< mathi.h 12 >

1 anantara. m yii"su rvi"sraamavaare "ssyamadhyena gacchati, tadaa tacchi. syaa bubhuk. sitaa. h santa. h "ssyama njarii"schatvaa chitvaa khaaditumaarabhanta| 2 tad vilokya phiruu"sino yii"su. m jagadu. h, pa"sya vi"sraamavaare yat karmmaakarttavya. m tadeva tava "si. syaa. h kurvvanti| 3 sa taan pratyaavadata, daayuud tatsa"ngina"sca bubhuk. sitaa. h santo yat karmmaakurvvan tat ki. m yu. smaabhi rnaapaa. thi? 4 ye dar"saniiyaa. h puupaa. h yaajakaan vinaa tasya tatsa"ngimanujaanaa ncaabhojaniiyaasta ii"svaraavaasa. m pravi. s.tena tena bhuktaa. h| 5 anyacca vi"sraamavaare madhyemandira. m vi"sraamavaariiya. m niyama. m la"nvantopi yaajakaa nirdo. saa bhavanti, "saastramadhye kimidamapi yu. smaabhi rna pa. thita. m? 6 yu. smaanaha. m vadaami, atra sthaane mandiraadapi gariiyaan eka aaste| 7 kintu dayaayaa. m me yathaa priiti rna tathaa yaj nakarmma. ni| etadvacanasyaartha. m yadi yuyam aj naasi. s.ta tarhi nirdo. saan do. si. no naakaar. s.ta| 8 anyacca manujasuto vi"sraamavaarasyaapi patiraaste| 9 anantara. m sa tatsthaanaat prasthaaya te. saa. m bhajanabhavana. m pravi. s.tavaan, tadaaniim eka. h "su. skakaraamayavaan upasthitavaan| 10 tato yii"sum apavaditu. m maanu. saa. h papracchu. h, vi"sraamavaare niraamayatva. m kara. niiya. m na vaa? 11 tena sa pratyuvaaca, vi"sraamavaare yadi kasyacid avi rgartte patati, tarhi yasta. m gh. rtvaa na tolayati, etaad. r"so manujo yu. smaaka. m madhye ka aaste? 12 ave rmaanava. h ki. m nahi "sreyaan? ato vi"sraamavaare hitakarmma karttavya. m| 13 anantara. m sa ta. m maanava. m gaditavaan, kara. m prasaaraya; tena kare prasaarite sonyakaravat svastho. abhavat| 14 tadaa phiruu"sino bahirbhuuya katha. m ta. m hani. syaama iti kumantra. naa. m tatpraatikuulyena cakru. h| 15 tato yii"sustad viditvaa sthanaantara. m gatavaan; anye. su bahunare. su tatpa"scaad gate. su taan sa niraamayaan k. rtvaa ityaaj naapayat, 16 yuuya. m maa. m na paricaayayata| 17 tasmaat mama priiyo manoniito manasastu. s.tikaaraka. h| madiiya. h sevako yastu vidyate ta. m samiik. sataa. m| tasyopari svakiiyaatmaa mayaa sa. msthaapayi. syate| tenaanyade"sajaate. su vyavasthaa sa. mprakaa"syate| 18 kenaapi na virodha. m sa vivaada nca kari. syati| na ca raajapathe tena vacana. m "sraavayi. syate| 19 vyavasthaa calitaa yaavat nahi tena kari. syate| taavat nalo vidiir. no. api bha. mk. syate nahi tena ca| tathaa sadhuumavartti nca na sa nirvvaapayi. syate| 20 pratyaa"saa nca kari. syanti tannaamni bhinnade"sajaa. h| 21 yaanyetaani vacanaani yi"sayiyabhavi. syadvaadinaa proktaanyaasan, taani saphalaanyabhavan| 22 anantara. m lokai statsamiipam aaniito bhuutagrastaandhamuukaikamanujastena svasthiik. rta. h, tata. h so. andho muuko dra. s.tu. m vaktu ncaarabdhavaan| 23 anena sarvve vismitaa. h kathayaa ncakru. h, e. sa. h ki. m daayuuda. h santaano nahi? 24 kintu phiruu"sinastat "srutvaa gaditavanta. h, baalsibuubnaamno bhuutaraajasya saahaayya. m vinaa naaya. m bhuutaan tyaajayati| 25 tadaanii. m yii"suste. saam iti maanasa. m vij naaya taan avadat ki ncana raajya. m yadi svavipak. saad bhidyate, tarhi tat ucchidyate; yacca ki ncana nagara. m vaa g. rha. m svavipak. saad vibhidyate, tat sthaatu. m na "saknoti| 26 tadvat "sayataano yadi "sayataana. m bahi. h k. rtvaa svavipak. saat p. rthak p. rthak bhavati, tarhi tasya raajya. m kena prakaare. na sthaasyati? 