< luuka.h 8 >

1 apara nca yii"su rdvaada"sabhi. h "si. syai. h saarddha. m naanaanagare. su naanaagraame. su ca gacchan i"svariiyaraajatvasya susa. mvaada. m pracaarayitu. m praarebhe| 2 tadaa yasyaa. h sapta bhuutaa niragacchan saa magdaliiniiti vikhyaataa mariyam herodraajasya g. rhaadhipate. h ho. se rbhaaryyaa yohanaa "suu"saanaa 3 prabh. rtayo yaa bahvya. h striya. h du. s.tabhuutebhyo rogebhya"sca muktaa. h satyo nijavibhuutii rvyayitvaa tamasevanta, taa. h sarvvaastena saarddham aasan| 4 anantara. m naanaanagarebhyo bahavo lokaa aagatya tasya samiipe. amilan, tadaa sa tebhya ekaa. m d. r.s. taantakathaa. m kathayaamaasa| eka. h k. r.siibalo biijaani vaptu. m bahirjagaama, 5 tato vapanakaale katipayaani biijaani maargapaar"sve petu. h, tatastaani padatalai rdalitaani pak. sibhi rbhak. sitaani ca| 6 katipayaani biijaani paa. saa. nasthale patitaani yadyapi taanya"nkuritaani tathaapi rasaabhaavaat "su"su. su. h| 7 katipayaani biijaani ka. n.takivanamadhye patitaani tata. h ka. n.takivanaani sa. mv. rddhya taani jagrasu. h| 8 tadanyaani katipayabiijaani ca bhuumyaamuttamaayaa. m petustatastaanya"nkurayitvaa "satagu. naani phalaani phelu. h| sa imaa kathaa. m kathayitvaa proccai. h provaaca, yasya "srotu. m "srotre sta. h sa "s. r.notu| 9 tata. h para. m "si. syaasta. m papracchurasya d. r.s. taantasya ki. m taatparyya. m? 10 tata. h sa vyaajahaara, ii"svariiyaraajyasya guhyaani j naatu. m yu. smabhyamadhikaaro diiyate kintvanye yathaa d. r.s. tvaapi na pa"syanti "srutvaapi ma budhyante ca tadartha. m te. saa. m purastaat taa. h sarvvaa. h kathaa d. r.s. taantena kathyante| 11 d. r.s. taantasyaasyaabhipraaya. h, ii"svariiyakathaa biijasvaruupaa| 12 ye kathaamaatra. m "s. r.nvanti kintu pa"scaad vi"svasya yathaa paritraa. na. m na praapnuvanti tadaa"sayena "saitaanetya h. rdayaat. r taa. m kathaam apaharati ta eva maargapaar"svasthabhuumisvaruupaa. h| 13 ye katha. m "srutvaa saananda. m g. rhlanti kintvabaddhamuulatvaat svalpakaalamaatra. m pratiitya pariik. saakaale bhra"syanti taeva paa. saa. nabhuumisvaruupaa. h| 14 ye kathaa. m "srutvaa yaanti vi. sayacintaayaa. m dhanalobhena ehikasukhe ca majjanta upayuktaphalaani na phalanti ta evoptabiijaka. n.takibhuusvaruupaa. h| 15 kintu ye "srutvaa saralai. h "suddhai"scaanta. hkara. nai. h kathaa. m g. rhlanti dhairyyam avalambya phalaanyutpaadayanti ca ta evottamam. rtsvaruupaa. h| 16 apara nca pradiipa. m prajvaalya kopi paatre. na naacchaadayati tathaa kha. tvaadhopi na sthaapayati, kintu diipaadhaaroparyyeva sthaapayati, tasmaat prave"sakaa diipti. m pa"syanti| 17 yanna prakaa"sayi. syate taad. rg aprakaa"sita. m vastu kimapi naasti yacca na suvyakta. m pracaarayi. syate taad. rg g. rpta. m vastu kimapi naasti| 18 ato yuuya. m kena prakaare. na "s. r.nutha tatra saavadhaanaa bhavata, yasya samiipe barddhate tasmai punardaasyate kintu yasyaa"sraye na barddhate tasya