< mathi.h 26 >

1 yii"suretaan prastaavaan samaapya "si. syaanuuce, 2 yu. smaabhi rj naata. m dinadvayaat para. m nistaaramaha upasthaasyati, tatra manujasuta. h kru"sena hantu. m parakare. su samarpi. syate| 3 tata. h para. m pradhaanayaajakaadhyaapakapraa nca. h kiyaphaanaamno mahaayaajakasyaa. t.taalikaayaa. m militvaa 4 kenopaayena yii"su. m dh. rtvaa hantu. m "saknuyuriti mantrayaa ncakru. h| 5 kintu tairukta. m mahakaale na dharttavya. h, dh. rte prajaanaa. m kalahena bhavitu. m "sakyate| 6 tato baithaniyaapure "simonaakhyasya ku. s.thino ve"smani yii"sau ti. s.thati 7 kaacana yo. saa "svetopalabhaajanena mahaarghya. m sugandhi tailamaaniiya bhojanaayopavi"satastasya "sirobhya. secat| 8 kintu tadaalokya tacchi. syai. h kupitairukta. m, kuta itthamapavyayate? 9 cedida. m vyakre. syata, tarhi bhuurimuulya. m praapya daridrebhyo vyataari. syata| 10 yii"sunaa tadavagatya te samuditaa. h, yo. saamenaa. m kuto du. hkhinii. m kurutha, saa maa. m prati saadhu karmmaakaar. siit| 11 yu. smaakama. m samiipe daridraa. h satatamevaasate, kintu yu. smaakamantikeha. m naase satata. m| 12 saa mama kaayopari sugandhitaila. m siktvaa mama "sma"saanadaanakarmmaakaar. siit| 13 atoha. m yu. smaan tathya. m vadaami sarvvasmin jagati yatra yatrai. sa susamaacaara. h pracaari. syate, tatra tatraitasyaa naaryyaa. h smara. naartham karmmeda. m pracaari. syate| 14 tato dvaada"sa"si. syaa. naam ii. skariyotiiyayihuudaanaamaka eka. h "si. sya. h pradhaanayaajakaanaamantika. m gatvaa kathitavaan, 15 yadi yu. smaaka. m kare. su yii"su. m samarpayaami, tarhi ki. m daasyatha? tadaanii. m te tasmai tri. m"sanmudraa daatu. m sthiriik. rtavanta. h| 16 sa tadaarabhya ta. m parakare. su samarpayitu. m suyoga. m ce. s.titavaan| 17 anantara. m ki. nva"suunyapuupaparvva. na. h prathamehni "si. syaa yii"sum upagatya papracchu. h bhavatk. rte kutra vaya. m nistaaramahabhojyam aayojayi. syaama. h? bhavata. h kecchaa? 18 tadaa sa gaditavaan, madhyenagaramamukapu. msa. h samiipa. m vrajitvaa vadata, guru rgaditavaan, matkaala. h savidha. h, saha "si. syaistvadaalaye nistaaramahabhojya. m bhok. sye| 19 tadaa "si. syaa yii"sostaad. r"sanide"saanuruupakarmma vidhaaya tatra nistaaramahabhojyamaasaadayaamaasu. h| 20 tata. h sandhyaayaa. m satyaa. m dvaada"sabhi. h "si. syai. h saaka. m sa nyavi"sat| 21 apara. m bhu njaana uktavaan yu. smaan tathya. m vadaami, yu. smaakameko maa. m parakare. su samarpayi. syati| 22 tadaa te. atiiva du. hkhitaa ekaika"so vaktumaarebhire, he prabho, sa kimaha. m? 23 tata. h sa jagaada, mayaa saaka. m yo jano bhojanapaatre kara. m sa. mk. sipati, sa eva maa. m parakare. su samarpayi. syati| 24 manujasutamadhi yaad. r"sa. m likhitamaaste, tadanuruupaa tadgati rbhavi. syati; kintu yena pu. msaa sa parakare. su samarpayi. syate, haa haa cet sa naajani. syata, tadaa tasya k. semamabhavi. syat| 25 tadaa yihuudaanaamaa yo janasta. m parakare. su samarpayi. syati, sa uktavaan, he guro, sa kimaha. m? tata. h sa pratyuktavaan, tvayaa satya. m gaditam| 26 anantara. m te. saama"sanakaale yii"su. h puupamaadaaye"svariiyagu. naananuudya bha. mktvaa "si. syebhya. h pradaaya jagaada, madvapu. hsvaruupamima. m g. rhiitvaa khaadata| 27 pa"scaat sa ka. msa. m g. rhlan ii"svariiyagu. naananuudya tebhya. h pradaaya