< prakaasita.m 16 >

1 tata. h para. m mandiraat taan saptaduutaan sambhaa. samaa. na e. sa mahaaravo mayaa"sraavi, yuuya. m gatvaa tebhya. h saptaka. msebhya ii"svarasya krodha. m p. rthivyaa. m sraavayata|
I heard a loud voice out of the temple, saying to the seven angels, “Go and pour out the seven bowls of the wrath of God on the earth!”
2 tata. h prathamo duuto gatvaa svaka. mse yadyad avidyata tat p. rthivyaam asraavayat tasmaat pa"so. h kala"nkadhaari. naa. m tatpratimaapuujakaanaa. m maanavaanaa. m "sariire. su vyathaajanakaa du. s.tavra. naa abhavan|
The first went, and poured out his bowl into the earth, and it became a harmful and painful sore on the people who had the mark of the beast, and who worshiped his image.
3 tata. h para. m dvitiiyo duuta. h svaka. mse yadyad avidyata tat samudre. asraavayat tena sa ku. napastha"so. nitaruupyabhavat samudre sthitaa"sca sarvve praa. nino m. rtyu. m gataa. h|
The second angel poured out his bowl into the sea, and it became blood as of a dead man. Every living thing in the sea died.
4 apara. m t. rtiiyo duuta. h svaka. mse yadyad avidyata tat sarvva. m nadii. su jalaprasrava. ne. su caasraavayat tatastaani raktamayaanyabhavan| apara. m toyaanaam adhipasya duutasya vaagiya. m mayaa "srutaa|
The third poured out his bowl into the rivers and springs of water, and they became blood.
5 varttamaana"sca bhuuta"sca bhavi. sya. m"sca parame"svara. h| tvameva nyaayyakaarii yad etaad. rk tva. m vyacaaraya. h|
I heard the angel of the waters saying, “You are righteous, who are and who were, O Holy One, because you have judged these things.
6 bhavi. syadvaadisaadhuunaa. m rakta. m taireva paatita. m| "so. nita. m tvantu tebhyo. adaastatpaana. m te. su yujyate||
For they poured out the blood of holy ones and prophets, and you have given them blood to drink. They deserve this.”
7 anantara. m vediito bhaa. samaa. nasya kasyacid aya. m ravo mayaa "sruta. h, he para"svara satya. m tat he sarvva"saktiman prabho| satyaa nyaayyaa"sca sarvvaa hi vicaaraaj naastvadiiyakaa. h||
I heard the altar saying, “Yes, Lord God, the Almighty, true and righteous are your judgments.”
8 anantara. m caturtho duuta. h svaka. mse yadyad avidyata tat sarvva. m suuryye. asraavayat tasmai ca vahninaa maanavaan dagdhu. m saamarthyam adaayi|
The fourth poured out his bowl on the sun, and it was given to him to scorch men with fire.
9 tena manu. syaa mahaataapena taapitaaste. saa. m da. n.daanaam aadhipatyavi"si. s.tasye"svarasya naamaanindan tatpra"sa. msaartha nca mana. hparivarttana. m naakurvvan|
People were scorched with great heat, and people blasphemed the name of God who has the power over these plagues. They didn’t repent and give him glory.
10 tata. h para. m pa ncamo duuta. h svaka. mse yadyad avidyata tat sarvva. m pa"so. h si. mhaasane. asraavayat tena tasya raa. s.tra. m timiraacchannam abhavat lokaa"sca vedanaakaara. naat svarasanaa ada. mda"syata|
The fifth poured out his bowl on the throne of the beast, and his kingdom was darkened. They gnawed their tongues because of the pain,
11 svakiiyavyathaavra. nakaara. naacca svargastham anindan svakriyaabhya"sca manaa. msi na paraavarttayan|
and they blasphemed the God of heaven because of their pains and their sores. They still didn’t repent of their works.
12 tata.h para.m.sa.s.tho duuta.h svaka.mse yadyad avidyata tat sarvva.m pharaataakhyo mahaanade.asraavayat tena suuryyodayadi"sa aagami.syataa.m raaj naa.m maargasugamaartha.m tasya toyaani paryya"su.syan|
The sixth poured out his bowl on the great river, the Euphrates. Its water was dried up, that the way might be prepared for the kings that come from the sunrise.
13 anantara. m naagasya vadanaat pa"so rvadanaat mithyaabhavi. syadvaadina"sca vadanaat nirgacchantastrayo. a"sucaya aatmaano mayaa d. r.s. taaste ma. n.duukaakaaraa. h|
I saw coming out of the mouth of the dragon, and out of the mouth of the beast, and out of the mouth of the false prophet, three unclean spirits, something like frogs;
14 ta aa"scaryyakarmmakaari. no bhuutaanaam aatmaana. h santi sarvva"saktimata ii"svarasya mahaadine yena yuddhena bhavitavya. m tatk. rte k. rtsrajagato raaj naa. h sa. mgrahiitu. m te. saa. m sannidhi. m nirgacchanti|
for they are spirits of demons, performing signs, which go out to the kings of the whole inhabited earth, to gather them together for the war of that great day of God the Almighty.
15 aparam ibribhaa. sayaa harmmagiddonaamakasthane te sa"ng. rhiitaa. h|
“Behold, I come like a thief. Blessed is he who watches, and keeps his clothes, so that he doesn’t walk naked, and they see his shame.”
16 pa"syaaha. m cairavad aagacchaami yo jana. h prabuddhasti. s.thati yathaa ca nagna. h san na paryya. tati tasya lajjaa ca yathaa d. r"syaa na bhavati tathaa svavaasaa. msi rak. sati sa dhanya. h|
He gathered them together into the place which is called in Hebrew, “Harmagedon”.
17 tata. h para. m saptamo duuta. h svaka. mse yadyad avidyata tat sarvvam aakaa"se. asraavayat tena svargiiyamandiramadhyasthasi. mhaasanaat mahaaravo. aya. m nirgata. h samaaptirabhavaditi|
The seventh poured out his bowl into the air. A loud voice came out of the temple of heaven, from the throne, saying, “It is done!”
18 tadanantara. m ta. dito ravaa. h stanitaani caabhavan, yasmin kaale ca p. rthivyaa. m manu. syaa. h s. r.s. taastam aarabhya yaad. r"nmahaabhuumikampa. h kadaapi naabhavat taad. rg bhuukampo. abhavat|
There were lightnings, sounds, and thunders; and there was a great earthquake such as has not happened since there were men on the earth—so great an earthquake and so mighty.
19 tadaanii. m mahaanagarii trikha. n.daa jaataa bhinnajaatiiyaanaa. m nagaraa. ni ca nyapatan mahaabaabil ce"svare. na svakiiyapraca. n.dakopamadiraapaatradaanaartha. m sa. msm. rtaa|
The great city was divided into three parts, and the cities of the nations fell. Babylon the great was remembered in the sight of God, to give to her the cup of the wine of the fierceness of his wrath.
20 dviipaa"sca palaayitaa giraya"scaantahitaa. h|
Every island fled away, and the mountains were not found.
21 gaganama. n.dalaacca manu. syaa. naam uparyyekaikadro. naparimita"silaanaa. m mahaav. r.s. tirabhavat tacchilaav. r.s. te. h kle"saat manu. syaa ii"svaram anindam yatastajjaata. h kle"so. atiiva mahaan|
Great hailstones, about the weight of a talent, came down out of the sky on people. People blasphemed God because of the plague of the hail, for this plague was exceedingly severe.

< prakaasita.m 16 >