< mathi.h 3 >

1 tadaano. m yohnnaamaa majjayitaa yihuudiiyade"sasya praantaram upasthaaya pracaarayan kathayaamaasa, 2 manaa. msi paraavarttayata, svargiiyaraajatva. m samiipamaagatam| 3 parame"sasya panthaana. m pari. skuruta sarvvata. h| tasya raajapathaa. m"scaiva samiikuruta sarvvathaa| ityetat praantare vaakya. m vadata. h kasyacid rava. h|| 4 etadvacana. m yi"sayiyabhavi. syadvaadinaa yohanamuddi"sya bhaa. sitam| yohano vasana. m mahaa"ngaromaja. m tasya ka. tau carmmaka. tibandhana. m; sa ca "suukakii. taan madhu ca bhuktavaan| 5 tadaanii. m yiruu"saalamnagaranivaasina. h sarvve yihuudide"siiyaa yarddanta. tinyaa ubhayata. tasthaa"sca maanavaa bahiraagatya tasya samiipe 6 sviiya. m sviiya. m duritam a"ngiik. rtya tasyaa. m yarddani tena majjitaa babhuuvu. h| 7 apara. m bahuun phiruu"sina. h siduukina"sca manujaan ma. mktu. m svasamiipam aagacchto vilokya sa taan abhidadhau, re re bhujagava. m"saa aagaamiina. h kopaat palaayitu. m yu. smaan ka"scetitavaan? 8 mana. hparaavarttanasya samucita. m phala. m phalata| 9 kintvasmaaka. m taata ibraahiim astiiti sve. su mana. hsu ciintayanto maa vyaaharata| yato yu. smaan aha. m vadaami, ii"svara etebhya. h paa. saa. nebhya ibraahiima. h santaanaan utpaadayitu. m "saknoti| 10 apara. m paadapaanaa. m muule ku. thaara idaaniimapi lagan aaste, tasmaad yasmin paadape uttama. m phala. m na bhavati, sa k. rtto madhye. agni. m nik. sepsyate| 11 aparam aha. m mana. hparaavarttanasuucakena majjanena yu. smaan majjayaamiiti satya. m, kintu mama pa"scaad ya aagacchati, sa mattopi mahaan, aha. m tadiiyopaanahau vo. dhumapi nahi yogyosmi, sa yu. smaan vahniruupe pavitra aatmani sa. mmajjayi. syati| 12 tasya kaare suurpa aaste, sa sviiya"sasyaani samyak praspho. tya nijaan sakalagodhuumaan sa. mg. rhya bhaa. n.daagaare sthaapayi. syati, ki. mntu sarvvaa. ni vu. saa. nyanirvvaa. navahninaa daahayi. syati| 13 anantara. m yii"su ryohanaa majjito bhavitu. m gaaliilprade"saad yarddani tasya samiipam aajagaama| 14 kintu yohan ta. m ni. sidhya babhaa. se, tva. m ki. m mama samiipam aagacchasi? vara. m tvayaa majjana. m mama prayojanam aaste| 15 tadaanii. m yii"su. h pratyavocat; iidaaniim anumanyasva, yata ittha. m sarvvadharmmasaadhanam asmaaka. m karttavya. m, tata. h so. anvamanyata| 16 anantara. m yii"surammasi majjitu. h san tatk. sa. naat toyamadhyaad utthaaya jagaama, tadaa jiimuutadvaare mukte jaate, sa ii"svarasyaatmaana. m kapotavad avaruhya svoparyyaagacchanta. m viik. saa ncakre| 17 aparam e. sa mama priya. h putra etasminneva mama mahaasanto. sa etaad. r"sii vyomajaa vaag babhuuva|

< mathi.h 3 >