kathitavaan, sarvvai ryu. smaabhiranena paatavya. m, 28 yasmaadaneke. saa. m paapamar. sa. naaya paatita. m yanmannuutnaniyamaruupa"so. nita. m tadetat| 29 aparamaha. m nuutnagostaniirasa. m na paasyaami, taavat gostaniiphalarasa. m puna. h kadaapi na paasyaami| 30 pa"scaat te giitameka. m sa. mgiiya jaitunaakhyagiri. m gatavanta. h| 31 tadaanii. m yii"sustaanavocat, asyaa. m rajanyaamaha. m yu. smaaka. m sarvve. saa. m vighnaruupo bhavi. syaami, yato likhitamaaste, "me. saa. naa. m rak. sako yasta. m prahari. syaamyaha. m tata. h| me. saa. naa. m nivaho nuuna. m pravikiir. no bhavi. syati"|| 32 kintu "sma"saanaat samutthaaya yu. smaakamagre. aha. m gaaliila. m gami. syaami| 33 pitarasta. m provaaca, bhavaa. m"scet sarvve. saa. m vighnaruupo bhavati, tathaapi mama na bhavi. syati| 34 tato yii"sunaa sa ukta. h, tubhyamaha. m tathya. m kathayaami, yaaminyaamasyaa. m cara. naayudhasya ravaat puurvva. m tva. m maa. m tri rnaa"ngiikari. syasi| 35 tata. h pitara uditavaan, yadyapi tvayaa sama. m marttavya. m, tathaapi kadaapi tvaa. m na naa"ngiikari. syaami; tathaiva sarvve "si. syaa"scocu. h| 36 anantara. m yii"su. h "si. syai. h saaka. m get"simaaniinaamaka. m sthaana. m prasthaaya tebhya. h kathitavaan, ada. h sthaana. m gatvaa yaavadaha. m praarthayi. sye taavad yuuyamatropavi"sata| 37 pa"scaat sa pitara. m sivadiyasutau ca sa"ngina. h k. rtvaa gatavaan, "sokaakulo. atiiva vyathita"sca babhuuva| 38 taanavaadiicca m. rtiyaataneva matpraa. naanaa. m yaatanaa jaayate, yuuyamatra mayaa saarddha. m jaag. rta| 39 tata. h sa ki ncidduura. m gatvaadhomukha. h patan praarthayaa ncakre, he matpitaryadi bhavitu. m "saknoti, tarhi ka. mso. aya. m matto duura. m yaatu; kintu madicchaavat na bhavatu, tvadicchaavad bhavatu| 40 tata. h sa "si. syaanupetya taan nidrato niriik. sya pitaraaya kathayaamaasa, yuuya. m mayaa saaka. m da. n.damekamapi jaagaritu. m naa"sankuta? 41 pariik. saayaa. m na patitu. m jaag. rta praarthayadhva nca; aatmaa samudyatosti, kintu vapu rdurbbala. m| 42 sa dvitiiyavaara. m praarthayaa ncakre, he mattaata, na piite yadi ka. msamida. m matto duura. m yaatu. m na "saknoti, tarhi tvadicchaavad bhavatu| 43 sa punaretya taan nidrato dadar"sa, yataste. saa. m netraa. ni nidrayaa puur. naanyaasan| 44 pa"scaat sa taan vihaaya vrajitvaa t. rtiiyavaara. m puurvvavat kathayan praarthitavaan| 45 tata. h "si. syaanupaagatya gaditavaan, saamprata. m "sayaanaa. h ki. m vi"sraamyatha? pa"syata, samaya upaasthaat, manujasuta. h paapinaa. m kare. su samarpyate| 46 utti. s.thata, vaya. m yaama. h, yo maa. m parakare. su masarpayi. syati, pa"syata, sa samiipamaayaati| 47 etatkathaakathanakaale dvaada"sa"si. syaa. naameko yihuudaanaamako mukhyayaajakalokapraaciinai. h prahitaan asidhaariya. s.tidhaari. no manujaan g. rhiitvaa tatsamiipamupatasthau| 48 asau parakare. svarpayitaa puurvva. m taan ittha. m sa"nketayaamaasa, yamaha. m cumbi. sye, so. asau manuja. h, saeva yu. smaabhi rdhaaryyataa. m| 49 tadaa sa sapadi yii"sumupaagatya he guro, pra. namaamiityuktvaa ta. m cucumbe| 50 tadaa yii"sustamuvaaca, he mitra. m kimarthamaagatosi? tadaa tairaagatya yii"suraakramya daghre| 51 tato yii"so. h sa"nginaameka. h kara. m prasaaryya ko. saadasi. m bahi. sk. rtya mahaayaajakasya daasamekamaahatya tasya kar. na. m ciccheda| 52 tato yii"susta. m jagaada, kha. dga. m svasthaane nidhehi yato ye ye janaa asi. m dhaarayanti, taevaasinaa vina"syanti| 53 apara. m pitaa yathaa madantika. m svargiiyaduutaanaa. m dvaada"savaahiniito. adhika. m prahi. nuyaat mayaa tamuddi"syedaaniimeva tathaa praarthayitu. m na "sakyate, tvayaa kimittha. m j naayate? 