< prakaasita.m 16 >

1 tata. h para. m mandiraat taan saptaduutaan sambhaa. samaa. na e. sa mahaaravo mayaa"sraavi, yuuya. m gatvaa tebhya. h saptaka. msebhya ii"svarasya krodha. m p. rthivyaa. m sraavayata|
Καὶ ἤκουσα μεγάλης φωνῆς ἐκ τοῦ ναοῦ λεγούσης τοῖς ἑπτὰ ἀγγέλοις, ὑπάγετε καὶ ἐκχέετε τὰς ἑπτὰ φιάλας τοῦ θυμοῦ τοῦ θεοῦ εἰς τὴν γῆν.
2 tata. h prathamo duuto gatvaa svaka. mse yadyad avidyata tat p. rthivyaam asraavayat tasmaat pa"so. h kala"nkadhaari. naa. m tatpratimaapuujakaanaa. m maanavaanaa. m "sariire. su vyathaajanakaa du. s.tavra. naa abhavan|
καὶ ἀπῆλθεν ὁ πρῶτος καὶ ἐξέχεεν τὴν φιάλην αὐτοῦ εἰς τὴν γῆν· καὶ ἐγένετο ἕλκος κακὸν καὶ πονηρὸν ἐπὶ τοὺς ἀνθρώπους τοὺς ἔχοντας τὸ χάραγμα τοῦ θηρίου καὶ τοὺς προσκυνοῦντας τῇ εἰκόνι αὐτοῦ.
3 tata. h para. m dvitiiyo duuta. h svaka. mse yadyad avidyata tat samudre. asraavayat tena sa ku. napastha"so. nitaruupyabhavat samudre sthitaa"sca sarvve praa. nino m. rtyu. m gataa. h|
Καὶ ὁ δεύτερος ἐξέχεεν τὴν φιάλην αὐτοῦ εἰς τὴν θάλασσαν· καὶ ἐγένετο αἷμα ὡς νεκροῦ, καὶ πᾶσα ψυχὴ ζωῆς ἀπέθανεν, τὰ ἐν τῇ θαλάσσῃ.
4 apara. m t. rtiiyo duuta. h svaka. mse yadyad avidyata tat sarvva. m nadii. su jalaprasrava. ne. su caasraavayat tatastaani raktamayaanyabhavan| apara. m toyaanaam adhipasya duutasya vaagiya. m mayaa "srutaa|
Καὶ ὁ τρίτος ἐξέχεεν τὴν φιάλην αὐτοῦ εἰς τοὺς ποταμοὺς καὶ τὰς πηγὰς τῶν ὑδάτων· καὶ ἐγένετο αἷμα.
5 varttamaana"sca bhuuta"sca bhavi. sya. m"sca parame"svara. h| tvameva nyaayyakaarii yad etaad. rk tva. m vyacaaraya. h|
καὶ ἤκουσα τοῦ ἀγγέλου τῶν ὑδάτων λέγοντος, δίκαιος εἶ, ὁ ὢν καὶ ὁ ἦν, ὁ ὅσιος, ὅτι ταῦτα ἔκρινας,
6 bhavi. syadvaadisaadhuunaa. m rakta. m taireva paatita. m| "so. nita. m tvantu tebhyo. adaastatpaana. m te. su yujyate||
ὅτι αἵματα ἁγίων καὶ προφητῶν ἐξέχεαν, καὶ αἷμα αὐτοῖς ἔδωκας πεῖν· ἄξιοί εἰσιν.
7 anantara. m vediito bhaa. samaa. nasya kasyacid aya. m ravo mayaa "sruta. h, he para"svara satya. m tat he sarvva"saktiman prabho| satyaa nyaayyaa"sca sarvvaa hi vicaaraaj naastvadiiyakaa. h||
καὶ ἤκουσα τοῦ θυσιαστηρίου λέγοντος, ναί, κύριε ὁ θεὸς ὁ παντοκράτωρ, ἀληθιναὶ καὶ δίκαιαι αἱ κρίσεις σου.
