< romi.na.h 14 >

1 yo jano. ad. r.dhavi"svaasasta. m yu. smaaka. m sa"ngina. m kuruta kintu sandehavicaaraartha. m nahi| 2 yato ni. siddha. m kimapi khaadyadravya. m naasti, kasyacijjanasya pratyaya etaad. r"so vidyate kintvad. r.dhavi"svaasa. h ka"scidaparo jana. h kevala. m "saaka. m bhu"nkta. m| 3 tarhi yo jana. h saadhaara. na. m dravya. m bhu"nkte sa vi"se. sadravyabhoktaara. m naavajaaniiyaat tathaa vi"se. sadravyabhoktaapi saadhaara. nadravyabhoktaara. m do. si. na. m na kuryyaat, yasmaad ii"svarastam ag. rhlaat| 4 he paradaasasya duu. sayitastva. m ka. h? nijaprabho. h samiipe tena padasthena padacyutena vaa bhavitavya. m sa ca padastha eva bhavi. syati yata ii"svarasta. m padastha. m karttu. m "saknoti| 5 apara nca ka"scijjano dinaad dina. m vi"se. sa. m manyate ka"scittu sarvvaa. ni dinaani samaanaani manyate, ekaiko jana. h sviiyamanasi vivicya ni"scinotu| 6 yo jana. h ki ncana dina. m vi"se. sa. m manyate sa prabhubhaktyaa tan manyate, ya"sca jana. h kimapi dina. m vi"se. sa. m na manyate so. api prabhubhaktyaa tanna manyate; apara nca ya. h sarvvaa. ni bhak. syadravyaa. ni bhu"nkte sa prabhubhaktayaa taani bhu"nkte yata. h sa ii"svara. m dhanya. m vakti, ya"sca na bhu"nkte so. api prabhubhaktyaiva na bhu njaana ii"svara. m dhanya. m bruute| 7 aparam asmaaka. m ka"scit nijanimitta. m praa. naan dhaarayati nijanimitta. m mriyate vaa tanna; 8 kintu yadi vaya. m praa. naan dhaarayaamastarhi prabhunimitta. m dhaarayaama. h, yadi ca praa. naan tyajaamastarhyapi prabhunimitta. m tyajaama. h, ataeva jiivane mara. ne vaa vaya. m prabhorevaasmahe| 9 yato jiivanto m. rtaa"scetyubhaye. saa. m lokaanaa. m prabhutvapraaptyartha. m khrii. s.to m. rta utthita. h punarjiivita"sca| 10 kintu tva. m nija. m bhraatara. m kuto duu. sayasi? tathaa tva. m nija. m bhraatara. m kutastuccha. m jaanaasi? khrii. s.tasya vicaarasi. mhaasanasya sammukhe sarvvairasmaabhirupasthaatavya. m; 11 yaad. r"sa. m likhitam aaste, pare"sa. h "sapatha. m kurvvan vaakyametat puraavadat| sarvvo jana. h samiipe me jaanupaata. m kari. syati| jihvaikaikaa tathe"sasya nighnatva. m sviikari. syati| 12 ataeva ii"svarasamiipe. asmaakam ekaikajanena nijaa kathaa kathayitavyaa| 13 ittha. m sati vayam adyaarabhya paraspara. m na duu. sayanta. h svabhraatu rvighno vyaaghaato vaa yanna jaayeta taad. r"siimiihaa. m kurmmahe| 14 kimapi vastu svabhaavato naa"suci bhavatiityaha. m jaane tathaa prabhunaa yii"sukhrii. s.tenaapi ni"scita. m jaane, kintu yo jano yad dravyam apavitra. m jaaniite tasya k. rte tad apavitram aaste| 15 ataeva tava bhak. syadravye. na tava bhraataa "sokaanvito bhavati tarhi tva. m bhraatara. m prati premnaa naacarasi| khrii. s.to yasya k. rte svapraa. naan vyayitavaan tva. m nijena bhak. syadravye. na ta. m na naa"saya| 16 apara. m yu. smaakam uttama. m karmma nindita. m na bhavatu| 17 bhak. sya. m peya nce"svararaajyasya saaro nahi, kintu pu. nya. m "saanti"sca pavitre. naatmanaa jaata aananda"sca| 18 etai ryo jana. h khrii. s.ta. m sevate, sa eve"svarasya tu. s.tikaro manu. syai"sca sukhyaata. h| 19 ataeva yenaasmaaka. m sarvve. saa. m parasparam aikya. m ni. s.thaa ca jaayate tadevaasmaabhi ryatitavya. m| 20 bhak. syaartham ii"svarasya karmma. no haani. m maa janayata; sarvva. m vastu pavitramiti satya. m tathaapi yo jano yad bhuktvaa vighna. m labhate tadartha. m tad bhadra. m nahi| 21 tava maa. msabhak. sa. nasuraapaanaadibhi. h kriyaabhi ryadi tava bhraatu. h paadaskhalana. m vighno vaa caa ncalya. m vaa jaayate tarhi tadbhojanapaanayostyaago bhadra. h| 22 yadi tava pratyayasti. s.thati tarhii"svarasya gocare svaantare ta. m gopaya; yo jana. h svamatena sva. m do. si. na. m na karoti sa eva dhanya. h| 23 kintu ya. h ka"scit sa. m"sayya bhu"nkte. arthaat na pratiitya bhu"nkte, sa evaava"sya. m da. n.daarho bhavi. syati, yato yat pratyayaja. m nahi tadeva paapamaya. m bhavati|

< romi.na.h 14 >