54 tathaa satiittha. m gha. ti. syate dharmmapustakasya yadida. m vaakya. m tat katha. m sidhyet? 55 tadaanii. m yii"su rjananivaha. m jagaada, yuuya. m kha. dgaya. s.tiin aadaaya maa. m ki. m caura. m dharttumaayaataa. h? aha. m pratyaha. m yu. smaabhi. h saakamupavi"sya samupaadi"sa. m, tadaa maa. m naadharata; 56 kintu bhavi. syadvaadinaa. m vaakyaanaa. m sa. msiddhaye sarvvametadabhuut|tadaa sarvve "si. syaasta. m vihaaya palaayanta| 57 anantara. m te manujaa yii"su. m dh. rtvaa yatraadhyaapakapraa nca. h pari. sada. m kurvvanta upaavi"san tatra kiyaphaanaamakamahaayaajakasyaantika. m ninyu. h| 58 kintu "se. se ki. m bhavi. syatiiti vettu. m pitaro duure tatpa"scaad vrajitvaa mahaayaajakasyaa. t.taalikaa. m pravi"sya daasai. h sahita upaavi"sat| 59 tadaanii. m pradhaanayaajakapraaciinamantri. na. h sarvve yii"su. m hantu. m m. r.saasaak. syam alipsanta, 60 kintu na lebhire| aneke. su m. r.saasaak. si. svaagate. svapi tanna praapu. h| 61 "se. se dvau m. r.saasaak. si. naavaagatya jagadatu. h, pumaanayamakathayat, ahamii"svaramandira. m bha. mktvaa dinatrayamadhye tannirmmaatu. m "saknomi| 62 tadaa mahaayaajaka utthaaya yii"sum avaadiit| tva. m kimapi na prativadasi? tvaamadhi kimete saak. sya. m vadanti? 63 kintu yii"su rmauniibhuuya tasyau| tato mahaayaajaka uktavaan, tvaam amare"svaranaamnaa "sapayaami, tvamii"svarasya putro. abhi. sikto bhavasi naveti vada| 64 yii"su. h pratyavadat, tva. m satyamuktavaan; aha. m yu. smaan tathya. m vadaami, ita. hpara. m manujasuta. m sarvva"saktimato dak. si. napaar"sve sthaatu. m gaga. nastha. m jaladharaanaaruhyaayaanta. m viik. sadhve| 65 tadaa mahaayaajako nijavasana. m chittvaa jagaada, e. sa ii"svara. m ninditavaan, asmaakamaparasaak. sye. na ki. m prayojana. m? pa"syata, yuuyamevaasyaasyaad ii"svaranindaa. m "srutavanta. h, 66 yu. smaabhi. h ki. m vivicyate? te pratyuucu. h, vadhaarho. aya. m| 67 tato lokaistadaasye ni. s.thiivita. m kecit pratalamaahatya kecicca cape. tamaahatya babhaa. sire, 68 he khrii. s.ta tvaa. m ka"scape. tamaahatavaan? iti ga. nayitvaa vadaasmaan| 69 pitaro bahira"ngana upavi"sati, tadaaniimekaa daasii tamupaagatya babhaa. se, tva. m gaaliiliiyayii"so. h sahacaraeka. h| 70 kintu sa sarvve. saa. m samak. sam ana"ngiik. rtyaavaadiit, tvayaa yaducyate, tadarthamaha. m na vedmi| 71 tadaa tasmin bahirdvaara. m gate. anyaa daasii ta. m niriik. sya tatratyajanaanavadat, ayamapi naasaratiiyayii"sunaa saarddham aasiit| 72 tata. h sa "sapathena punarana"ngiik. rtya kathitavaan, ta. m nara. m na paricinomi| 73 k. sa. naat para. m ti. s.thanto janaa etya pitaram avadan, tvamava"sya. m te. saameka iti tvaduccaara. nameva dyotayati| 74 kintu so. abhi"sapya kathitavaan, ta. m jana. m naaha. m paricinomi, tadaa sapadi kukku. to ruraava| 75 kukku. taravaat praak tva. m maa. m trirapaahno. syase, yai. saa vaag yii"sunaavaadi taa. m pitara. h sa. msm. rtya bahiritvaa khedaad bh. r"sa. m cakranda|

< mathi.h 26 >