< luuka.h 7 >

1 tata. h para. m sa lokaanaa. m kar. nagocare taan sarvvaan upade"saan samaapya yadaa kapharnaahuumpura. m pravi"sati 2 tadaa "satasenaapate. h priyadaasa eko m. rtakalpa. h pii. dita aasiit| 3 ata. h senaapati ryii"so rvaarttaa. m ni"samya daasasyaarogyakara. naaya tasyaagamanaartha. m vinayakara. naaya yihuudiiyaan kiyata. h praaca. h pre. sayaamaasa| 4 te yii"sorantika. m gatvaa vinayaati"saya. m vaktumaarebhire, sa senaapati rbhavatonugraha. m praaptum arhati| 5 yata. h sosmajjaatiiye. su loke. su priiyate tathaasmatk. rte bhajanageha. m nirmmitavaan| 6 tasmaad yii"sustai. h saha gatvaa nive"sanasya samiipa. m praapa, tadaa sa "satasenaapati rvak. syamaa. navaakya. m ta. m vaktu. m bandhuun praahi. not| he prabho svaya. m "sramo na karttavyo yad bhavataa madgehamadhye paadaarpa. na. m kriyeta tadapyaha. m naarhaami, 7 ki ncaaha. m bhavatsamiipa. m yaatumapi naatmaana. m yogya. m buddhavaan, tato bhavaan vaakyamaatra. m vadatu tenaiva mama daasa. h svastho bhavi. syati| 8 yasmaad aha. m paraadhiinopi mamaadhiinaa yaa. h senaa. h santi taasaam ekajana. m prati yaahiiti mayaa prokte sa yaati; tadanya. m prati aayaahiiti prokte sa aayaati; tathaa nijadaasa. m prati etat kurvviti prokte sa tadeva karoti| 9 yii"surida. m vaakya. m "srutvaa vismaya. m yayau, mukha. m paraavartya pa"scaadvarttino lokaan babhaa. se ca, yu. smaanaha. m vadaami israayelo va. m"samadhyepi vi"svaasamiid. r"sa. m na praapnava. m| 10 tataste pre. sitaa g. rha. m gatvaa ta. m pii. dita. m daasa. m svastha. m dad. r"su. h| 11 pare. ahani sa naayiinaakhya. m nagara. m jagaama tasyaaneke "si. syaa anye ca lokaastena saarddha. m yayu. h| 12 te. su tannagarasya dvaarasannidhi. m praapte. su kiyanto lokaa eka. m m. rtamanuja. m vahanto nagarasya bahiryaanti, sa tanmaaturekaputrastanmaataa ca vidhavaa; tayaa saarddha. m tannagariiyaa bahavo lokaa aasan| 13 prabhustaa. m vilokya saanukampa. h kathayaamaasa, maa rodii. h| sa samiipamitvaa kha. tvaa. m paspar"sa tasmaad vaahakaa. h sthagitaastamyu. h; 14 tadaa sa uvaaca he yuvamanu. sya tvamutti. s.tha, tvaamaham aaj naapayaami| 15 tasmaat sa m. rto janastatk. sa. namutthaaya kathaa. m prakathita. h; tato yii"sustasya maatari ta. m samarpayaamaasa| 16 tasmaat sarvve lokaa. h "sa"sa"nkire; eko mahaabhavi. syadvaadii madhye. asmaakam samudait, ii"svara"sca svalokaananvag. rhlaat kathaamimaa. m kathayitvaa ii"svara. m dhanya. m jagadu. h| 17 tata. h para. m samasta. m yihuudaade"sa. m tasya caturdiksthade"sa nca tasyaitatkiirtti rvyaana"se| 18 tata. h para. m yohana. h "si. sye. su ta. m tadv. rttaanta. m j naapitavatsu 19 sa sva"si. syaa. naa. m dvau janaavaahuuya yii"su. m prati vak. syamaa. na. m vaakya. m vaktu. m pre. sayaamaasa, yasyaagamanam apek. sya ti. s.thaamo vaya. m ki. m sa eva janastva. m? ki. m vayamanyamapek. sya sthaasyaama. h? 20 pa"scaattau maanavau gatvaa kathayaamaasatu. h, yasyaagamanam apek. sya ti. s.thaamo vaya. m, ki. m saeva janastva. m? ki. m vayamanyamapek. sya sthaasyaama. h? kathaamimaa. m tubhya. m kathayitu. m yohan majjaka aavaa. m pre. sitavaan| 21 tasmin da. n.de yii"suurogi. no mahaavyaadhimato du. s.tabhuutagrastaa. m"sca bahuun svasthaan k. rtvaa, anekaandhebhya"scak. su. m.si dattvaa pratyuvaaca, 22 yuvaa. m vrajatam andhaa netraa. ni kha njaa"scara. naani ca praapnuvanti, ku. s.thina. h pari. skriyante, badhiraa. h "srava. naani m. rtaa"sca jiivanaani praapnuvanti, daridraa. naa. m samiipe. su susa. mvaada. h pracaaryyate, ya. m prati vighnasvaruupoha. m na bhavaami sa dhanya. h, 23 etaani yaani pa"syatha. h "s. r.nutha"sca taani yohana. m j naapayatam| 24 tayo rduutayo rgatayo. h sato ryohani sa lokaan vaktumupacakrame, yuuya. m madhyepraantara. m ki. m dra. s.tu. m niragamata? ki. m vaayunaa kampita. m na. da. m? 25 yuuya. m ki. m dra. s.tu. m niragamata? ki. m