< mathi.h 11 >

1 ittha. m yii"su. h svadvaada"sa"si. syaa. naamaaj naapana. m samaapya pure pura upade. s.tu. m susa. mvaada. m pracaarayitu. m tatsthaanaat pratasthe| 2 anantara. m yohan kaaraayaa. m ti. s.than khri. s.tasya karmma. naa. m vaartta. m praapya yasyaagamanavaarttaasiit saeva ki. m tva. m? vaa vayamanyam apek. si. syaamahe? 3 etat pra. s.tu. m nijau dvau "si. syau praahi. not| 4 yii"su. h pratyavocat, andhaa netraa. ni labhante, kha ncaa gacchanti, ku. s.thina. h svasthaa bhavanti, badhiraa. h "s. r.nvanti, m. rtaa jiivanta utti. s.thanti, daridraa. naa. m samiipe susa. mvaada. h pracaaryyata, 5 etaani yadyad yuvaa. m "s. r.nutha. h pa"syatha"sca gatvaa tadvaarttaa. m yohana. m gadata. m| 6 yasyaaha. m na vighniibhavaami, saeva dhanya. h| 7 anantara. m tayo. h prasthitayo ryii"su ryohanam uddi"sya janaan jagaada, yuuya. m ki. m dra. s.tu. m vahirmadhyepraantaram agacchata? ki. m vaatena kampita. m nala. m? 8 vaa ki. m viik. situ. m vahirgatavanta. h? ki. m parihitasuuk. smavasana. m manujameka. m? pa"syata, ye suuk. smavasanaani paridadhati, te raajadhaanyaa. m ti. s.thanti| 9 tarhi yuuya. m ki. m dra. s.tu. m bahiragamata, kimeka. m bhavi. syadvaadina. m? tadeva satya. m| yu. smaanaha. m vadaami, sa bhavi. syadvaadinopi mahaan; 10 yata. h, pa"sya svakiiyaduutoya. m tvadagre pre. syate mayaa| sa gatvaa tava panthaana. m smayak pari. skari. syati|| etadvacana. m yamadhi likhitamaaste so. aya. m yohan| 11 apara. m yu. smaanaha. m tathya. m braviimi, majjayitu ryohana. h "sre. s.tha. h kopi naariito naajaayata; tathaapi svargaraajyamadhye sarvvebhyo ya. h k. sudra. h sa yohana. h "sre. s.tha. h| 12 apara nca aa yohano. adya yaavat svargaraajya. m balaadaakraanta. m bhavati aakramina"sca janaa balena tadadhikurvvanti| 13 yato yohana. m yaavat sarvvabhavi. syadvaadibhi rvyavasthayaa ca upade"sa. h praakaa"syata| 14 yadi yuuyamida. m vaakya. m grahiitu. m "saknutha, tarhi "sreya. h, yasyaagamanasya vacanamaaste so. ayam eliya. h| 15 yasya "srotu. m kar. nau sta. h sa "s. r.notu| 16 ete vidyamaanajanaa. h kai rmayopamiiyante? ye baalakaa ha. t.ta upavi"sya sva. m sva. m bandhumaahuuya vadanti, 17 vaya. m yu. smaaka. m samiipe va. m"siiravaadayaama, kintu yuuya. m naan. rtyata; yu. smaaka. m samiipe ca vayamarodima, kintu yuuya. m na vyalapata, taad. r"sai rbaalakaista upamaayi. syante| 18 yato yohan aagatya na bhuktavaan na piitavaa. m"sca, tena lokaa vadanti, sa bhuutagrasta iti| 19 manujasuta aagatya bhuktavaan piitavaa. m"sca, tena lokaa vadanti, pa"syata e. sa bhoktaa madyapaataa ca. n.daalapaapinaa. m bandha"sca, kintu j naanino j naanavyavahaara. m nirdo. sa. m jaananti| 20 sa yatra yatra pure bahvaa"scaryya. m karmma k. rtavaan, tannivaasinaa. m mana. hparaav. rttyabhaavaat taani nagaraa. ni prati hantetyuktaa kathitavaan, 21 haa koraasiin, haa baitsaide, yu. smanmadhye yadyadaa"scaryya. m karmma k. rta. m yadi tat sorasiidonnagara akaari. syata, tarhi puurvvameva tannivaasina. h "saa. navasane bhasmani copavi"santo manaa. msi paraavartti. syanta| 22 tasmaadaha. m yu. smaan vadaami, vicaaradine yu. smaaka. m da"saata. h sorasiidono rda"saa sahyataraa bhavi. syati| 23 apara nca bata kapharnaahuum, tva. m svarga. m yaavadunnatosi, kintu narake nik. sepsyase, yasmaat tvayi yaanyaa"scaryyaa. ni karmma. nyakaari. sata, yadi taani sidomnagara akaari. syanta, tarhi tadadya yaavadasthaasyat| (Hadēs g86) 24 kintvaha. m yu. smaan vadaami, vicaaradine tava da. n.data. h sidomo da. n.do sahyataro bhavi. syati| 25 etasminneva samaye yii"su. h punaruvaaca, he svargap. rthivyorekaadhipate pitastva. m j naanavato vidu. sa"sca lokaan pratyetaani na prakaa"sya baalakaan prati prakaa"sitavaan, iti hetostvaa. m dhanya. m vadaami| 26 he pita. h, ittha. m bhavet yata ida. m tvad. r.s. taavuttama. m| 27 pitraa mayi sarvvaa. ni samarpitaani, pitara. m vinaa kopi putra. m na jaanaati, yaan prati putre. na pitaa prakaa"syate taan vinaa putraad anya. h kopi pitara. m na jaanaati| 28 he pari"sraantaa bhaaraakraantaa"sca lokaa yuuya. m matsannidhim aagacchata, aha. m yu. smaan vi"sramayi. syaami| 29 aha. m k. sama. na"siilo namramanaa"sca, tasmaat mama yuga. m sve. saamupari dhaarayata matta. h "sik. sadhva nca, tena yuuya. m sve sve manasi vi"sraama. m lapsyadhbe| 30 yato mama yugam anaayaasa. m mama bhaara"sca laghu. h|

< mathi.h 11 >