< prakaasita.m 16 >

1 tata. h para. m mandiraat taan saptaduutaan sambhaa. samaa. na e. sa mahaaravo mayaa"sraavi, yuuya. m gatvaa tebhya. h saptaka. msebhya ii"svarasya krodha. m p. rthivyaa. m sraavayata|
تَتَح پَرَں مَنْدِراتْ تانْ سَپْتَدُوتانْ سَمْبھاشَمانَ ایشَ مَہارَوو مَیاشْراوِ، یُویَں گَتْوا تیبھْیَح سَپْتَکَںسیبھْیَ اِیشْوَرَسْیَ کْرودھَں پرِتھِوْیاں سْراوَیَتَ۔
2 tata. h prathamo duuto gatvaa svaka. mse yadyad avidyata tat p. rthivyaam asraavayat tasmaat pa"so. h kala"nkadhaari. naa. m tatpratimaapuujakaanaa. m maanavaanaa. m "sariire. su vyathaajanakaa du. s.tavra. naa abhavan|
تَتَح پْرَتھَمو دُوتو گَتْوا سْوَکَںسے یَدْیَدْ اَوِدْیَتَ تَتْ پرِتھِوْیامْ اَسْراوَیَتْ تَسْماتْ پَشوح کَلَنْکَدھارِناں تَتْپْرَتِماپُوجَکاناں مانَواناں شَرِیریشُ وْیَتھاجَنَکا دُشْٹَوْرَنا اَبھَوَنْ۔
3 tata. h para. m dvitiiyo duuta. h svaka. mse yadyad avidyata tat samudre. asraavayat tena sa ku. napastha"so. nitaruupyabhavat samudre sthitaa"sca sarvve praa. nino m. rtyu. m gataa. h|
تَتَح پَرَں دْوِتِییو دُوتَح سْوَکَںسے یَدْیَدْ اَوِدْیَتَ تَتْ سَمُدْرے سْراوَیَتْ تینَ سَ کُنَپَسْتھَشونِتَرُوپْیَبھَوَتْ سَمُدْرے سْتھِتاشْچَ سَرْوّے پْرانِنو مرِتْیُں گَتاح۔
4 apara. m t. rtiiyo duuta. h svaka. mse yadyad avidyata tat sarvva. m nadii. su jalaprasrava. ne. su caasraavayat tatastaani raktamayaanyabhavan| apara. m toyaanaam adhipasya duutasya vaagiya. m mayaa "srutaa|
اَپَرَں ترِتِییو دُوتَح سْوَکَںسے یَدْیَدْ اَوِدْیَتَ تَتْ سَرْوَّں نَدِیشُ جَلَپْرَسْرَوَنیشُ چاسْراوَیَتْ تَتَسْتانِ رَکْتَمَیانْیَبھَوَنْ۔ اَپَرَں تویانامْ اَدھِپَسْیَ دُوتَسْیَ واگِیَں مَیا شْرُتا۔
5 varttamaana"sca bhuuta"sca bhavi. sya. m"sca parame"svara. h| tvameva nyaayyakaarii yad etaad. rk tva. m vyacaaraya. h|
وَرْتَّمانَشْچَ بھُوتَشْچَ بھَوِشْیَںشْچَ پَرَمیشْوَرَح۔ تْوَمیوَ نْیایَّکارِی یَدْ ایتادرِکْ تْوَں وْیَچارَیَح۔
6 bhavi. syadvaadisaadhuunaa. m rakta. m taireva paatita. m| "so. nita. m tvantu tebhyo. adaastatpaana. m te. su yujyate||
بھَوِشْیَدْوادِسادھُوناں رَکْتَں تَیریوَ پاتِتَں۔ شونِتَں تْوَنْتُ تیبھْیو داسْتَتْپانَں تیشُ یُجْیَتے۔۔
7 anantara. m vediito bhaa. samaa. nasya kasyacid aya. m ravo mayaa "sruta. h, he para"svara satya. m tat he sarvva"saktiman prabho| satyaa nyaayyaa"sca sarvvaa hi vicaaraaj naastvadiiyakaa. h||