suuk. smavastraparidhaayina. m kamapi nara. m? kintu ye suuk. smam. rduvastraa. ni paridadhati suuttamaani dravyaa. ni bhu njate ca te raajadhaanii. su ti. s.thanti| 26 tarhi yuuya. m ki. m dra. s.tu. m niragamata? kimeka. m bhavi. syadvaadina. m? tadeva satya. m kintu sa pumaan bhavi. syadvaadinopi "sre. s.tha ityaha. m yu. smaan vadaami; 27 pa"sya svakiiyaduutantu tavaagra pre. sayaamyaha. m| gatvaa tvadiiyamaargantu sa hi pari. skari. syati| yadarthe lipiriyam aaste sa eva yohan| 28 ato yu. smaanaha. m vadaami striyaa garbbhajaataanaa. m bhavi. syadvaadinaa. m madhye yohano majjakaat "sre. s.tha. h kopi naasti, tatraapi ii"svarasya raajye ya. h sarvvasmaat k. sudra. h sa yohanopi "sre. s.tha. h| 29 apara nca sarvve lokaa. h karama ncaayina"sca tasya vaakyaani "srutvaa yohanaa majjanena majjitaa. h parame"svara. m nirdo. sa. m menire| 30 kintu phiruu"sino vyavasthaapakaa"sca tena na majjitaa. h svaan pratii"svarasyopade"sa. m ni. sphalam akurvvan| 31 atha prabhu. h kathayaamaasa, idaaniintanajanaan kenopamaami? te kasya sad. r"saa. h? 32 ye baalakaa vipa. nyaam upavi"sya parasparam aahuuya vaakyamida. m vadanti, vaya. m yu. smaaka. m nika. te va. m"siiravaadi. sma, kintu yuuya. m naanartti. s.ta, vaya. m yu. smaaka. m nika. ta arodi. sma, kintu yuya. m na vyalapi. s.ta, baalakairetaad. r"saiste. saam upamaa bhavati| 33 yato yohan majjaka aagatya puupa. m naakhaadat draak. saarasa nca naapivat tasmaad yuuya. m vadatha, bhuutagrastoyam| 34 tata. h para. m maanavasuta aagatyaakhaadadapiva nca tasmaad yuuya. m vadatha, khaadaka. h suraapa"scaa. n.daalapaapinaa. m bandhureko jano d. r"syataam| 35 kintu j naanino j naana. m nirdo. sa. m vidu. h| 36 pa"scaadeka. h phiruu"sii yii"su. m bhojanaaya nyamantrayat tata. h sa tasya g. rha. m gatvaa bhoktumupavi. s.ta. h| 37 etarhi tatphiruu"sino g. rhe yii"su rbhektum upaavek. siit tacchrutvaa tannagaravaasinii kaapi du. s.taa naarii paa. n.daraprastarasya sampu. take sugandhitailam aaniiya 38 tasya pa"scaat paadayo. h sannidhau tasyau rudatii ca netraambubhistasya cara. nau prak. saalya nijakacairamaark. siit, tatastasya cara. nau cumbitvaa tena sugandhitailena mamarda| 39 tasmaat sa nimantrayitaa phiruu"sii manasaa cintayaamaasa, yadyaya. m bhavi. syadvaadii bhavet tarhi ena. m sp. r"sati yaa strii saa kaa kiid. r"sii ceti j naatu. m "saknuyaat yata. h saa du. s.taa| 40 tadaa yaa"susta. m jagaada, he "simon tvaa. m prati mama ki ncid vaktavyamasti; tasmaat sa babhaa. se, he guro tad vadatu| 41 ekottamar. nasya dvaavadhamar. naavaastaa. m, tayoreka. h pa nca"sataani mudraapaadaan apara"sca pa ncaa"sat mudraapaadaan dhaarayaamaasa| 42 tadanantara. m tayo. h "sodhyaabhaavaat sa uttamar. nastayo r. r.ne cak. same; tasmaat tayordvayo. h kastasmin pre. syate bahu? tad bruuhi| 43 "simon pratyuvaaca, mayaa budhyate yasyaadhikam. r.na. m cak. same sa iti; tato yii"susta. m vyaajahaara, tva. m yathaartha. m vyacaaraya. h| 44 atha taa. m naarii. m prati vyaaghu. thya "simonamavocat, striimimaa. m pa"syasi? tava g. rhe mayyaagate tva. m paadaprak. saalanaartha. m jala. m naadaa. h kintu yo. side. saa nayanajalai rmama paadau prak. saalya ke"sairamaark. siit| 45 tva. m maa. m naacumbii. h kintu yo. side. saa sviiyaagamanaadaarabhya madiiyapaadau cumbitu. m na vyara. msta| 46 tva nca madiiyottamaa"nge ki ncidapi taila. m naamardii. h kintu yo. side. saa mama cara. nau sugandhitailenaamarddiit| 47 atastvaa. m vyaaharaami, etasyaa bahu paapamak. samyata tato bahu priiyate kintu yasyaalpapaapa. m k. samyate solpa. m priiyate| 48 tata. h para. m sa taa. m babhaa. se, tvadiiya. m paapamak. samyata| 49 tadaa tena saarddha. m ye bhoktum upavivi"suste paraspara. m vaktumaarebhire, aya. m paapa. m k. samate ka e. sa. h? 50 kintu sa taa. m naarii. m jagaada, tava vi"svaasastvaa. m paryyatraasta tva. m k. seme. na vraja|

< luuka.h 7 >