. asti|
who are Israelites; whose is the adoption, and the glory, and the covenants, and the giving of the law, and the service [of God], and the promises;
5 tat kevala. m nahi kintu sarvvaadhyak. sa. h sarvvadaa saccidaananda ii"svaro ya. h khrii. s.ta. h so. api "saariirikasambandhena te. saa. m va. m"sasambhava. h| (aiōn g165)
whose are the fathers, and of whom is Christ as concerning the flesh, who is over all, God blessed for ever. Amen. (aiōn g165)
6 ii"svarasya vaakya. m viphala. m jaatam iti nahi yatkaara. naad israayelo va. m"se ye jaataaste sarvve vastuta israayeliiyaa na bhavanti|
But [it is] not as though the word of God hath come to nought. For they are not all Israel, that are of Israel:
7 aparam ibraahiimo va. m"se jaataa api sarvve tasyaiva santaanaa na bhavanti kintu ishaako naamnaa tava va. m"so vikhyaato bhavi. syati|
neither, because they are Abraham’s seed, are they all children: but, In Isaac shall thy seed be called.
8 arthaat "saariirikasa. msargaat jaataa. h santaanaa yaavantastaavanta eve"svarasya santaanaa na bhavanti kintu prati"srava. naad ye jaayante taeve"svarava. m"so ga. nyate|
That is, it is not the children of the flesh that are children of God; but the children of the promise are reckoned for a seed.
9 yatastatprati"srute rvaakyametat, etaad. r"se samaye. aha. m punaraagami. syaami tatpuurvva. m saaraayaa. h putra eko jani. syate|
For this is a word of promise, According to this season will I come, and Sarah shall have a son.
10 aparamapi vadaami svamano. abhilaa. sata ii"svare. na yanniruupita. m tat karmmato nahi kintvaahvayitu rjaatametad yathaa siddhyati
And not only so; but Rebecca also having conceived by one, [even] by our father Isaac—
11 tadartha. m ribkaanaamikayaa yo. sitaa janaikasmaad arthaad asmaakam ishaaka. h puurvvapuru. saad garbhe dh. rte tasyaa. h santaanayo. h prasavaat puurvva. m ki nca tayo. h "subhaa"subhakarmma. na. h kara. naat puurvva. m
for [the children] being not yet born, neither having done anything good or bad, that the purpose of God according to election might stand, not of works, but of him that calleth,
12 taa. m pratiida. m vaakyam ukta. m, jye. s.tha. h kani. s.tha. m sevi. syate,
it was said unto her, The elder shall serve the younger.
13 yathaa likhitam aaste, tathaapye. saavi na priitvaa yaakuubi priitavaan aha. m|
Even as it is written, Jacob I loved, but Esau I hated.
14 tarhi vaya. m ki. m bruuma. h? ii"svara. h kim anyaayakaarii? tathaa na bhavatu|
What shall we say then? Is there unrighteousness with God? God forbid.
15 yata. h sa svaya. m muusaam avadat; aha. m yasmin anugraha. m cikiir. saami tamevaanug. rhlaami, ya nca dayitum icchaami tameva daye|
For he saith to Moses, I will have mercy on whom I have mercy, and I will have compassion on whom I have compassion.
16 ataevecchataa yatamaanena vaa maanavena tanna saadhyate dayaakaari. ne"svare. naiva saadhyate|
So then it is not of him that willeth, nor of him that runneth, but of God that hath mercy.
17 phirau. ni "saastre likhati, aha. m tvaddvaaraa matparaakrama. m dar"sayitu. m sarvvap. rthivyaa. m nijanaama prakaa"sayitu nca tvaa. m sthaapitavaan|
For the scripture saith unto Pharaoh, For this very purpose did I raise thee up, that I might show in thee my power, and that my name might be published abroad in all the earth.
18 ata. h sa yam anugrahiitum icchati tamevaanug. rhlaati, ya nca nigrahiitum icchati ta. m nig. rhlaati|
So then he hath mercy on whom he will, and whom he will he hardeneth.
19 yadi vadasi tarhi sa do. sa. m kuto g. rhlaati? tadiiyecchaayaa. h pratibandhakatva. m kartta. m kasya saamarthya. m vidyate?
Thou wilt say then unto me, Why doth he still find fault? For who withstandeth his will?
