< mathi.h 6 >

1 saavadhaanaa bhavata, manujaan dar"sayitu. m te. saa. m gocare dharmmakarmma maa kuruta, tathaa k. rte yu. smaaka. m svargasthapitu. h sakaa"saat ki ncana phala. m na praapsyatha| 2 tva. m yadaa dadaasi tadaa kapa. tino janaa yathaa manujebhya. h pra"sa. msaa. m praaptu. m bhajanabhavane raajamaarge ca tuurii. m vaadayanti, tathaa maa kuri, aha. m tubhya. m yathaartha. m kathayaami, te svakaaya. m phalam alabhanta| 3 kintu tva. m yadaa dadaasi, tadaa nijadak. si. nakaro yat karoti, tad vaamakara. m maa j naapaya| 4 tena tava daana. m gupta. m bhavi. syati yastu tava pitaa guptadar"sii, sa prakaa"sya tubhya. m phala. m daasyati| 5 apara. m yadaa praarthayase, tadaa kapa. tinaiva maa kuru, yasmaat te bhajanabhavane raajamaargasya ko. ne ti. s.thanto lokaan dar"sayanta. h praarthayitu. m priiyante; aha. m yu. smaan tathya. m vadaami, te svakiiyaphala. m praapnuvan| 6 tasmaat praarthanaakaale antaraagaara. m pravi"sya dvaara. m rudvvaa gupta. m pa"syatastava pitu. h samiipe praarthayasva; tena tava ya. h pitaa guptadar"sii, sa prakaa"sya tubhya. m phala. m daasyati 7 apara. m praarthanaakaale devapuujakaaiva mudhaa punarukti. m maa kuru, yasmaat te bodhante, bahuvaara. m kathaayaa. m kathitaayaa. m te. saa. m praarthanaa graahi. syate| 8 yuuya. m te. saamiva maa kuruta, yasmaat yu. smaaka. m yad yat prayojana. m yaacanaata. h praageva yu. smaaka. m pitaa tat jaanaati| 9 ataeva yuuyama iid. rk praarthayadhva. m, he asmaaka. m svargasthapita. h, tava naama puujya. m bhavatu| 10 tava raajatva. m bhavatu; tavecchaa svarge yathaa tathaiva medinyaamapi saphalaa bhavatu| 11 asmaaka. m prayojaniiyam aahaaram adya dehi| 12 vaya. m yathaa nijaaparaadhina. h k. samaamahe, tathaivaasmaakam aparaadhaan k. samasva| 13 asmaan pariik. saa. m maanaya, kintu paapaatmano rak. sa; raajatva. m gaurava. m paraakrama. h ete sarvve sarvvadaa tava; tathaastu| 14 yadi yuuyam anye. saam aparaadhaan k. samadhve tarhi yu. smaaka. m svargasthapitaapi yu. smaan k. sami. syate; 15 kintu yadi yuuyam anye. saam aparaadhaan na k. samadhve, tarhi yu. smaaka. m janakopi yu. smaakam aparaadhaan na k. sami. syate| 16 aparam upavaasakaale kapa. tino janaa maanu. saan upavaasa. m j naapayitu. m sve. saa. m vadanaani mlaanaani kurvvanti, yuuya. m taiva vi. sa. navadanaa maa bhavata; aha. m yu. smaan tathya. m vadaami te svakiiyaphalam alabhanta| 17 yadaa tvam upavasasi, tadaa yathaa lokaistva. m upavaasiiva na d. r"syase, kintu tava yo. agocara. h pitaa tenaiva d. r"syase, tatk. rte nija"sirasi taila. m marddaya vadana nca prak. saalaya; 18 tena tava ya. h pitaa guptadar"sii sa prakaa"sya tubhya. m phala. m daasyati| 19 apara. m yatra sthaane kii. taa. h kala"nkaa"sca k. saya. m nayanti, cauraa"sca sandhi. m karttayitvaa corayitu. m "saknuvanti, taad. r"syaa. m medinyaa. m svaartha. m dhana. m maa sa. mcinuta| 20 kintu yatra sthaane kii. taa. h kala"nkaa"sca k. saya. m na nayanti, cauraa"sca sandhi. m karttayitvaa corayitu. m na "saknuvanti, taad. r"se svarge dhana. m sa ncinuta| 21 yasmaat yatra sthaane yu. smaa. mka dhana. m tatraiva khaane yu. smaaka. m manaa. msi| 22 locana. m dehasya pradiipaka. m, tasmaat yadi tava locana. m prasanna. m bhavati, tarhi tava k. rtsna. m vapu rdiiptiyukta. m bhavi. syati| 23 kintu locane. aprasanne tava k. rtsna. m vapu. h tamisrayukta. m bhavi. syati| ataeva yaa diiptistvayi vidyate, saa yadi tamisrayuktaa bhavati, tarhi tat tamisra. m kiyan mahat| 24 kopi manujo dvau prabhuu sevitu. m na "saknoti, yasmaad eka. m sa. mmanya tadanya. m na sammanyate, yadvaa ekatra mano nidhaaya tadanyam avamanyate; tathaa yuuyamapii"svara. m lak. smii ncetyubhe sevitu. m na "saknutha| 25 aparam aha. m yu. smabhya. m tathya. m kathayaami, ki. m bhak. si. syaama. h? ki. m paasyaama. h? iti praa. nadhaara. naaya maa cintayata; ki. m paridhaasyaama. h? iti kaayarak. sa. naaya na cintayata; bhak. syaat praa. naa vasanaa nca vapuu. m.si ki. m "sre. s.thaa. ni na hi? 26 vihaayaso viha"ngamaan vilokayata; tai rnopyate na k. rtyate bhaa. n.daagaare na sa nciiyate. api; tathaapi yu. smaaka. m svargastha. h pitaa tebhya aahaara. m vitarati| 27 yuuya. m tebhya. h ki. m "sre. s.thaa na bhavatha? yu. smaaka. m ka"scit manuja. h cintayan nijaayu. sa. h k. sa. namapi varddhayitu. m "saknoti? 28 apara. m vasanaaya kuta"scintayata? k. setrotpannaani pu. spaa. ni katha. m varddhante tadaalocayata| taani tantuun notpaadayanti kimapi kaaryya. m na kurvvanti; 29 tathaapyaha. m yu. smaan vadaami, sulemaan taad. rg ai"svaryyavaanapi tatpu. spamiva vibhuu. sito naasiit| 30 tasmaat k. sadya vidyamaana. m "sca. h cullyaa. m nik. sepsyate taad. r"sa. m yat k. setrasthita. m kusuma. m tat yadii"scara ittha. m bibhuu. sayati, tarhi he stokapratyayino yu. smaan ki. m na paridhaapayi. syati? 31 tasmaat asmaabhi. h kimatsyate? ki nca paayi. syate? ki. m vaa paridhaayi. syate, iti na cintayata| 32 yasmaat devaarccakaa apiiti ce. s.tante; ete. su dravye. su prayojanamastiiti yu. smaaka. m svargastha. h pitaa jaanaati| 33 ataeva prathamata ii"svariiyaraajya. m dharmma nca ce. s.tadhva. m, tata etaani vastuuni yu. smabhya. m pradaayi. syante| 34 "sva. h k. rte maa cintayata, "svaeva svaya. m svamuddi"sya cintayi. syati; adyatanii yaa cintaa saadyak. rte pracurataraa|

< mathi.h 6 >