< mathi.h 5 >

1 anantara. m sa jananivaha. m niriik. sya bhuudharopari vrajitvaa samupavive"sa| 2 tadaanii. m "si. sye. su tasya samiipamaagate. su tena tebhya e. saa kathaa kathyaa ncakre| 3 abhimaanahiinaa janaa dhanyaa. h, yataste svargiiyaraajyam adhikari. syanti| 4 khidyamaanaa manujaa dhanyaa. h, yasmaat te saantvanaa. m praapsanti| 5 namraa maanavaa"sca dhanyaa. h, yasmaat te mediniim adhikari. syanti| 6 dharmmaaya bubhuk. sitaa. h t. r.saarttaa"sca manujaa dhanyaa. h, yasmaat te paritarpsyanti| 7 k. rpaalavo maanavaa dhanyaa. h, yasmaat te k. rpaa. m praapsyanti| 8 nirmmalah. rdayaa manujaa"sca dhanyaa. h, yasmaat ta ii"scara. m drak. syanti| 9 melayitaaro maanavaa dhanyaa. h, yasmaat ta ii"scarasya santaanatvena vikhyaasyanti| 10 dharmmakaara. naat taa. ditaa manujaa dhanyaa, yasmaat svargiiyaraajye te. saamadhikaro vidyate| 11 yadaa manujaa mama naamak. rte yu. smaan nindanti taa. dayanti m. r.saa naanaadurvvaakyaani vadanti ca, tadaa yuya. m dhanyaa. h| 12 tadaa aanandata, tathaa bh. r"sa. m hlaadadhva nca, yata. h svarge bhuuyaa. msi phalaani lapsyadhve; te yu. smaaka. m puraatanaan bhavi. syadvaadino. api taad. rg ataa. dayan| 13 yuya. m medinyaa. m lava. naruupaa. h, kintu yadi lava. nasya lava. natvam apayaati, tarhi tat kena prakaare. na svaaduyukta. m bhavi. syati? tat kasyaapi kaaryyasyaayogyatvaat kevala. m bahi. h prak. septu. m naraa. naa. m padatalena dalayitu nca yogya. m bhavati| 14 yuuya. m jagati diiptiruupaa. h, bhuudharopari sthita. m nagara. m gupta. m bhavitu. m nahi "sak. syati| 15 apara. m manujaa. h pradiipaan prajvaalya dro. naadho na sthaapayanti, kintu diipaadhaaroparyyeva sthaapayanti, tena te diipaa gehasthitaan sakalaan prakaa"sayanti| 16 yena maanavaa yu. smaaka. m satkarmmaa. ni vilokya yu. smaaka. m svargastha. m pitara. m dhanya. m vadanti, te. saa. m samak. sa. m yu. smaaka. m diiptistaad. rk prakaa"sataam| 17 aha. m vyavasthaa. m bhavi. syadvaakya nca loptum aagatavaan, ittha. m maanubhavata, te dve loptu. m naagatavaan, kintu saphale karttum aagatosmi| 18 apara. m yu. smaan aha. m tathya. m vadaami yaavat vyomamedinyo rdhva. mso na bhavi. syati, taavat sarvvasmin saphale na jaate vyavasthaayaa ekaa maatraa bindurekopi vaa na lopsyate| 19 tasmaat yo jana etaasaam aaj naanaam atik. sudraam ekaaj naamapii la. mghate manujaa. m nca tathaiva "sik. sayati, sa svargiiyaraajye sarvvebhya. h k. sudratvena vikhyaasyate, kintu yo janastaa. m paalayati, tathaiva "sik. sayati ca, sa svargiiyaraajye pradhaanatvena vikhyaasyate| 20 apara. m yu. smaan aha. m vadaami, adhyaapakaphiruu"simaanavaanaa. m dharmmaanu. s.thaanaat yu. smaaka. m dharmmaanu. s.thaane nottame jaate yuuyam ii"svariiyaraajya. m prave. s.tu. m na "sak. syatha| 21 apara nca tva. m nara. m maa vadhii. h, yasmaat yo nara. m hanti, sa vicaarasabhaayaa. m da. n.daarho bhavi. syati, puurvvakaaliinajanebhya iti kathitamaasiit, yu. smaabhira"sraavi| 22 kintvaha. m yu. smaan vadaami, ya. h ka"scit kaara. na. m vinaa nijabhraatre kupyati, sa vicaarasabhaayaa. m da. n.daarho bhavi. syati; ya. h ka"scicca sviiyasahaja. m nirbbodha. m vadati, sa mahaasabhaayaa. m da. n.daarho bhavi. syati; puna"sca tva. m muu. dha iti vaakya. m yadi ka"scit sviiyabhraatara. m vakti, tarhi narakaagnau sa da. n.daarho bhavi. syati| (Geenna g1067) 23 ato vedyaa. h samiipa. m nijanaivedye samaaniite. api nijabhraatara. m prati kasmaaccit kaara. naat tva. m yadi do. sii vidyase, tadaanii. m tava tasya sm. rti rjaayate ca, 24 tarhi tasyaa vedyaa. h samiipe nijanaivaidya. m nidhaaya tadaiva gatvaa puurvva. m tena saarddha. m mila, pa"scaat aagatya nijanaivedya. m nivedaya| 25 anya nca yaavat vivaadinaa saarddha. m vartmani ti. s.thasi, taavat tena saarddha. m