20 he ii"svarasya pratipak. sa martya tva. m ka. h? etaad. r"sa. m maa. m kuta. h s. r.s. tavaan? iti kathaa. m s. r.s. tavastu sra. s.tre ki. m kathayi. syati?
Nay but, O man, who art thou that repliest against God? Shall the thing formed say to him that formed it, Why didst thou make me thus?
21 ekasmaan m. rtpi. n.daad utk. r.s. taapak. r.s. tau dvividhau kala"sau karttu. m ki. m kulaalasya saamarthya. m naasti?
Or hath not the potter a right over the clay, from the same lump to make one part a vessel unto honor, and another unto dishonor?
22 ii"svara. h kopa. m prakaa"sayitu. m nija"sakti. m j naapayitu ncecchan yadi vinaa"sasya yogyaani krodhabhaajanaani prati bahukaala. m diirghasahi. s.nutaam aa"srayati;
What if God, willing to show his wrath, and to make his power known, endured with much longsuffering vessels of wrath fitted unto destruction:
23 apara nca vibhavapraaptyartha. m puurvva. m niyuktaanyanugrahapaatraa. ni prati nijavibhavasya baahulya. m prakaa"sayitu. m kevalayihuudinaa. m nahi bhinnade"sinaamapi madhyaad
and that he might make known the riches of his glory upon vessels of mercy, which he afore prepared unto glory,
24 asmaaniva taanyaahvayati tatra tava ki. m?
[even] us, whom he also called, not from the Jews only, but also from the Gentiles?
25 ho"seyagranthe yathaa likhitam aaste, yo loko mama naasiit ta. m vadi. syaami madiiyaka. m| yaa jaati rme. apriyaa caasiit taa. m vadi. syaamyaha. m priyaa. m|
As he saith also in Hosea, I will call that my people, which was not my people; And her beloved, that was not beloved.
26 yuuya. m madiiyalokaa na yatreti vaakyamaucyata| amare"sasya santaanaa iti khyaasyanti tatra te|
And it shall be, [that] in the place where it was said unto them, Ye are not my people, There shall they be called sons of the living God.
27 israayeliiyaloke. su yi"saayiyo. api vaacametaa. m praacaarayat, israayeliiyava. m"saanaa. m yaa sa. mkhyaa saa tu ni"scita. m| samudrasikataasa. mkhyaasamaanaa yadi jaayate| tathaapi kevala. m lokairalpaistraa. na. m vraji. syate|
And Isaiah crieth concerning Israel, If the number of the children of Israel be as the sand of the sea, it is the remnant that shall be saved:
28 yato nyaayena sva. m karmma pare"sa. h saadhayi. syati| de"se saeva sa. mk. sepaannija. m karmma kari. syati|
for the Lord will execute [his] word upon the earth, finishing it and cutting it short.
29 yi"saayiyo. aparamapi kathayaamaasa, sainyaadhyak. sapare"sena cet ki ncinnoda"si. syata| tadaa vaya. m sidomevaabhavi. syaama vini"scita. m| yadvaa vayam amoraayaa agami. syaama tulyataa. m|
And, as Isaiah hath said before, Except the Lord of Sabaoth had left us a seed, We had become as Sodom, and had been made like unto Gomorrah.
30 tarhi vaya. m ki. m vak. syaama. h? itarade"siiyaa lokaa api pu. nyaartham ayatamaanaa vi"svaasena pu. nyam alabhanta;
What shall we say then? That the Gentiles, who followed not after righteousness, attained to righteousness, even the righteousness which is of faith:
31 kintvisraayellokaa vyavasthaapaalanena pu. nyaartha. m yatamaanaastan naalabhanta|
but Israel, following after a law of righteousness, did not arrive at [that] law.
32 tasya ki. m kaara. na. m? te vi"svaasena nahi kintu vyavasthaayaa. h kriyayaa ce. s.titvaa tasmin skhalanajanake paa. saa. ne paadaskhalana. m praaptaa. h|
Wherefore? Because [they sought it] not by faith, but as it were by works. They stumbled at the stone of stumbling;
33 likhita. m yaad. r"sam aaste, pa"sya paadaskhalaartha. m hi siiyoni prastarantathaa| baadhaakaara nca paa. saa. na. m paristhaapitavaanaham| vi"svasi. syati yastatra sa jano na trapi. syate|
even as it is written, Behold, I lay in Zion a stone of stumbling and a rock of offence: And he that believeth on him shall not be put to shame.

< romi.na.h 9 >