اَنَنْتَرَں ویدِیتو بھاشَمانَسْیَ کَسْیَچِدْ اَیَں رَوو مَیا شْرُتَح، ہے پَرَشْوَرَ سَتْیَں تَتْ ہے سَرْوَّشَکْتِمَنْ پْرَبھو۔ سَتْیا نْیایّاشْچَ سَرْوّا ہِ وِچاراجْناسْتْوَدِییَکاح۔۔
8 anantara. m caturtho duuta. h svaka. mse yadyad avidyata tat sarvva. m suuryye. asraavayat tasmai ca vahninaa maanavaan dagdhu. m saamarthyam adaayi|
اَنَنْتَرَں چَتُرْتھو دُوتَح سْوَکَںسے یَدْیَدْ اَوِدْیَتَ تَتْ سَرْوَّں سُورْیّے سْراوَیَتْ تَسْمَے چَ وَہْنِنا مانَوانْ دَگْدھُں سامَرْتھْیَمْ اَدایِ۔
9 tena manu. syaa mahaataapena taapitaaste. saa. m da. n.daanaam aadhipatyavi"si. s.tasye"svarasya naamaanindan tatpra"sa. msaartha nca mana. hparivarttana. m naakurvvan|
تینَ مَنُشْیا مَہاتاپینَ تاپِتاسْتیشاں دَنْڈانامْ آدھِپَتْیَوِشِشْٹَسْییشْوَرَسْیَ نامانِنْدَنْ تَتْپْرَشَںسارْتھَنْچَ مَنَحپَرِوَرْتَّنَں ناکُرْوَّنْ۔
10 tata. h para. m pa ncamo duuta. h svaka. mse yadyad avidyata tat sarvva. m pa"so. h si. mhaasane. asraavayat tena tasya raa. s.tra. m timiraacchannam abhavat lokaa"sca vedanaakaara. naat svarasanaa ada. mda"syata|
تَتَح پَرَں پَنْچَمو دُوتَح سْوَکَںسے یَدْیَدْ اَوِدْیَتَ تَتْ سَرْوَّں پَشوح سِںہاسَنے سْراوَیَتْ تینَ تَسْیَ راشْٹْرَں تِمِراچّھَنَّمْ اَبھَوَتْ لوکاشْچَ ویدَناکارَناتْ سْوَرَسَنا اَدَںدَشْیَتَ۔
11 svakiiyavyathaavra. nakaara. naacca svargastham anindan svakriyaabhya"sca manaa. msi na paraavarttayan|
سْوَکِییَوْیَتھاوْرَنَکارَناچَّ سْوَرْگَسْتھَمْ اَنِنْدَنْ سْوَکْرِیابھْیَشْچَ مَناںسِ نَ پَراوَرْتَّیَنْ۔
12 tata.h para.m.sa.s.tho duuta.h svaka.mse yadyad avidyata tat sarvva.m pharaataakhyo mahaanade.asraavayat tena suuryyodayadi"sa aagami.syataa.m raaj naa.m maargasugamaartha.m tasya toyaani paryya"su.syan|
تَتَح پَرَں شَشْٹھو دُوتَح سْوَکَںسے یَدْیَدْ اَوِدْیَتَ تَتْ سَرْوَّں پھَراتاکھْیو مَہانَدے سْراوَیَتْ تینَ سُورْیّودَیَدِشَ آگَمِشْیَتاں راجْناں مارْگَسُگَمارْتھَں تَسْیَ تویانِ پَرْیَّشُشْیَنْ۔
13 anantara. m naagasya vadanaat pa"so rvadanaat mithyaabhavi. syadvaadina"sca vadanaat nirgacchantastrayo. a"sucaya aatmaano mayaa d. r.s. taaste ma. n.duukaakaaraa. h|
اَنَنْتَرَں ناگَسْیَ وَدَناتْ پَشو رْوَدَناتْ مِتھْیابھَوِشْیَدْوادِنَشْچَ وَدَناتْ نِرْگَچّھَنْتَسْتْرَیو شُچَیَ آتْمانو مَیا درِشْٹاسْتے مَنْڈُوکاکاراح۔
14 ta aa"scaryyakarmmakaari. no bhuutaanaam aatmaana. h santi sarvva"saktimata ii"svarasya mahaadine yena yuddhena bhavitavya. m tatk. rte k. rtsrajagato raaj naa. h sa. mgrahiitu. m te. saa. m sannidhi. m nirgacchanti|
