< mathi.h 13 >

1 apara nca tasmin dine yii"su. h sadmano gatvaa saritpate rodhasi samupavive"sa| 2 tatra tatsannidhau bahujanaanaa. m nivahopasthite. h sa tara. nimaaruhya samupaavi"sat, tena maanavaa rodhasi sthitavanta. h| 3 tadaanii. m sa d. r.s. taantaistaan ittha. m bahu"sa upadi. s.tavaan| pa"syata, ka"scit k. r.siivalo biijaani vaptu. m bahirjagaama, 4 tasya vapanakaale katipayabiije. su maargapaar"sve patite. su vihagaastaani bhak. sitavanta. h| 5 apara. m katipayabiije. su stokam. rdyuktapaa. saa. ne patite. su m. rdalpatvaat tatk. sa. naat taanya"nkuritaani, 6 kintu ravaavudite dagdhaani te. saa. m muulaapravi. s.tatvaat "su. skataa. m gataani ca| 7 apara. m katipayabiije. su ka. n.takaanaa. m madhye patite. su ka. n.takaanyedhitvaa taani jagrasu. h| 8 apara nca katipayabiijaani urvvaraayaa. m patitaani; te. saa. m madhye kaanicit "satagu. naani kaanicit. sa. s.tigu. naani kaanicit tri. m"sagu. m.naani phalaani phalitavanti| 9 "srotu. m yasya "srutii aasaate sa "s. r.nuyaat| 10 anantara. m "si. syairaagatya so. ap. rcchyata, bhavataa tebhya. h kuto d. r.s. taantakathaa kathyate? 11 tata. h sa pratyavadat, svargaraajyasya niguu. dhaa. m kathaa. m veditu. m yu. smabhya. m saamarthyamadaayi, kintu tebhyo naadaayi| 12 yasmaad yasyaantike varddhate, tasmaayeva daayi. syate, tasmaat tasya baahulya. m bhavi. syati, kintu yasyaantike na varddhate, tasya yat ki ncanaaste, tadapi tasmaad aadaayi. syate| 13 te pa"syantopi na pa"syanti, "s. r.nvantopi na "s. r.nvanti, budhyamaanaa api na budhyante ca, tasmaat tebhyo d. r.s. taantakathaa kathyate| 14 yathaa kar. nai. h "sro. syatha yuuya. m vai kintu yuuya. m na bhotsyatha| netrairdrak. syatha yuuya nca parij naatu. m na "sak. syatha| te maanu. saa yathaa naiva paripa"syanti locanai. h| kar. nai ryathaa na "s. r.nvanti na budhyante ca maanasai. h| vyaavarttite. su citte. su kaale kutraapi tairjanai. h| mattaste manujaa. h svasthaa yathaa naiva bhavanti ca| tathaa te. saa. m manu. syaa. naa. m kriyante sthuulabuddhaya. h| badhiriibhuutakar. naa"sca jaataa"sca mudritaa d. r"sa. h| 15 yadetaani vacanaani yi"sayiyabhavi. syadvaadinaa proktaani te. su taani phalanti| 16 kintu yu. smaaka. m nayanaani dhanyaani, yasmaat taani viik. sante; dhanyaa"sca yu. smaaka. m "sabdagrahaa. h, yasmaat tairaakar. nyate| 17 mayaa yuuya. m tathya. m vacaami yu. smaabhi ryadyad viik. syate, tad bahavo bhavi. syadvaadino dhaarmmikaa"sca maanavaa did. rk. santopi dra. s.tu. m naalabhanta, puna"sca yuuya. m yadyat "s. r.nutha, tat te "su"sruu. samaa. naa api "srotu. m naalabhanta| 18 k. r.siivaliiyad. r.s. taantasyaartha. m "s. r.nuta| 19 maargapaar"sve biijaanyuptaani tasyaartha e. sa. h, yadaa ka"scit raajyasya kathaa. m ni"samya na budhyate, tadaa paapaatmaagatya tadiiyamanasa uptaa. m kathaa. m haran nayati| 20 apara. m paa. saa. nasthale biijaanyuptaani tasyaartha e. sa. h; ka"scit kathaa. m "srutvaiva