yadyadasti tadapi tasmaat ne. syate| 19 apara nca yii"so rmaataa bhraatara"sca tasya samiipa. m jigami. sava. h 20 kintu janataasambaadhaat tatsannidhi. m praaptu. m na "seku. h| tatpa"scaat tava maataa bhraatara"sca tvaa. m saak. saat cikiir. santo bahisti. s.thanatiiti vaarttaayaa. m tasmai kathitaayaa. m 21 sa pratyuvaaca; ye janaa ii"svarasya kathaa. m "srutvaa tadanuruupamaacaranti taeva mama maataa bhraatara"sca| 22 anantara. m ekadaa yii"su. h "si. syai. h saarddha. m naavamaaruhya jagaada, aayaata vaya. m hradasya paara. m yaama. h, tataste jagmu. h| 23 te. su naukaa. m vaahayatsu sa nidadrau; 24 athaakasmaat prabalajha nbh"sagamaad hrade naukaayaa. m tara"ngairaacchannaayaa. m vipat taan jagraasa|tasmaad yii"sorantika. m gatvaa he guro he guro praa. naa no yaantiiti gaditvaa ta. m jaagarayaambabhuuvu. h|tadaa sa utthaaya vaayu. m tara"ngaa. m"sca tarjayaamaasa tasmaadubhau niv. rtya sthirau babhuuvatu. h| 25 sa taan babhaa. se yu. smaaka. m vi"svaasa. h ka? tasmaatte bhiitaa vismitaa"sca paraspara. m jagadu. h, aho kiid. rgaya. m manuja. h pavana. m paaniiya ncaadi"sati tadubhaya. m tadaade"sa. m vahati| 26 tata. h para. m gaaliilprade"sasya sammukhasthagideriiyaprade"se naukaayaa. m lagantyaa. m ta. te. avarohamaavaad 27 bahutithakaala. m bhuutagrasta eko maanu. sa. h puraadaagatya ta. m saak. saaccakaara| sa manu. so vaaso na paridadhat g. rhe ca na vasan kevala. m "sma"saanam adhyuvaasa| 28 sa yii"su. m d. r.s. tvaiva ciicchabda. m cakaara tasya sammukhe patitvaa proccairjagaada ca, he sarvvapradhaane"svarasya putra, mayaa saha tava ka. h sambandha. h? tvayi vinaya. m karomi maa. m maa yaataya| 29 yata. h sa ta. m maanu. sa. m tyaktvaa yaatum amedhyabhuutam aadide"sa; sa bhuutasta. m maanu. sam asak. rd dadhaara tasmaallokaa. h "s. r"nkhalena niga. dena ca babandhu. h; sa tad bha. mktvaa bhuutava"satvaat madhyepraantara. m yayau| 30 anantara. m yii"susta. m papraccha tava kinnaama? sa uvaaca, mama naama baahino yato bahavo bhuutaastamaa"si"sriyu. h| 31 atha bhuutaa vinayena jagadu. h, gabhiira. m gartta. m gantu. m maaj naapayaasmaan| (Abyssos g12) 32 tadaa parvvatopari varaahavraja"scarati tasmaad bhuutaa vinayena procu. h, amu. m varaahavrajam aa"srayitum asmaan anujaaniihi; tata. h sonujaj nau| 33 tata. h para. m bhuutaasta. m maanu. sa. m vihaaya varaahavrajam aa"si"sriyu. h varaahavrajaa"sca tatk. sa. naat ka. takena dhaavanto hrade praa. naan vij. rhu. h| 34 tad d. r.s. tvaa "suukararak. sakaa. h palaayamaanaa nagara. m graama nca gatvaa tatsarvvav. rttaanta. m kathayaamaasu. h| 35 tata. h ki. m v. rttam etaddar"sanaartha. m lokaa nirgatya yii"so. h samiipa. m yayu. h, ta. m maanu. sa. m tyaktabhuuta. m parihitavastra. m svasthamaanu. savad yii"so"scara. nasannidhau suupavi"santa. m vilokya bibhyu. h| 36 ye lokaastasya bhuutagrastasya svaasthyakara. na. m dad. r"suste tebhya. h sarvvav. rttaanta. m kathayaamaasu. h| 