تَ آشْچَرْیَّکَرْمَّکارِنو بھُوتانامْ آتْمانَح سَنْتِ سَرْوَّشَکْتِمَتَ اِیشْوَرَسْیَ مَہادِنے یینَ یُدّھینَ بھَوِتَوْیَں تَتْکرِتے کرِتْسْرَجَگَتو راجْناح سَںگْرَہِیتُں تیشاں سَنِّدھِں نِرْگَچّھَنْتِ۔
15 aparam ibribhaa. sayaa harmmagiddonaamakasthane te sa"ng. rhiitaa. h|
اَپَرَمْ اِبْرِبھاشَیا ہَرْمَّگِدّونامَکَسْتھَنے تے سَنْگرِہِیتاح۔
16 pa"syaaha. m cairavad aagacchaami yo jana. h prabuddhasti. s.thati yathaa ca nagna. h san na paryya. tati tasya lajjaa ca yathaa d. r"syaa na bhavati tathaa svavaasaa. msi rak. sati sa dhanya. h|
پَشْیاہَں چَیرَوَدْ آگَچّھامِ یو جَنَح پْرَبُدّھَسْتِشْٹھَتِ یَتھا چَ نَگْنَح سَنْ نَ پَرْیَّٹَتِ تَسْیَ لَجّا چَ یَتھا درِشْیا نَ بھَوَتِ تَتھا سْوَواساںسِ رَکْشَتِ سَ دھَنْیَح۔
17 tata. h para. m saptamo duuta. h svaka. mse yadyad avidyata tat sarvvam aakaa"se. asraavayat tena svargiiyamandiramadhyasthasi. mhaasanaat mahaaravo. aya. m nirgata. h samaaptirabhavaditi|
تَتَح پَرَں سَپْتَمو دُوتَح سْوَکَںسے یَدْیَدْ اَوِدْیَتَ تَتْ سَرْوَّمْ آکاشے سْراوَیَتْ تینَ سْوَرْگِییَمَنْدِرَمَدھْیَسْتھَسِںہاسَناتْ مَہارَوو یَں نِرْگَتَح سَماپْتِرَبھَوَدِتِ۔
18 tadanantara. m ta. dito ravaa. h stanitaani caabhavan, yasmin kaale ca p. rthivyaa. m manu. syaa. h s. r.s. taastam aarabhya yaad. r"nmahaabhuumikampa. h kadaapi naabhavat taad. rg bhuukampo. abhavat|
تَدَنَنْتَرَں تَڈِتو رَواح سْتَنِتانِ چابھَوَنْ، یَسْمِنْ کالے چَ پرِتھِوْیاں مَنُشْیاح سرِشْٹاسْتَمْ آرَبھْیَ یادرِنْمَہابھُومِکَمْپَح کَداپِ نابھَوَتْ تادرِگْ بھُوکَمْپو بھَوَتْ۔
19 tadaanii. m mahaanagarii trikha. n.daa jaataa bhinnajaatiiyaanaa. m nagaraa. ni ca nyapatan mahaabaabil ce"svare. na svakiiyapraca. n.dakopamadiraapaatradaanaartha. m sa. msm. rtaa|
تَدانِیں مَہانَگَرِی تْرِکھَنْڈا جاتا بھِنَّجاتِییاناں نَگَرانِ چَ نْیَپَتَنْ مَہابابِلْ چیشْوَرینَ سْوَکِییَپْرَچَنْڈَکوپَمَدِراپاتْرَدانارْتھَں سَںسْمرِتا۔
20 dviipaa"sca palaayitaa giraya"scaantahitaa. h|
دْوِیپاشْچَ پَلایِتا گِرَیَشْچانْتَہِتاح۔
21 gaganama. n.dalaacca manu. syaa. naam uparyyekaikadro. naparimita"silaanaa. m mahaav. r.s. tirabhavat tacchilaav. r.s. te. h kle"saat manu. syaa ii"svaram anindam yatastajjaata. h kle"so. atiiva mahaan|
گَگَنَمَنْڈَلاچَّ مَنُشْیانامْ اُپَرْیّیکَیکَدْرونَپَرِمِتَشِلاناں مَہاورِشْٹِرَبھَوَتْ تَچّھِلاورِشْٹیح کْلیشاتْ مَنُشْیا اِیشْوَرَمْ اَنِنْدَمْ یَتَسْتَجّاتَح کْلیشو تِیوَ مَہانْ۔

< prakaasita.m 16 >