< prakaasita.m 16 >

1 tata. h para. m mandiraat taan saptaduutaan sambhaa. samaa. na e. sa mahaaravo mayaa"sraavi, yuuya. m gatvaa tebhya. h saptaka. msebhya ii"svarasya krodha. m p. rthivyaa. m sraavayata|
Ouvi uma voz alta do templo, dizendo aos sete anjos: “Ide e derramai as sete taças da ira de Deus sobre a terra”!
2 tata. h prathamo duuto gatvaa svaka. mse yadyad avidyata tat p. rthivyaam asraavayat tasmaat pa"so. h kala"nkadhaari. naa. m tatpratimaapuujakaanaa. m maanavaanaa. m "sariire. su vyathaajanakaa du. s.tavra. naa abhavan|
O primeiro foi, e derramou sua tigela na terra, e ela se tornou uma chaga prejudicial e dolorosa para as pessoas que tinham a marca da besta, e que adoravam sua imagem.
3 tata. h para. m dvitiiyo duuta. h svaka. mse yadyad avidyata tat samudre. asraavayat tena sa ku. napastha"so. nitaruupyabhavat samudre sthitaa"sca sarvve praa. nino m. rtyu. m gataa. h|
O segundo anjo derramou sua taça no mar, e ela se tornou sangue como de um homem morto. Todos os seres vivos do mar morreram.
4 apara. m t. rtiiyo duuta. h svaka. mse yadyad avidyata tat sarvva. m nadii. su jalaprasrava. ne. su caasraavayat tatastaani raktamayaanyabhavan| apara. m toyaanaam adhipasya duutasya vaagiya. m mayaa "srutaa|
O terceiro derramou sua tigela nos rios e nascentes de água, e eles se tornaram sangue.
5 varttamaana"sca bhuuta"sca bhavi. sya. m"sca parame"svara. h| tvameva nyaayyakaarii yad etaad. rk tva. m vyacaaraya. h|
Ouvi o anjo das águas dizer: “Tu és justo, quem é e quem foi, ó Santo, porque julgaste estas coisas”.
6 bhavi. syadvaadisaadhuunaa. m rakta. m taireva paatita. m| "so. nita. m tvantu tebhyo. adaastatpaana. m te. su yujyate||
Pois eles derramaram o sangue de santos e profetas, e vós lhes destes sangue para beber. Eles merecem isto”.
7 anantara. m vediito bhaa. samaa. nasya kasyacid aya. m ravo mayaa "sruta. h, he para"svara satya. m tat he sarvva"saktiman prabho| satyaa nyaayyaa"sca sarvvaa hi vicaaraaj naastvadiiyakaa. h||
Ouvi o altar dizer: “Sim, Senhor Deus, o Todo-Poderoso, verdadeiros e justos são seus julgamentos”.
8 anantara. m caturtho duuta. h svaka. mse yadyad avidyata tat sarvva. m suuryye. asraavayat tasmai ca vahninaa maanavaan dagdhu. m saamarthyam adaayi|
O quarto derramou sua tigela sobre o sol, e foi-lhe dada para queimar os homens com fogo.
9 tena manu. syaa mahaataapena taapitaaste. saa. m da. n.daanaam aadhipatyavi"si. s.tasye"svarasya naamaanindan tatpra"sa. msaartha nca mana. hparivarttana. m naakurvvan|
As pessoas foram queimadas com grande calor, e as pessoas blasfemaram o nome de Deus que tem o poder sobre estas pragas. Eles não se arrependeram e lhe deram glória.
10 tata. h para. m pa ncamo duuta. h svaka. mse yadyad avidyata tat sarvva. m pa"so. h si. mhaasane. asraavayat tena tasya raa. s.tra. m timiraacchannam abhavat lokaa"sca vedanaakaara. naat svarasanaa ada. mda"syata|
O quinto derramou sua taça sobre o trono da besta, e seu reino foi obscurecido. Eles roeram a língua por causa da dor,
11 svakiiyavyathaavra. nakaara. naacca svargastham anindan svakriyaabhya"sca manaa. msi na paraavarttayan|
e blasfemaram o Deus do céu por causa de suas dores e suas feridas. Eles ainda não se arrependeram de suas obras.