37 tadanantara. m tasya gideriiyaprade"sasya caturdiksthaa bahavo janaa atitrastaa vinayena ta. m jagadu. h, bhavaan asmaaka. m nika. taad vrajatu tasmaat sa naavamaaruhya tato vyaaghu. tya jagaama| 38 tadaanii. m tyaktabhuutamanujastena saha sthaatu. m praarthayaa ncakre 39 kintu tadartham ii"svara. h kiid. r"nmahaakarmma k. rtavaan iti nive"sana. m gatvaa vij naapaya, yii"su. h kathaametaa. m kathayitvaa ta. m visasarja| tata. h sa vrajitvaa yii"sustadartha. m yanmahaakarmma cakaara tat purasya sarvvatra prakaa"sayitu. m praarebhe| 40 atha yii"sau paraav. rtyaagate lokaasta. m aadare. na jag. rhu ryasmaatte sarvve tamapek. saa ncakrire| 41 tadanantara. m yaayiirnaamno bhajanagehasyaikodhipa aagatya yii"so"scara. nayo. h patitvaa svanive"sanaagamanaartha. m tasmin vinaya. m cakaara, 42 yatastasya dvaada"savar. savayaskaa kanyaikaasiit saa m. rtakalpaabhavat| tatastasya gamanakaale maarge lokaanaa. m mahaan samaagamo babhuuva| 43 dvaada"savar. saa. ni pradararogagrastaa naanaa vaidyai"scikitsitaa sarvvasva. m vyayitvaapi svaasthya. m na praaptaa yaa yo. sit saa yii"so. h pa"scaadaagatya tasya vastragranthi. m paspar"sa| 44 tasmaat tatk. sa. naat tasyaa raktasraavo ruddha. h| 45 tadaanii. m yii"suravadat kenaaha. m sp. r.s. ta. h? tato. anekairana"ngiik. rte pitarastasya sa"ngina"scaavadan, he guro lokaa nika. tasthaa. h santastava dehe ghar. sayanti, tathaapi kenaaha. m sp. r.s. taiti bhavaan kuta. h p. rcchati? 46 yii"su. h kathayaamaasa, kenaapyaha. m sp. r.s. to, yato matta. h "sakti rnirgateti mayaa ni"scitamaj naayi| 47 tadaa saa naarii svaya. m na gupteti viditvaa kampamaanaa satii tasya sammukhe papaata; yena nimittena ta. m paspar"sa spar"samaatraacca yena prakaare. na svasthaabhavat tat sarvva. m tasya saak. saadaacakhyau| 48 tata. h sa taa. m jagaada he kanye susthiraa bhava, tava vi"svaasastvaa. m svasthaam akaar. siit tva. m k. seme. na yaahi| 49 yii"soretadvaakyavadanakaale tasyaadhipate rnive"sanaat ka"scilloka aagatya ta. m babhaa. se, tava kanyaa m. rtaa guru. m maa kli"saana| 50 kintu yii"sustadaakar. nyaadhipati. m vyaajahaara, maa bhai. sii. h kevala. m vi"svasihi tasmaat saa jiivi. syati| 51 atha tasya nive"sane praapte sa pitara. m yohana. m yaakuuba nca kanyaayaa maatara. m pitara nca vinaa, anya. m ka ncana prave. s.tu. m vaarayaamaasa| 52 apara nca ye rudanti vilapanti ca taan sarvvaan janaan uvaaca, yuuya. m maa rodi. s.ta kanyaa na m. rtaa nidraati| 53 kintu saa ni"scita. m m. rteti j naatvaa te tamupajahasu. h| 54 pa"scaat sa sarvvaan bahi. h k. rtvaa kanyaayaa. h karau dh. rtvaajuhuve, he kanye tvamutti. s.tha, 55 tasmaat tasyaa. h praa. ne. su punaraagate. su saa tatk. sa. naad uttasyau| tadaanii. m tasyai ki ncid bhak. sya. m daatum aadide"sa| 56 tatastasyaa. h pitarau vismaya. m gatau kintu sa taavaadide"sa gha. tanaayaa etasyaa. h kathaa. m kasmaicidapi maa kathayata. m|

< luuka.h 8 >