< mathi.h 8 >

1 yadaa sa parvvataad avaarohat tadaa bahavo maanavaastatpa"scaad vavraju. h| 2 eka. h ku. s.thavaan aagatya ta. m pra. namya babhaa. se, he prabho, yadi bhavaan sa. mmanyate, tarhi maa. m niraamaya. m karttu. m "saknoti| 3 tato yii"su. h kara. m prasaaryya tasyaa"nga. m sp. r"san vyaajahaara, sammanye. aha. m tva. m niraamayo bhava; tena sa tatk. sa. naat ku. s.thenaamoci| 4 tato yii"susta. m jagaada, avadhehi kathaametaa. m ka"scidapi maa bruuhi, kintu yaajakasya sannidhi. m gatvaa svaatmaana. m dar"saya manujebhyo nijaniraamayatva. m pramaa. nayitu. m muusaaniruupita. m dravyam uts. rja ca| 5 tadanantara. m yii"sunaa kapharnaahuumnaamani nagare pravi. s.te ka"scit "satasenaapatistatsamiipam aagatya viniiya babhaa. se, 6 he prabho, madiiya eko daasa. h pak. saaghaatavyaadhinaa bh. r"sa. m vyathita. h, satu "sayaniiya aaste| 7 tadaanii. m yii"sustasmai kathitavaan, aha. m gatvaa ta. m niraamaya. m kari. syaami| 8 tata. h sa "satasenaapati. h pratyavadat, he prabho, bhavaan yat mama gehamadhya. m yaati tadyogyabhaajana. m naahamasmi; vaa"nmaatram aadi"satu, tenaiva mama daaso niraamayo bhavi. syati| 9 yato mayi paranidhne. api mama nide"sava"syaa. h kati kati senaa. h santi, tata ekasmin yaahiityukte sa yaati, tadanyasmin ehiityukte sa aayaati, tathaa mama nijadaase karmmaitat kurvvityukte sa tat karoti| 10 tadaanii. m yii"sustasyaitat vaco ni"samya vismayaapanno. abhuut; nijapa"scaadgaamino maanavaan avocca, yu. smaan tathya. m vacmi, israayeliiyalokaanaa. m madhye. api naitaad. r"so vi"svaaso mayaa praapta. h| 11 anyaccaaha. m yu. smaan vadaami, bahava. h puurvvasyaa. h pa"scimaayaa"sca di"sa aagatya ibraahiimaa ishaakaa yaakuubaa ca saakam militvaa samupavek. syanti; 12 kintu yatra sthaane rodanadantaghar. sa. ne bhavatastasmin bahirbhuutatamisre raajyasya santaanaa nik. sesyante| 13 tata. h para. m yii"susta. m "satasenaapati. m jagaada, yaahi, tava pratiityanusaarato ma"ngala. m bhuuyaat; tadaa tasminneva da. n.de tadiiyadaaso niraamayo babhuuva| 14 anantara. m yii"su. h pitarasya gehamupasthaaya jvare. na pii. ditaa. m "sayaniiyasthitaa. m tasya "sva"sruu. m viik. saa ncakre| 15 tatastena tasyaa. h karasya sp. r.s. tatavaat jvarastaa. m tatyaaja, tadaa saa samutthaaya taan si. seve| 16 anantara. m sandhyaayaa. m satyaa. m bahu"so bhuutagrastamanujaan tasya samiipam aaninyu. h sa ca vaakyena bhuutaan tyaajayaamaasa, sarvvaprakaarapii. ditajanaa. m"sca niraamayaan cakaara; 17 tasmaat, sarvvaa durbbalataasmaaka. m tenaiva paridhaaritaa| asmaaka. m sakala. m vyaadhi. m saeva sa. mg. rhiitavaan| yadetadvacana. m yi"sayiyabhavi. syadvaadinoktamaasiit, tattadaa saphalamabhavat| 18 anantara. m yii"su"scaturdik. su jananivaha. m vilokya ta. tinyaa. h paara. m yaatu. m "si. syaan aadide"sa| 19 tadaaniim eka upaadhyaaya aagatya kathitavaan, he guro, bhavaan yatra yaasyati tatraahamapi bhavata. h pa"scaad yaasyaami| 20 tato yii"su rjagaada, kro. s.tu. h sthaatu. m sthaana. m vidyate, vihaayaso viha"ngamaanaa. m nii. daani ca santi; kintu manu. syaputrasya "sira. h sthaapayitu. m sthaana. m na vidyate| 21 anantaram apara eka. h "si. syasta. m babhaa. se, he prabho, prathamato mama pitara. m "sma"saane nidhaatu. m gamanaartha. m maam anumanyasva| 22 tato yii"suruktavaan m. rtaa m. rtaan "sma"saane nidadhatu, tva. m mama pa"scaad aagaccha| 23 anantara. m tasmin naavamaaruu. dhe tasya "si. syaastatpa"scaat jagmu. h| 24 pa"scaat saagarasya madhya. m te. su gate. su taad. r"sa. h prabalo jha nbh"sanila udati. s.that, yena mahaatara"nga utthaaya tara. ni. m chaaditavaan, kintu sa nidrita aasiit| 25 tadaa "si. syaa aagatya tasya nidraabha"nga. m k. rtvaa kathayaamaasu. h, he prabho, vaya. m mriyaamahe, bhavaan asmaaka. m praa. naan rak. satu| 26 tadaa sa taan uktavaan, he alpavi"svaasino yuuya. m kuto vibhiitha? tata. h sa utthaaya vaata. m saagara nca tarjayaamaasa, tato nirvvaatamabhavat| 27 apara. m manujaa vismaya. m vilokya kathayaamaasu. h, aho vaatasaritpatii asya kimaaj naagraahi. nau? kiid. r"so. aya. m maanava. h| 28 anantara. m sa paara. m gatvaa gideriiyade"sam upasthitavaan; tadaa dvau bhuutagrastamanujau "sma"saanasthaanaad bahi rbhuutvaa ta. m saak. saat k. rtavantau, taavetaad. r"sau praca. n.daavaastaa. m yat tena sthaanena kopi yaatu. m naa"saknot| 29 taavucai. h kathayaamaasatu. h, he ii"svarasya suuno yii"so, tvayaa saakam aavayo. h ka. h sambandha. h? niruupitakaalaat praageva kimaavaabhyaa. m yaatanaa. m daatum atraagatosi? 30 tadaanii. m taabhyaa. m ki ncid duure varaahaa. naam eko mahaavrajo. acarat| 31 tato bhuutau tau tasyaantike viniiya kathayaamaasatu. h, yadyaavaa. m tyaajayasi, tarhi varaahaa. naa. m madhyevrajam aavaa. m preraya| 32 tadaa yii"suravadat yaata. m, anantara. m tau yadaa manujau vihaaya varaahaan aa"sritavantau, tadaa te sarvve varaahaa uccasthaanaat mahaajavena dhaavanta. h saagariiyatoye majjanto mamru. h| 33 tato varaaharak. sakaa. h palaayamaanaa madhyenagara. m tau bhuutagrastau prati yadyad agha. tata, taa. h sarvvavaarttaa avadan| 34 tato naagarikaa. h sarvve manujaa yii"su. m saak. saat karttu. m bahiraayaataa. h ta nca vilokya praarthayaa ncakrire bhavaan asmaaka. m siimaato yaatu|

< mathi.h 8 >