har. sacittena g. rhlaati, 21 kintu tasya manasi muulaapravi. s.tatvaat sa ki ncitkaalamaatra. m sthirasti. s.thati; pa"scaata tatkathaakaara. naat kopi klestaa. danaa vaa cet jaayate, tarhi sa tatk. sa. naad vighnameti| 22 apara. m ka. n.takaanaa. m madhye biijaanyuptaani tadartha e. sa. h; kenacit kathaayaa. m "srutaayaa. m saa. msaarikacintaabhi rbhraantibhi"sca saa grasyate, tena saa maa viphalaa bhavati| (aiōn g165) 23 aparam urvvaraayaa. m biijaanyuptaani tadartha e. sa. h; ye taa. m kathaa. m "srutvaa vudhyante, te phalitaa. h santa. h kecit "satagu. naani kecita. sa. s.tigu. naani kecicca tri. m"sadgu. naani phalaani janayanti| 24 anantara. m soparaamekaa. m d. r.s. taantakathaamupasthaapya tebhya. h kathayaamaasa; svargiiyaraajya. m taad. r"sena kenacid g. rhasthenopamiiyate, yena sviiyak. setre pra"sastabiijaanyaupyanta| 25 kintu k. sa. nadaayaa. m sakalaloke. su supte. su tasya ripuraagatya te. saa. m godhuumabiijaanaa. m madhye vanyayavamabiijaanyuptvaa vavraaja| 26 tato yadaa biijebhyo. a"nkaraa jaayamaanaa. h ka. ni"saani gh. rtavanta. h; tadaa vanyayavasaanyapi d. r"syamaanaanyabhavan| 27 tato g. rhasthasya daaseyaa aagamya tasmai kathayaa ncakru. h, he maheccha, bhavataa ki. m k. setre bhadrabiijaani naupyanta? tathaatve vanyayavasaani k. rta aayan? 28 tadaanii. m tena te pratigaditaa. h, kenacit ripu. naa karmmadamakaari| daaseyaa. h kathayaamaasu. h, vaya. m gatvaa taanyutpaayya k. sipaamo bhavata. h kiid. r"siicchaa jaayate? 29 tenaavaadi, nahi, "sa"nke. aha. m vanyayavasotpaa. tanakaale yu. smaabhistai. h saaka. m godhuumaa apyutpaa. ti. syante| 30 ata. h "ssyakarttanakaala. m yaavad ubhayaanyapi saha varddhantaa. m, pa"scaat karttanakaale karttakaan vak. syaami, yuuyamaadau vanyayavasaani sa. mg. rhya daahayitu. m vii. tikaa badvvaa sthaapayata; kintu sarvve godhuumaa yu. smaabhi rbhaa. n.daagaara. m niitvaa sthaapyantaam| 31 anantara. m soparaamekaa. m d. r.s. taantakathaamutthaapya tebhya. h kathitavaan ka"scinmanuja. h sar. sapabiijameka. m niitvaa svak. setra uvaapa| 32 sar. sapabiija. m sarvvasmaad biijaat k. sudramapi sada"nkurita. m sarvvasmaat "saakaat b. rhad bhavati; sa taad. r"sastaru rbhavati, yasya "saakhaasu nabhasa. h khagaa aagatya nivasanti; svargiiyaraajya. m taad. r"sasya sar. sapaikasya samam| 33 punarapi sa upamaakathaamekaa. m tebhya. h kathayaa ncakaara; kaacana yo. sit yat ki. nvamaadaaya dro. natrayamitagodhuumacuur. naanaa. m madhye sarvve. saa. m mi"sriibhavanaparyyanta. m samaacchaadya nidhattavatii, tatki. nvamiva svargaraajya. m| 34 ittha. m yii"su rmanujanivahaanaa. m sannidhaavupamaakathaabhiretaanyaakhyaanaani kathitavaan upamaa. m vinaa tebhya. h kimapi kathaa. m naakathayat| 35 etena d. r.s. taantiiyena vaakyena vyaadaaya vadana. m nija. m| aha. m prakaa"sayi. syaami guptavaakya. m puraabhava. m| yadetadvacana. m bhavi. syadvaadinaa proktamaasiit, tat siddhamabhavat| 36 