8 anantara. m caturtho duuta. h svaka. mse yadyad avidyata tat sarvva. m suuryye. asraavayat tasmai ca vahninaa maanavaan dagdhu. m saamarthyam adaayi|
Καὶ ὁ τέταρτος ἐξέχεεν τὴν φιάλην αὐτοῦ ἐπὶ τὸν ἥλιον· καὶ ἐδόθη αὐτῷ καυματίσαι τοὺς ἀνθρώπους ἐν πυρί.
9 tena manu. syaa mahaataapena taapitaaste. saa. m da. n.daanaam aadhipatyavi"si. s.tasye"svarasya naamaanindan tatpra"sa. msaartha nca mana. hparivarttana. m naakurvvan|
καὶ ἐκαυματίσθησαν οἱ ἄνθρωποι καῦμα μέγα, καὶ ἐβλασφήμησαν τὸ ὄνομα τοῦ θεοῦ τοῦ ἔχοντος τὴν ἐξουσίαν ἐπὶ τὰς πληγὰς ταύτας, καὶ οὐ μετενόησαν δοῦναι αὐτῷ δόξαν.
10 tata. h para. m pa ncamo duuta. h svaka. mse yadyad avidyata tat sarvva. m pa"so. h si. mhaasane. asraavayat tena tasya raa. s.tra. m timiraacchannam abhavat lokaa"sca vedanaakaara. naat svarasanaa ada. mda"syata|
Καὶ ὁ πέμπτος ἐξέχεεν τὴν φιάλην αὐτοῦ ἐπὶ τὸν θρόνον τοῦ θηρίου· καὶ ἐγένετο ἡ βασιλεία αὐτοῦ ἐσκοτωμένη, καὶ ἐμασῶντο τὰς γλώσσας αὐτῶν ἐκ τοῦ πόνου,
11 svakiiyavyathaavra. nakaara. naacca svargastham anindan svakriyaabhya"sca manaa. msi na paraavarttayan|
καὶ ἐβλασφήμησαν τὸν θεὸν τοῦ οὐρανοῦ ἐκ τῶν πόνων αὐτῶν καὶ ἐκ τῶν ἑλκῶν αὐτῶν, καὶ οὐ μετενόησαν ἐκ τῶν ἔργων αὐτῶν.
12 tata.h para.m.sa.s.tho duuta.h svaka.mse yadyad avidyata tat sarvva.m pharaataakhyo mahaanade.asraavayat tena suuryyodayadi"sa aagami.syataa.m raaj naa.m maargasugamaartha.m tasya toyaani paryya"su.syan|
Καὶ ὁ ἕκτος ἐξέχεεν τὴν φιάλην αὐτοῦ ἐπὶ τὸν ποταμὸν τὸν μέγαν Εὐφράτην· καὶ ἐξηράνθη τὸ ὕδωρ αὐτοῦ, ἵνα ἑτοιμασθῇ ἡ ὁδὸς τῶν βασιλέων τῶν ἀπὸ ἀνατολῆς ἡλίου.
13 anantara. m naagasya vadanaat pa"so rvadanaat mithyaabhavi. syadvaadina"sca vadanaat nirgacchantastrayo. a"sucaya aatmaano mayaa d. r.s. taaste ma. n.duukaakaaraa. h|
καὶ ἴδον ἐκ τοῦ στόματος τοῦ δράκοντος καὶ ἐκ τοῦ στόματος τοῦ θηρίου καὶ ἐκ τοῦ στόματος τοῦ ψευδοπροφήτου πνεύματα τρία ἀκάθαρτα ὡς βάτραχοι·
14 ta aa"scaryyakarmmakaari. no bhuutaanaam aatmaana. h santi sarvva"saktimata ii"svarasya mahaadine yena yuddhena bhavitavya. m tatk. rte k. rtsrajagato raaj naa. h sa. mgrahiitu. m te. saa. m sannidhi. m nirgacchanti|
εἰσὶν γὰρ πνεύματα δαιμονίων ποιοῦντα σημεῖα, ἃ ἐκπορεύεται ἐπὶ τοὺς βασιλεῖς τῆς οἰκουμένης ὅλης, συναγαγεῖν αὐτοὺς εἰς τὸν πόλεμον τῆς ἡμέρας τῆς μεγάλης τοῦ θεοῦ τοῦ παντοκράτορος.
