< romi.na.h 15 >

1 balavadbhirasmaabhi rdurbbalaanaa. m daurbbalya. m so. dhavya. m na ca sve. saam i. s.taacaara aacaritavya. h| 2 asmaakam ekaiko jana. h svasamiipavaasino hitaartha. m ni. s.thaartha nca tasyaive. s.taacaaram aacaratu| 3 yata. h khrii. s.to. api nije. s.taacaara. m naacaritavaan, yathaa likhitam aaste, tvannindakaga. nasyaiva nindaabhi rnindito. asmyaha. m| 4 apara nca vaya. m yat sahi. s.nutaasaantvanayo rjanakena "saastre. na pratyaa"saa. m labhemahi tannimitta. m puurvvakaale likhitaani sarvvavacanaanyasmaakam upade"saarthameva lilikhire| 5 sahi. s.nutaasaantvanayoraakaro ya ii"svara. h sa eva. m karotu yat prabhu ryii"sukhrii. s.ta iva yu. smaakam ekajano. anyajanena saarddha. m manasa aikyam aacaret; 6 yuuya nca sarvva ekacittaa bhuutvaa mukhaikenevaasmatprabhuyii"sukhrii. s.tasya piturii"svarasya gu. naan kiirttayeta| 7 aparam ii"svarasya mahimna. h prakaa"saartha. m khrii. s.to yathaa yu. smaan pratyag. rhlaat tathaa yu. smaakamapyeko jano. anyajana. m pratig. rhlaatu| 8 yathaa likhitam aaste, ato. aha. m sammukhe ti. s.than bhinnade"sanivaasinaa. m| stuva. mstvaa. m parigaasyaami tava naamni pare"svara|| 9 tasya dayaalutvaacca bhinnajaatiiyaa yad ii"svarasya gu. naan kiirttayeyustadartha. m yii"su. h khrii. s.tastvakchedaniyamasya nighno. abhavad ityaha. m vadaami| yathaa likhitam aaste, ato. aha. m sammukhe ti. s.than bhinnade"sanivaasinaa. m| stuva. mstvaa. m parigaasyaami tava naamni pare"svara|| 10 aparamapi likhitam aaste, he anyajaatayo yuuya. m sama. m nandata tajjanai. h| 11 puna"sca likhitam aaste, he sarvvade"sino yuuya. m dhanya. m bruuta pare"svara. m| he tadiiyanaraa yuuya. m kurudhva. m tatpra"sa. msana. m|| 12 apara yii"saayiyo. api lilekha, yii"sayasya tu yat muula. m tat prakaa"si. syate tadaa| sarvvajaatiiyan. r.naa nca "saasaka. h samude. syati| tatraanyade"silokai"sca pratyaa"saa prakari. syate|| 13 ataeva yuuya. m pavitrasyaatmana. h prabhaavaad yat sampuur. naa. m pratyaa"saa. m lapsyadhve tadartha. m tatpratyaa"saajanaka ii"svara. h pratyayena yu. smaan "saantyaanandaabhyaa. m sampuur. naan karotu| 14 he bhraataro yuuya. m sadbhaavayuktaa. h sarvvaprakaare. na j naanena ca sampuur. naa. h parasparopade"se ca tatparaa ityaha. m ni"scita. m jaanaami, 15 tathaapyaha. m yat pragalbhataro bhavan yu. smaan prabodhayaami tasyaika. m kaara. namida. m| 16 bhinnajaatiiyaa. h pavitre. naatmanaa paavitanaivedyaruupaa bhuutvaa yad graahyaa bhaveyustannimittamaham ii"svarasya susa. mvaada. m pracaarayitu. m bhinnajaatiiyaanaa. m madhye yii"sukhrii. s.tasya sevakatva. m daana. m ii"svaraat labdhavaanasmi| 17 ii"svara. m prati yii"sukhrii. s.tena mama "slaaghaakara. nasya kaara. nam aaste| 18 bhinnade"sina aaj naagraahi. na. h karttu. m khrii. s.to vaakyena kriyayaa ca, aa"scaryyalak. sa. nai"scitrakriyaabhi. h pavitrasyaatmana. h prabhaavena ca yaani karmmaa. ni mayaa saadhitavaan, 19 kevala. m taanyeva vinaanyasya kasyacit karmma. no var. nanaa. m karttu. m pragalbho na bhavaami| tasmaat aa yiruu"saalama illuurika. m yaavat sarvvatra khrii. s.tasya susa. mvaada. m praacaaraya. m| 20 anyena nicitaayaa. m bhittaavaha. m yanna nicinomi tannimitta. m yatra yatra sthaane khrii. s.tasya naama kadaapi kenaapi na j naapita. m tatra tatra susa. mvaada. m pracaarayitum aha. m yate| 21 yaad. r"sa. m likhitam aaste, yai rvaarttaa tasya na praaptaa dar"sana. m taistu lapsyate| yai"sca naiva "sruta. m ki ncit boddhu. m "sak. syanti te janaa. h|| 22 tasmaad yu. smatsamiipagamanaad aha. m muhurmuhu rnivaarito. abhava. m| 23 kintvidaaniim atra prade"se. su mayaa na gata. m sthaana. m kimapi naava"si. syate yu. smatsamiipa. m gantu. m bahuvatsaraanaarabhya maamakiinaakaa"nk. saa ca vidyata iti heto. h 24 spaaniyaade"sagamanakaale. aha. m yu. smanmadhyena gacchan yu. smaan aaloki. sye, tata. h para. m yu. smatsambhaa. sa. nena t. rpti. m parilabhya tadde"sagamanaartha. m yu. smaabhi rvisarjayi. sye, iid. r"sii madiiyaa pratyaa"saa vidyate| 25 kintu saamprata. m pavitralokaanaa. m sevanaaya yiruu"saalamnagara. m vrajaami| 26 yato yiruu"saalamasthapavitralokaanaa. m madhye ye daridraa arthavi"sraa. nanena taanupakarttu. m maakidaniyaade"siiyaa aakhaayaade"siiyaa"sca lokaa aicchan| 27 e. saa te. saa. m sadicchaa yataste te. saam. r.nina. h santi yato heto rbhinnajaatiiyaa ye. saa. m paramaarthasyaa. m"sino jaataa aihikavi. saye te. saamupakaarastai. h karttavya. h| 28 ato mayaa tat karmma saadhayitvaa tasmin phale tebhya. h samarpite yu. smanmadhyena spaaniyaade"so gami. syate| 29 yu. smatsamiipe mamaagamanasamaye khrii. s.tasya susa. mvaadasya puur. navare. na sambalita. h san aham aagami. syaami iti mayaa j naayate| 30 he bhraat. rga. na prabho ryii"sukhrii. s.tasya naamnaa pavitrasyaatmaana. h premnaa ca vinaye. aha. m 31 yihuudaade"sasthaanaam avi"svaasilokaanaa. m karebhyo yadaha. m rak. saa. m labheya madiiyaitena sevanakarmma. naa ca yad yiruu"saalamasthaa. h pavitralokaastu. syeyu. h, 32 tadartha. m yuuya. m matk. rta ii"svaraaya praarthayamaa. naa yatadhva. m tenaaham ii"svarecchayaa saananda. m yu. smatsamiipa. m gatvaa yu. smaabhi. h sahita. h praa. naan aapyaayitu. m paarayi. syaami| 33 "saantidaayaka ii"svaro yu. smaaka. m sarvve. saa. m sa"ngii bhuuyaat| iti|

< romi.na.h 15 >