sarvvaan manujaan vis. rjya yii"sau g. rha. m pravi. s.te tacchi. syaa aagatya yii"save kathitavanta. h, k. setrasya vanyayavasiiyad. r.s. taantakathaam bhavaana asmaan spa. s.tiik. rtya vadatu| 37 tata. h sa pratyuvaaca, yena bhadrabiijaanyupyante sa manujaputra. h, 38 k. setra. m jagat, bhadrabiijaanii raajyasya santaanaa. h, 39 vanyayavasaani paapaatmana. h santaanaa. h| yena ripu. naa taanyuptaani sa "sayataana. h, karttanasamaya"sca jagata. h "se. sa. h, karttakaa. h svargiiyaduutaa. h| (aiōn g165) 40 yathaa vanyayavasaani sa. mg. rhya daahyante, tathaa jagata. h "se. se bhavi. syati; (aiōn g165) 41 arthaat manujasuta. h svaa. myaduutaan pre. sayi. syati, tena te ca tasya raajyaat sarvvaan vighnakaari. no. adhaarmmikalokaa. m"sca sa. mg. rhya 42 yatra rodana. m dantaghar. sa. na nca bhavati, tatraagniku. n.de nik. sepsyanti| 43 tadaanii. m dhaarmmikalokaa. h sve. saa. m pituu raajye bhaaskaraiva tejasvino bhavi. syanti| "srotu. m yasya "srutii aasaate, ma "s. r.nuyaat| 44 apara nca k. setramadhye nidhi. m pa"syan yo gopayati, tata. h para. m saanando gatvaa sviiyasarvvasva. m vikriiya ttak. setra. m krii. naati, sa iva svargaraajya. m| 45 anya nca yo va. nik uttamaa. m muktaa. m gave. sayan 46 mahaarghaa. m muktaa. m vilokya nijasarvvasva. m vikriiya taa. m krii. naati, sa iva svargaraajya. m| 47 puna"sca samudro nik. sipta. h sarvvaprakaaramiinasa. mgraahyaanaayaiva svargaraajya. m| 48 tasmin aanaaye puur. ne janaa yathaa rodhasyuttolya samupavi"sya pra"sastamiinaan sa. mgrahya bhaajane. su nidadhate, kutsitaan nik. sipanti; 49 tathaiva jagata. h "se. se bhavi. syati, phalata. h svargiiyaduutaa aagatya pu. nyavajjanaanaa. m madhyaat paapina. h p. rthak k. rtvaa vahniku. n.de nik. sepsyanti, (aiōn g165) 50 tatra rodana. m dantai rdantaghar. sa. na nca bhavi. syata. h| 51 yii"sunaa te p. r.s. taa yu. smaabhi. h kimetaanyaakhyaanaanyabudhyanta? tadaa te pratyavadan, satya. m prabho| 52 tadaanii. m sa kathitavaan, nijabhaa. n.daagaaraat naviinapuraatanaani vastuuni nirgamayati yo g. rhastha. h sa iva svargaraajyamadhi "sik. sitaa. h svarva upade. s.taara. h| 53 anantara. m yii"suretaa. h sarvvaa d. r.s. taantakathaa. h samaapya tasmaat sthaanaat pratasthe| apara. m svade"samaagatya janaan bhajanabhavana upadi. s.tavaan; 54 te vismaya. m gatvaa kathitavanta etasyaitaad. r"sa. m j naanam aa"scaryya. m karmma ca kasmaad ajaayata? 55 kimaya. m suutradhaarasya putro nahi? etasya maatu rnaama ca ki. m mariyam nahi? yaakub-yuu. saph-"simon-yihuudaa"sca kimetasya bhraataro nahi? 56 etasya bhaginya"sca kimasmaaka. m madhye na santi? tarhi kasmaadayametaani labdhavaan? ittha. m sa te. saa. m vighnaruupo babhuuva; 57 tato yii"sunaa nigadita. m svade"siiyajanaanaa. m madhya. m vinaa bhavi. syadvaadii kutraapyanyatra naasammaanyo bhavatii| 58 te. saamavi"svaasaheto. h sa tatra sthaane bahvaa"scaryyakarmmaa. ni na k. rtavaan|

< mathi.h 13 >