< prakaasita.m 6 >

1 anantara. m mayi niriik. samaa. ne me. sa"saavakena taasaa. m saptamudraa. naam ekaa mudraa muktaa tataste. saa. m catur. naam ekasya praa. nina aagatya pa"syetivaacako meghagarjanatulyo ravo mayaa "sruta. h| 2 tata. h param eka. h "suklaa"sco d. r.s. ta. h, tadaaruu. dho jano dhanu rdhaarayati tasmai ca kirii. tamekam adaayi tata. h sa prabhavan prabhavi. sya. m"sca nirgatavaan| 3 apara. m dvitiiyamudraayaa. m tena mocitaayaa. m dvitiiyasya praa. nina aagatya pa"syeti vaak mayaa "srutaa| 4 tato. aru. navar. no. apara eko. a"svo nirgatavaan tadaarohi. ni p. rthiviita. h "saantyapahara. nasya lokaanaa. m madhye paraspara. m pratighaatotpaadanasya ca saamarthya. m samarpitam, eko b. rhatkha"ngo. api tasmaa adaayi| 5 apara. m t. rtiiyamudraayaa. m tana mocitaayaa. m t. rtiiyasya praa. nina aagatya pa"syeti vaak mayaa "srutaa, tata. h kaalavar. na eko. a"svo mayaa d. r.s. ta. h, tadaarohi. no haste tulaa ti. s.thati 6 anantara. m praa. nicatu. s.tayasya madhyaad vaagiya. m "srutaa godhuumaanaameka. h se. tako mudraapaadaikamuulya. h, yavaanaa nca se. takatraya. m mudraapaadaikamuulya. m tailadraak. saarasaa"sca tvayaa maa hi. msitavyaa. h| 7 anantara. m caturthamudraayaa. m tena mocitaayaa. m caturthasya praa. nina aagatya pa"syeti vaak mayaa "srutaa| 8 tata. h paa. n.duravar. na eko. a"svo mayaa d. r.s. ta. h, tadaarohi. no naama m. rtyuriti paraloka"sca tam anucarati kha"ngena durbhik. se. na mahaamaaryyaa vanyapa"subhi"sca lokaanaa. m badhaaya p. rthivyaa"scaturthaa. m"sasyaadhipatya. m tasmaa adaayi| (Hadēs g86) 9 anantara. m pa ncamamudraayaa. m tena mocitaayaam ii"svaravaakyahetostatra saak. syadaanaacca cheditaanaa. m lokaanaa. m dehino vedyaa adho mayaad. r"syanta| 10 ta uccairida. m gadanti, he pavitra satyamaya prabho asmaaka. m raktapaate p. rthiviinivaasibhi rvivaditu. m tasya phala daatu nca kati kaala. m vilambase? 11 tataste. saam ekaikasmai "subhra. h paricchado. adaayi vaagiya ncaakathyata yuuyamalpakaalam arthato yu. smaaka. m ye sahaadaasaa bhraataro yuuyamiva ghaani. syante te. saa. m sa. mkhyaa yaavat sampuur. nataa. m na gacchati taavad viramata| 12 anantara. m yadaa sa. sa. s.thamudraamamocayat tadaa mayi niriik. samaa. ne mahaan bhuukampo. abhavat suuryya"sca u. s.tralomajavastravat k. r.s. navar. na"scandramaa"sca raktasa"nkaa"so. abhavat 13 gaganasthataaraa"sca prabalavaayunaa caalitaad u. dumbarav. rk. saat nipaatitaanyapakkaphalaaniiva bhuutale nyapatan| 14 aakaa"sama. n.dala nca sa"nkucyamaanagranthaivaantardhaanam agamat giraya upadviipaa"sca sarvve sthaanaantara. m caalitaa. h 15 p. rthiviisthaa bhuupaalaa mahaallokaa. h sahastrapatayo dhanina. h paraakrami. na"sca lokaa daasaa muktaa"sca sarvve. api guhaasu giristha"saile. su ca svaan praacchaadayan| 16 te ca giriin "sailaa. m"sca vadanti yuuyam asmadupari patitvaa si. mhaasanopavi. s.tajanasya d. r.s. tito me. sa"saavakasya kopaaccaasmaan gopaayata; 17 yatastasya krodhasya mahaadinam upasthita. m ka. h sthaatu. m "saknoti?

< prakaasita.m 6 >