melana. m kuru; no cet vivaadii vicaarayitu. h samiipe tvaa. m samarpayati vicaarayitaa ca rak. si. na. h sannidhau samarpayati tadaa tva. m kaaraayaa. m badhyethaa. h| 26 tarhi tvaamaha. m taththa. m braviimi, "se. sakapardake. api na pari"sodhite tasmaat sthaanaat kadaapi bahiraagantu. m na "sak. syasi| 27 apara. m tva. m maa vyabhicara, yadetad vacana. m puurvvakaaliinalokebhya. h kathitamaasiit, tad yuuya. m "srutavanta. h; 28 kintvaha. m yu. smaan vadaami, yadi ka"scit kaamata. h kaa ncana yo. sita. m pa"syati, tarhi sa manasaa tadaiva vyabhicaritavaan| 29 tasmaat tava dak. si. na. m netra. m yadi tvaa. m baadhate, tarhi tannetram utpaa. tya duure nik. sipa, yasmaat tava sarvvavapu. so narake nik. sepaat tavaikaa"ngasya naa"so vara. m| (Geenna g1067) 30 yadvaa tava dak. si. na. h karo yadi tvaa. m baadhate, tarhi ta. m kara. m chittvaa duure nik. sipa, yata. h sarvvavapu. so narake nik. sepaat ekaa"ngasya naa"so vara. m| (Geenna g1067) 31 uktamaaste, yadi ka"scin nijajaayaa. m parityakttum icchati, tarhi sa tasyai tyaagapatra. m dadaatu| 32 kintvaha. m yu. smaan vyaaharaami, vyabhicaarado. se na jaate yadi ka"scin nijajaayaa. m parityajati, tarhi sa taa. m vyabhicaarayati; ya"sca taa. m tyaktaa. m striya. m vivahati, sopi vyabhicarati| 33 puna"sca tva. m m. r.saa "sapatham na kurvvan ii"scaraaya nija"sapatha. m paalaya, puurvvakaaliinalokebhyo yai. saa kathaa kathitaa, taamapi yuuya. m "srutavanta. h| 34 kintvaha. m yu. smaan vadaami, kamapi "sapatha. m maa kaar. s.ta, arthata. h svarganaamnaa na, yata. h sa ii"svarasya si. mhaasana. m; 35 p. rthivyaa naamnaapi na, yata. h saa tasya paadapii. tha. m; yiruu"saalamo naamnaapi na, yata. h saa mahaaraajasya purii; 36 nija"sironaamnaapi na, yasmaat tasyaika. m kacamapi sitam asita. m vaa karttu. m tvayaa na "sakyate| 37 apara. m yuuya. m sa. mlaapasamaye kevala. m bhavatiiti na bhavatiiti ca vadata yata ito. adhika. m yat tat paapaatmano jaayate| 38 apara. m locanasya vinimayena locana. m dantasya vinimayena danta. h puurvvaktamida. m vacana nca yu. smaabhira"sruuyata| 39 kintvaha. m yu. smaan vadaami yuuya. m hi. msaka. m nara. m maa vyaaghaatayata| kintu kenacit tava dak. si. nakapole cape. taaghaate k. rte ta. m prati vaama. m kapola nca vyaagho. taya| 40 apara. m kenacit tvayaa saardhda. m vivaada. m k. rtvaa tava paridheyavasane jigh. rtite tasmaayuttariiyavasanamapi dehi| 41 yadi ka"scit tvaa. m kro"sameka. m nayanaartha. m anyaayato dharati, tadaa tena saardhda. m kro"sadvaya. m yaahi| 42 ya"sca maanavastvaa. m yaacate, tasmai dehi, yadi ka"scit tubhya. m dhaarayitum icchati, tarhi ta. m prati paraa. mmukho maa bhuu. h| 43 nijasamiipavasini prema kuru, kintu "satru. m prati dve. sa. m kuru, yadetat purokta. m vacana. m etadapi yuuya. m "srutavanta. h| 44 kintvaha. m yu. smaan vadaami, yuuya. m ripuvvapi prema kuruta, ye ca yu. smaan "sapante, taana, aa"si. sa. m vadata, ye ca yu. smaan. rtiiyante, te. saa. m ma"ngala. m kuruta, ye ca yu. smaan nindanti, taa. dayanti ca, te. saa. m k. rte praarthayadhva. m| 45 tatra ya. h sataamasataa ncopari prabhaakaram udaayayati, tathaa dhaarmmikaanaamadhaarmmikaanaa ncopari niira. m var. sayati taad. r"so yo yu. smaaka. m svargastha. h pitaa, yuuya. m tasyaiva santaanaa bhavi. syatha| 46 ye yu. smaasu prema kurvvanti, yuuya. m yadi kevala. m tevveva prema kurutha, tarhi yu. smaaka. m ki. m phala. m bhavi. syati? ca. n.daalaa api taad. r"sa. m ki. m na kurvvanti? 47 apara. m yuuya. m yadi kevala. m sviiyabhraat. rtvena namata, tarhi ki. m mahat karmma kurutha? ca. n.daalaa api taad. r"sa. m ki. m na kurvvanti? 48 tasmaat yu. smaaka. m svargastha. h pitaa yathaa puur. no bhavati, yuuyamapi taad. r"saa bhavata|

< mathi.h 5 >