< mathi.h 22 >

1 anantara. m yii"su. h punarapi d. r.s. taantena taan avaadiit, 2 svargiiyaraajyam etaad. r"sasya n. rpate. h sama. m, yo nija putra. m vivaahayan sarvvaan nimantritaan aanetu. m daaseyaan prahitavaan, 3 kintu te samaagantu. m ne. s.tavanta. h| 4 tato raajaa punarapi daasaananyaan ityuktvaa pre. sayaamaasa, nimantritaan vadata, pa"syata, mama bhejyamaasaaditamaaste, nijav. ta. saadipu. s.tajantuun maarayitvaa sarvva. m khaadyadravyamaasaaditavaan, yuuya. m vivaahamaagacchata| 5 tathapi te tucchiik. rtya kecit nijak. setra. m kecid vaa. nijya. m prati svasvamaarge. na calitavanta. h| 6 anye lokaastasya daaseyaan dh. rtvaa dauraatmya. m vyavah. rtya taanavadhi. su. h| 7 anantara. m sa n. rpatistaa. m vaarttaa. m "srutvaa krudhyan sainyaani prahitya taan ghaatakaan hatvaa te. saa. m nagara. m daahayaamaasa| 8 tata. h sa nijadaaseyaan babhaa. se, vivaahiiya. m bhojyamaasaaditamaaste, kintu nimantritaa janaa ayogyaa. h| 9 tasmaad yuuya. m raajamaarga. m gatvaa yaavato manujaan pa"syata, taavataeva vivaahiiyabhojyaaya nimantrayata| 10 tadaa te daaseyaa raajamaarga. m gatvaa bhadraan abhadraan vaa yaavato janaan dad. r"su. h, taavataeva sa. mg. rhyaanayan; tato. abhyaagatamanujai rvivaahag. rham apuuryyata| 11 tadaanii. m sa raajaa sarvvaanabhyaagataan dra. s.tum abhyantaramaagatavaan; tadaa tatra vivaahiiyavasanahiinameka. m jana. m viik. sya ta. m jagaad, 12 he mitra, tva. m vivaahiiyavasana. m vinaa kathamatra pravi. s.tavaan? tena sa niruttaro babhuuva| 13 tadaa raajaa nijaanucaraan avadat, etasya karacara. naan baddhaa yatra rodana. m dantairdantaghar. sa. na nca bhavati, tatra vahirbhuutatamisre ta. m nik. sipata| 14 ittha. m bahava aahuutaa alpe manobhimataa. h| 15 anantara. m phiruu"sina. h pragatya yathaa sa. mlaapena tam unmaathe paatayeyustathaa mantrayitvaa 16 herodiiyamanujai. h saaka. m nija"si. syaga. nena ta. m prati kathayaamaasu. h, he guro, bhavaan satya. h satyamii"svariiyamaargamupadi"sati, kamapi maanu. sa. m naanurudhyate, kamapi naapek. sate ca, tad vaya. m jaaniima. h| 17 ata. h kaisarabhuupaaya karo. asmaaka. m daatavyo na vaa? atra bhavataa ki. m budhyate? tad asmaan vadatu| 18 tato yii"suste. saa. m khalataa. m vij naaya kathitavaan, re kapa. tina. h yuya. m kuto maa. m parik. sadhve? 19 tatkaradaanasya mudraa. m maa. m dar"sayata| tadaanii. m taistasya samiipa. m mudraacaturthabhaaga aaniite 20 sa taan papraccha, atra kasyeya. m muurtti rnaama caaste? te jagadu. h, kaisarabhuupasya| 21 tata. h sa uktavaana, kaisarasya yat tat kaisaraaya datta, ii"svarasya yat tad ii"svaraaya datta| 22 iti vaakya. m ni"samya te vismaya. m vij naaya ta. m vihaaya calitavanta. h| 23 tasminnahani siduukino. arthaat "sma"saanaat notthaasyantiiti vaakya. m ye vadanti, te yii"serantikam aagatya papracchu. h, 24 he guro, ka"scinmanuja"scet ni. hsantaana. h san praa. naan tyajati, tarhi tasya bhraataa tasya jaayaa. m vyuhya bhraatu. h santaanam utpaadayi. syatiiti muusaa aadi. s.tavaan| 25 kintvasmaakamatra ke. api janaa. h saptasahodaraa aasan, te. saa. m jye. s.tha ekaa. m kanyaa. m vyavahaat, apara. m praa. natyaagakaale svaya. m ni. hsantaana. h san taa. m striya. m svabhraatari samarpitavaan, 26 tato dvitiiyaadisaptamaantaa"sca tathaiva cakru. h| 27 "se. se saapii naarii mamaara| 28 m. rtaanaam utthaanasamaye te. saa. m saptaanaa. m madhye saa naarii kasya bhaaryyaa bhavi. syati? yasmaat sarvvaeva taa. m vyavahan| 29 tato yii"su. h pratyavaadiit, yuuya. m dharmmapustakam ii"svariiyaa. m "sakti nca na vij naaya bhraantimanta. h| 30 utthaanapraaptaa lokaa na vivahanti, na ca vaacaa diiyante, kintvii"svarasya svargasthaduutaanaa. m sad. r"saa bhavanti| 31 apara. m m. rtaanaamutthaanamadhi yu. smaan pratiiyamii"svarokti. h, 32 "ahamibraahiima ii"svara ishaaka ii"svaro yaakuuba ii"svara" iti ki. m yu. smaabhi rnaapaa. thi? kintvii"svaro jiivataam ii"svara: , sa m. rtaanaamii"svaro nahi| 33 iti "srutvaa sarvve lokaastasyopade"saad vismaya. m gataa. h| 34 anantara. m siduukinaam niruttaratvavaartaa. m ni"samya phiruu"sina ekatra militavanta. h, 35 te. saameko vyavasthaapako yii"su. m pariik. situ. m papaccha, 36 he guro vyavasthaa"saastramadhye kaaj naa "sre. s.thaa? 37 tato yii"suruvaaca, tva. m sarvvaanta. hkara. nai. h sarvvapraa. nai. h sarvvacittai"sca saaka. m prabhau parame"svare priiyasva, 38 e. saa prathamamahaaj naa| tasyaa. h sad. r"sii dvitiiyaaj nai. saa, 39 tava samiipavaasini svaatmaniiva prema kuru| 40 anayo rdvayoraaj nayo. h k. rtsnavyavasthaayaa bhavi. syadvakt. rgranthasya ca bhaarasti. s.thati| 41 anantara. m phiruu"sinaam ekatra sthitikaale yii"sustaan papraccha, 42 khrii. s.tamadhi yu. smaaka. m kiid. rgbodho jaayate? sa kasya santaana. h? tataste pratyavadan, daayuuda. h santaana. h| 43 tadaa sa uktavaan, tarhi daayuud katham aatmaadhi. s.thaanena ta. m prabhu. m vadati? 44 yathaa mama prabhumida. m vaakyamavadat parame"svara. h| tavaariin paadapii. tha. m te yaavannahi karomyaha. m| taavat kaala. m madiiye tva. m dak. sapaar"sva upaavi"sa| ato yadi daayuud ta. m prabhu. m vadati, rtiha sa katha. m tasya santaano bhavati? 45 tadaanii. m te. saa. m kopi tadvaakyasya kimapyuttara. m daatu. m naa"saknot; 46 taddinamaarabhya ta. m kimapi vaakya. m pra. s.tu. m kasyaapi saahaso naabhavat|

< mathi.h 22 >