< prakaasita.m 16 >

1 tata. h para. m mandiraat taan saptaduutaan sambhaa. samaa. na e. sa mahaaravo mayaa"sraavi, yuuya. m gatvaa tebhya. h saptaka. msebhya ii"svarasya krodha. m p. rthivyaa. m sraavayata|
我听见有大声音从殿中出来,向那七位天使说:“你们去,把盛 神大怒的七碗倒在地上。”
2 tata. h prathamo duuto gatvaa svaka. mse yadyad avidyata tat p. rthivyaam asraavayat tasmaat pa"so. h kala"nkadhaari. naa. m tatpratimaapuujakaanaa. m maanavaanaa. m "sariire. su vyathaajanakaa du. s.tavra. naa abhavan|
第一位天使便去,把碗倒在地上,就有恶而且毒的疮生在那些有兽印记、拜兽像的人身上。
3 tata. h para. m dvitiiyo duuta. h svaka. mse yadyad avidyata tat samudre. asraavayat tena sa ku. napastha"so. nitaruupyabhavat samudre sthitaa"sca sarvve praa. nino m. rtyu. m gataa. h|
第二位天使把碗倒在海里,海就变成血,好像死人的血,海中的活物都死了。
4 apara. m t. rtiiyo duuta. h svaka. mse yadyad avidyata tat sarvva. m nadii. su jalaprasrava. ne. su caasraavayat tatastaani raktamayaanyabhavan| apara. m toyaanaam adhipasya duutasya vaagiya. m mayaa "srutaa|
第三位天使把碗倒在江河与众水的泉源里,水就变成血了。
5 varttamaana"sca bhuuta"sca bhavi. sya. m"sca parame"svara. h| tvameva nyaayyakaarii yad etaad. rk tva. m vyacaaraya. h|
我听见掌管众水的天使说: 昔在、今在的圣者啊, 你这样判断是公义的;
6 bhavi. syadvaadisaadhuunaa. m rakta. m taireva paatita. m| "so. nita. m tvantu tebhyo. adaastatpaana. m te. su yujyate||
他们曾流圣徒与先知的血, 现在你给他们血喝; 这是他们所该受的。
7 anantara. m vediito bhaa. samaa. nasya kasyacid aya. m ravo mayaa "sruta. h, he para"svara satya. m tat he sarvva"saktiman prabho| satyaa nyaayyaa"sca sarvvaa hi vicaaraaj naastvadiiyakaa. h||
我又听见祭坛中有声音说: 是的,主 神—全能者啊, 你的判断义哉!诚哉!
8 anantara. m caturtho duuta. h svaka. mse yadyad avidyata tat sarvva. m suuryye. asraavayat tasmai ca vahninaa maanavaan dagdhu. m saamarthyam adaayi|
第四位天使把碗倒在日头上,叫日头能用火烤人。
9 tena manu. syaa mahaataapena taapitaaste. saa. m da. n.daanaam aadhipatyavi"si. s.tasye"svarasya naamaanindan tatpra"sa. msaartha nca mana. hparivarttana. m naakurvvan|
人被大热所烤,就亵渎那有权掌管这些灾的 神之名,并不悔改将荣耀归给 神。
10 tata. h para. m pa ncamo duuta. h svaka. mse yadyad avidyata tat sarvva. m pa"so. h si. mhaasane. asraavayat tena tasya raa. s.tra. m timiraacchannam abhavat lokaa"sca vedanaakaara. naat svarasanaa ada. mda"syata|
第五位天使把碗倒在兽的座位上,兽的国就黑暗了。人因疼痛就咬自己的舌头;
11 svakiiyavyathaavra. nakaara. naacca svargastham anindan svakriyaabhya"sca manaa. msi na paraavarttayan|
又因所受的疼痛,和生的疮,就亵渎天上的 神,并不悔改所行的。
12 tata.h para.m.sa.s.tho duuta.h svaka.mse yadyad avidyata tat sarvva.m pharaataakhyo mahaanade.asraavayat tena suuryyodayadi"sa aagami.syataa.m raaj naa.m maargasugamaartha.m tasya toyaani paryya"su.syan|
第六位天使把碗倒在幼发拉底大河上,河水就干了,要给那从日出之地所来的众王预备道路。
13 anantara. m naagasya vadanaat pa"so rvadanaat mithyaabhavi. syadvaadina"sca vadanaat nirgacchantastrayo. a"sucaya aatmaano mayaa d. r.s. taaste ma. n.duukaakaaraa. h|
我又看见三个污秽的灵,好像青蛙,从龙口、兽口并假先知的口中出来。
14 ta aa"scaryyakarmmakaari. no bhuutaanaam aatmaana. h santi sarvva"saktimata ii"svarasya mahaadine yena yuddhena bhavitavya. m tatk. rte k. rtsrajagato raaj naa. h sa. mgrahiitu. m te. saa. m sannidhi. m nirgacchanti|
他们本是鬼魔的灵,施行奇事,出去到普天下众王那里,叫他们在 神全能者的大日聚集争战。
15 aparam ibribhaa. sayaa harmmagiddonaamakasthane te sa"ng. rhiitaa. h|
看哪,我来像贼一样。那警醒、看守衣服、免得赤身而行、叫人见他羞耻的有福了!
16 pa"syaaha. m cairavad aagacchaami yo jana. h prabuddhasti. s.thati yathaa ca nagna. h san na paryya. tati tasya lajjaa ca yathaa d. r"syaa na bhavati tathaa svavaasaa. msi rak. sati sa dhanya. h|
那三个鬼魔便叫众王聚集在一处,希伯来话叫作哈米吉多顿。
17 tata. h para. m saptamo duuta. h svaka. mse yadyad avidyata tat sarvvam aakaa"se. asraavayat tena svargiiyamandiramadhyasthasi. mhaasanaat mahaaravo. aya. m nirgata. h samaaptirabhavaditi|
第七位天使把碗倒在空中,就有大声音从殿中的宝座上出来,说:“成了!”
18 tadanantara. m ta. dito ravaa. h stanitaani caabhavan, yasmin kaale ca p. rthivyaa. m manu. syaa. h s. r.s. taastam aarabhya yaad. r"nmahaabhuumikampa. h kadaapi naabhavat taad. rg bhuukampo. abhavat|
又有闪电、声音、雷轰、大地震,自从地上有人以来,没有这样大、这样厉害的地震。
19 tadaanii. m mahaanagarii trikha. n.daa jaataa bhinnajaatiiyaanaa. m nagaraa. ni ca nyapatan mahaabaabil ce"svare. na svakiiyapraca. n.dakopamadiraapaatradaanaartha. m sa. msm. rtaa|
那大城裂为三段,列国的城也都倒塌了; 神也想起巴比伦大城来,要把那盛自己烈怒的酒杯递给他。
20 dviipaa"sca palaayitaa giraya"scaantahitaa. h|
各海岛都逃避了,众山也不见了。
21 gaganama. n.dalaacca manu. syaa. naam uparyyekaikadro. naparimita"silaanaa. m mahaav. r.s. tirabhavat tacchilaav. r.s. te. h kle"saat manu. syaa ii"svaram anindam yatastajjaata. h kle"so. atiiva mahaan|
又有大雹子从天落在人身上,每一个约重一他连得。为这雹子的灾极大,人就亵渎 神。

< prakaasita.m 16 >