15 aparam ibribhaa. sayaa harmmagiddonaamakasthane te sa"ng. rhiitaa. h|
ἰδοὺ ἔρχομαι ὡς κλέπτης. μακάριος ὁ γρηγορῶν καὶ τηρῶν τὰ ἱμάτια αὐτοῦ, ἵνα μὴ γυμνὸς περιπατῇ καὶ βλέπωσιν τὴν ἀσχημοσύνην αὐτοῦ.
16 pa"syaaha. m cairavad aagacchaami yo jana. h prabuddhasti. s.thati yathaa ca nagna. h san na paryya. tati tasya lajjaa ca yathaa d. r"syaa na bhavati tathaa svavaasaa. msi rak. sati sa dhanya. h|
καὶ συνήγαγεν αὐτοὺς εἰς τὸν τόπον τὸν καλούμενον Ἑβραϊστὶ Ἁρμαγεδών.
17 tata. h para. m saptamo duuta. h svaka. mse yadyad avidyata tat sarvvam aakaa"se. asraavayat tena svargiiyamandiramadhyasthasi. mhaasanaat mahaaravo. aya. m nirgata. h samaaptirabhavaditi|
Καὶ ὁ ἕβδομος ἐξέχεεν τὴν φιάλην αὐτοῦ ἐπὶ τὸν ἀέρα· καὶ ἐξῆλθεν φωνὴ μεγάλη ἐκ τοῦ ναοῦ ἀπὸ τοῦ θρόνου λέγουσα, γέγονεν.
18 tadanantara. m ta. dito ravaa. h stanitaani caabhavan, yasmin kaale ca p. rthivyaa. m manu. syaa. h s. r.s. taastam aarabhya yaad. r"nmahaabhuumikampa. h kadaapi naabhavat taad. rg bhuukampo. abhavat|
καὶ ἐγένοντο ἀστραπαὶ καὶ φωναὶ καὶ βρονταί, καὶ σεισμὸς ἐγένετο μέγας οἷος οὐκ ἐγένετο ἀφ’ οὗ ἄνθρωπος ἐγένετο ἐπὶ τῆς γῆς τηλικοῦτος σεισμὸς οὕτω μέγας.
19 tadaanii. m mahaanagarii trikha. n.daa jaataa bhinnajaatiiyaanaa. m nagaraa. ni ca nyapatan mahaabaabil ce"svare. na svakiiyapraca. n.dakopamadiraapaatradaanaartha. m sa. msm. rtaa|
καὶ ἐγένετο ἡ πόλις ἡ μεγάλη εἰς τρία μέρη, καὶ αἱ πόλεις τῶν ἐθνῶν ἔπεσαν. καὶ Βαβυλὼν ἡ μεγάλη ἐμνήσθη ἐνώπιον τοῦ θεοῦ δοῦναι αὐτῇ τὸ ποτήριον τοῦ οἴνου τοῦ θυμοῦ τῆς ὀργῆς αὐτοῦ.
20 dviipaa"sca palaayitaa giraya"scaantahitaa. h|
καὶ πᾶσα νῆσος ἔφυγεν, καὶ ὄρη οὐχ εὑρέθησαν.
21 gaganama. n.dalaacca manu. syaa. naam uparyyekaikadro. naparimita"silaanaa. m mahaav. r.s. tirabhavat tacchilaav. r.s. te. h kle"saat manu. syaa ii"svaram anindam yatastajjaata. h kle"so. atiiva mahaan|
καὶ χάλαζα μεγάλη ὡς ταλαντιαία καταβαίνει ἐκ τοῦ οὐρανοῦ ἐπὶ τοὺς ἀνθρώπους· καὶ ἐβλασφήμησαν οἱ ἄνθρωποι τὸν θεὸν ἐκ τῆς πληγῆς τῆς χαλάζης, ὅτι μεγάλη ἐστὶν ἡ πληγὴ αὐτῆς σφόδρα.

< prakaasita.m 16 >