12 tata.h para.m.sa.s.tho duuta.h svaka.mse yadyad avidyata tat sarvva.m pharaataakhyo mahaanade.asraavayat tena suuryyodayadi"sa aagami.syataa.m raaj naa.m maargasugamaartha.m tasya toyaani paryya"su.syan|
O sexto derramou sua tigela sobre o grande rio, o Eufrates. Sua água estava seca, para que o caminho pudesse ser preparado para os reis que vêm do nascer do sol.
13 anantara. m naagasya vadanaat pa"so rvadanaat mithyaabhavi. syadvaadina"sca vadanaat nirgacchantastrayo. a"sucaya aatmaano mayaa d. r.s. taaste ma. n.duukaakaaraa. h|
Vi sair da boca do dragão, e da boca da besta, e da boca do falso profeta, três espíritos impuros, algo como rãs;
14 ta aa"scaryyakarmmakaari. no bhuutaanaam aatmaana. h santi sarvva"saktimata ii"svarasya mahaadine yena yuddhena bhavitavya. m tatk. rte k. rtsrajagato raaj naa. h sa. mgrahiitu. m te. saa. m sannidhi. m nirgacchanti|
pois são espíritos de demônios, fazendo sinais, que saem para os reis de toda a terra habitada, para reuni-los para a guerra daquele grande dia de Deus Todo-Poderoso.
15 aparam ibribhaa. sayaa harmmagiddonaamakasthane te sa"ng. rhiitaa. h|
“Eis que eu venho como um ladrão. Abençoado aquele que observa, e guarda suas roupas, para que não ande nu, e eles vejam sua vergonha”.
16 pa"syaaha. m cairavad aagacchaami yo jana. h prabuddhasti. s.thati yathaa ca nagna. h san na paryya. tati tasya lajjaa ca yathaa d. r"syaa na bhavati tathaa svavaasaa. msi rak. sati sa dhanya. h|
Ele os reuniu no lugar que se chama em hebraico, “Harmagedon”.
17 tata. h para. m saptamo duuta. h svaka. mse yadyad avidyata tat sarvvam aakaa"se. asraavayat tena svargiiyamandiramadhyasthasi. mhaasanaat mahaaravo. aya. m nirgata. h samaaptirabhavaditi|
O sétimo derramou sua tigela no ar. Uma voz alta saiu do templo do céu, do trono, dizendo: “Está feito”!
18 tadanantara. m ta. dito ravaa. h stanitaani caabhavan, yasmin kaale ca p. rthivyaa. m manu. syaa. h s. r.s. taastam aarabhya yaad. r"nmahaabhuumikampa. h kadaapi naabhavat taad. rg bhuukampo. abhavat|
Houve relâmpagos, sons e trovões; e houve um grande terremoto como não aconteceu desde que houve homens na terra - um terremoto tão grande e tão poderoso.
19 tadaanii. m mahaanagarii trikha. n.daa jaataa bhinnajaatiiyaanaa. m nagaraa. ni ca nyapatan mahaabaabil ce"svare. na svakiiyapraca. n.dakopamadiraapaatradaanaartha. m sa. msm. rtaa|
A grande cidade foi dividida em três partes, e as cidades das nações caíram. Babilônia, a grande, foi lembrada aos olhos de Deus, para dar-lhe a taça do vinho da ferocidade de sua ira.
20 dviipaa"sca palaayitaa giraya"scaantahitaa. h|
Cada ilha fugiu, e as montanhas não foram encontradas.
21 gaganama. n.dalaacca manu. syaa. naam uparyyekaikadro. naparimita"silaanaa. m mahaav. r.s. tirabhavat tacchilaav. r.s. te. h kle"saat manu. syaa ii"svaram anindam yatastajjaata. h kle"so. atiiva mahaan|
Grandes pedras de granizo, sobre o peso de um talento, caíram do céu sobre as pessoas. As pessoas blasfemavam contra Deus por causa da praga do granizo, pois esta praga era extremamente severa.

< prakaasita.m 16 >