< prakaasita.m 22 +

1 anantara. m sa spha. tikavat nirmmalam am. rtatoyasya sroto maam aur"sayat tad ii"svarasya me. sa"saavakasya ca si. mhaasanaat nirgacchati| 2 nagaryyaa maargamadhye tasyaa nadyaa. h paar"svayoram. rtav. rk. saa vidyante te. saa. m dvaada"saphalaani bhavanti, ekaiko v. rk. sa. h pratimaasa. m svaphala. m phalati tadv. rk. sapatraa. ni caanyajaatiiyaanaam aarogyajanakaani| 3 apara. m kimapi "saapagrasta. m puna rna bhavi. syati tasyaa madhya ii"svarasya me. sa"saavakasya ca si. mhaasana. m sthaasyati tasya daasaa"sca ta. m sevi. syante| 4 tasya vadanadar"sana. m praapsyanti bhaale. su ca tasya naama likhita. m bhavi. syati| 5 tadaanii. m raatri. h puna rna bhavi. syati yata. h prabhu. h parame"svarastaan diipayi. syati te caanantakaala. m yaavad raajatva. m kari. syante| (aiōn g165) 6 anantara. m sa maam avadat, vaakyaaniimaani vi"svaasyaani satyaani ca, aciraad yai rbhavitavya. m taani svadaasaan j naapayitu. m pavitrabhavi. syadvaadinaa. m prabhu. h parame"svara. h svaduuta. m pre. sitavaan| 7 pa"syaaha. m tuur. nam aagacchaami, etadgranthasya bhavi. syadvaakyaani ya. h paalayati sa eva dhanya. h| 8 yohanaham etaani "srutavaan d. r.s. tavaa. m"scaasmi "srutvaa d. r.s. tvaa ca taddar"sakaduutasya pra. naamaartha. m taccara. nayorantike. apata. m| 9 tata. h sa maam avadat saavadhaano bhava maiva. m k. rru, tvayaa tava bhraat. rbhi rbhavi. syadvaadibhiretadgranthasthavaakyapaalanakaaribhi"sca sahadaaso. aha. m| tvam ii"svara. m pra. nama| 10 sa puna rmaam avadat, etadgranthasthabhavi. syadvaakyaani tvayaa na mudraa"nkayitavyaani yata. h samayo nika. tavarttii| 11 adharmmaacaara ita. h paramapyadharmmam aacaratu, amedhyaacaara ita. h paramapyamedhyam aacaratu dharmmaacaara ita. h paramapi dharmmam aacaratu pavitraacaara"sceta. h paramapi pavitram aacaratu| 12 pa"syaaha. m tuur. nam aagacchaami, ekaikasmai svakriyaanuyaayiphaladaanaartha. m maddaatavyaphala. m mama samavartti| 13 aha. m ka. h k. sa"sca prathama. h "se. sa"scaadiranta"sca| 14 amutav. rk. sasyaadhikaarapraaptyartha. m dvaarai rnagaraprave"saartha nca ye tasyaaj naa. h paalayanti ta eva dhanyaa. h| 15 kukkurai rmaayaavibhi. h pu"ngaamibhi rnarahant. rbhi rdevaarccakai. h sarvvairan. rte priiyamaa. nairan. rtaacaaribhi"sca bahi. h sthaatavya. m| 16 ma. n.dalii. su yu. smabhyamete. saa. m saak. syadaanaartha. m yii"suraha. m svaduuta. m pre. sitavaan, ahameva daayuudo muula. m va. m"sa"sca, aha. m tejomayaprabhaatiiyataaraasvaruupa. h| 17 aatmaa kanyaa ca kathayata. h, tvayaagamyataa. m| "srotaapi vadatu, aagamyataamiti| ya"sca t. r.saartta. h sa aagacchatu ya"scecchati sa vinaa muulya. m jiivanadaayi jala. m g. rhlaatu| 18 ya. h ka"scid etadgranthasthabhavi. syadvaakyaani "s. r.noti tasmaa aha. m saak. syamida. m dadaami, ka"scid yadyapara. m kimapyete. su yojayati tarhii"svarogranthe. asmin likhitaan da. n.daan tasminneva yojayi. syati| 19 yadi ca ka"scid etadgranthasthabhavi. syadvaakyebhya. h kimapyapaharati tarhii"svaro granthe. asmin likhitaat jiivanav. rk. saat pavitranagaraacca tasyaa. m"samapahari. syati| 20 etat saak. sya. m yo dadaati sa eva vakti satyam aha. m tuur. nam aagacchaami| tathaastu| prabho yii"so, aagamyataa. m bhavataa| 21 asmaaka. m prabho ryii"sukhrii. s.tasyaanugraha. h sarvve. su yu. smaasu varttataa. m|aamen|

< prakaasita.m 22 +