27 aha nca yadi baalsibuubaa bhuutaan tyaajayaami, tarhi yu. smaaka. m santaanaa. h kena bhuutaan tyaajayanti? tasmaad yu. smaakam etadvicaarayitaarasta eva bhavi. syanti| 28 kintavaha. m yadii"svaraatmanaa bhuutaan tyaajayaami, tarhii"svarasya raajya. m yu. smaaka. m sannidhimaagatavat| 29 anya nca kopi balavanta jana. m prathamato na badvvaa kena prakaare. na tasya g. rha. m pravi"sya taddravyaadi lo. thayitu. m "saknoti? kintu tat k. rtvaa tadiiyag. rsya dravyaadi lo. thayitu. m "saknoti| 30 ya. h ka"scit mama svapak. siiyo nahi sa vipak. siiya aaste, ya"sca mayaa saaka. m na sa. mg. rhlaati, sa vikirati| 31 ataeva yu. smaanaha. m vadaami, manujaanaa. m sarvvaprakaarapaapaanaa. m nindaayaa"sca mar. sa. na. m bhavitu. m "saknoti, kintu pavitrasyaatmano viruddhanindaayaa mar. sa. na. m bhavitu. m na "saknoti| 32 yo manujasutasya viruddhaa. m kathaa. m kathayati, tasyaaparaadhasya k. samaa bhavitu. m "saknoti, kintu ya. h ka"scit pavitrasyaatmano viruddhaa. m kathaa. m kathayati nehaloke na pretya tasyaaparaadhasya k. samaa bhavitu. m "saknoti| (aiōn g165) 33 paadapa. m yadi bhadra. m vadatha, tarhi tasya phalamapi saadhu vaktavya. m, yadi ca paadapa. m asaadhu. m vadatha, tarhi tasya phalamapyasaadhu vaktavya. m; yata. h sviiyasviiyaphalena paadapa. h pariciiyate| 34 re bhujagava. m"saa yuuyamasaadhava. h santa. h katha. m saadhu vaakya. m vaktu. m "sak. syatha? yasmaad anta. hkara. nasya puur. nabhaavaanusaaraad vadanaad vaco nirgacchati| 35 tena saadhurmaanavo. anta. hkara. naruupaat saadhubhaa. n.daagaaraat saadhu dravya. m nirgamayati, asaadhurmaanu. sastvasaadhubhaa. n.daagaaraad asaadhuvastuuni nirgamayati| 36 kintvaha. m yu. smaan vadaami, manujaa yaavantyaalasyavacaa. msi vadanti, vicaaradine taduttaramava"sya. m daatavya. m, 37 yatastva. m sviiyavacobhi rniraparaadha. h sviiyavacobhi"sca saaparaadho ga. ni. syase| 38 tadaanii. m katipayaa upaadhyaayaa. h phiruu"sina"sca jagadu. h, he guro vaya. m bhavatta. h ki ncana lak. sma did. rk. saama. h| 39 tadaa sa pratyuktavaan, du. s.to vyabhicaarii ca va. m"so lak. sma m. rgayate, kintu bhavi. syadvaadino yuunaso lak. sma vihaayaanyat kimapi lak. sma te na pradar"sayi. syante| 40 yato yuunam yathaa tryahoraatra. m b. rhanmiinasya kuk. saavaasiit, tathaa manujaputropi tryahoraatra. m medinyaa madhye sthaasyati| 41 apara. m niiniviiyaa maanavaa vicaaradina etadva. m"siiyaanaa. m pratikuulam utthaaya taan do. si. na. h kari. syanti, yasmaatte yuunasa upade"saat manaa. msi paraavarttayaa ncakrire, kintvatra yuunasopi gurutara eka aaste| 42 puna"sca dak. si. nade"siiyaa raaj nii vicaaradina etadva. m"siiyaanaa. m pratikuulamutthaaya taan do. si. na. h kari. syati yata. h saa raaj nii sulemano vidyaayaa. h kathaa. m "srotu. m medinyaa. h siimna aagacchat, kintu sulemanopi gurutara eko jano. atra aaste| 43 apara. m manujaad bahirgato. apavitrabhuuta. h "su. skasthaanena gatvaa vi"sraama. m gave. sayati, kintu tadalabhamaana. h sa vakti, yasmaa; niketanaad aagama. m, tadeva ve"sma pakaav. rtya yaami| 44 pa"scaat sa tat sthaanam upasthaaya tat "suunya. m maarjjita. m "sobhita nca vilokya vrajan svatopi du. s.tataraan anyasaptabhuutaan sa"ngina. h karoti| 45 tataste tat sthaana. m pravi"sya nivasanti, tena tasya manujasya "se. sada"saa puurvvada"saatotiivaa"subhaa bhavati, ete. saa. m du. s.tava. m"syaanaamapi tathaiva gha. ti. syate| 46 maanavebhya etaasaa. m kathanaa. m kathanakaale tasya maataa sahajaa"sca tena saaka. m kaa ncit kathaa. m kathayitu. m vaa nchanto bahireva sthitavanta. h| 47 tata. h ka"scit tasmai kathitavaan, pa"sya tava jananii sahajaa"sca tvayaa saaka. m kaa ncana kathaa. m kathayitu. m kaamayamaanaa bahisti. s.thanti| 48 kintu sa ta. m pratyavadat, mama kaa jananii? ke vaa mama sahajaa. h? 49 pa"scaat "si. syaan prati kara. m prasaaryya kathitavaan, pa"sya mama jananii mama sahajaa"scaite; 50 ya. h ka"scit mama svargasthasya pituri. s.ta. m karmma kurute, saeva mama bhraataa bhaginii jananii ca|

< mathi.h 12 >