< luuka.h 4 >

1 tata. h para. m yii"su. h pavitre. naatmanaa puur. na. h san yarddananadyaa. h paraav. rtyaatmanaa praantara. m niita. h san catvaari. m"saddinaani yaavat "saitaanaa pariik. sito. abhuut,
And Jesus, full of the Holy Spirit, turned back from the Jordan, and was brought in the Spirit into the wilderness,
2 ki nca taani sarvvadinaani bhojana. m vinaa sthitatvaat kaale puur. ne sa k. sudhitavaan|
being tempted by the Devil forty days, and He did not eat anything in those days, and they having been ended, He afterward hungered,
3 tata. h "saitaanaagatya tamavadat tva. m cedii"svarasya putrastarhi prastaraanetaan aaj nayaa puupaan kuru|
and the Devil said to Him, “If You are [the] Son of God, speak to this stone that it may become bread.”
4 tadaa yii"suruvaaca, lipiriid. r"sii vidyate manuja. h kevalena puupena na jiivati kintvii"svarasya sarvvaabhiraaj naabhi rjiivati|
And Jesus answered him, saying, “It has been written, that, Not on bread only will man live, but on every saying of God.”
5 tadaa "saitaan tamucca. m parvvata. m niitvaa nimi. saikamadhye jagata. h sarvvaraajyaani dar"sitavaan|
And the Devil having brought Him up to a high mountain, showed to Him all the kingdoms of the world in a moment of time,
6 pa"scaat tamavaadiit sarvvam etad vibhava. m prataapa nca tubhya. m daasyaami tan mayi samarpitamaaste ya. m prati mamecchaa jaayate tasmai daatu. m "saknomi,
and the Devil said to Him, “To You I will give all this authority, and their glory, because to me it has been delivered, and to whomsoever I will, I give it;
7 tva. m cenmaa. m bhajase tarhi sarvvametat tavaiva bhavi. syati|
You, then, if You may worship me—all will be Yours.”
8 tadaa yii"susta. m pratyuktavaan duurii bhava "saitaan lipiraaste, nija. m prabhu. m parame"svara. m bhajasva kevala. m tameva sevasva ca|
And Jesus answering him said, “[[Get behind Me, Satan, for]] it has been written: You will worship the LORD your God, and Him only you will serve.”
9 atha "saitaan ta. m yiruu"saalama. m niitvaa mandirasya cuu. daayaa upari samupave"sya jagaada tva. m cedii"svarasya putrastarhi sthaanaadito lamphitvaadha. h
And he brought Him to Jerusalem, and set Him on the pinnacle of the temple, and said to Him, “If You are the Son of God, cast Yourself down from here,
10 pata yato lipiraaste, aaj naapayi. syati sviiyaan duutaan sa parame"svara. h|
for it has been written: To His messengers He will give charge concerning you, to guard over you;
11 rak. situ. m sarvvamaarge tvaa. m tena tvaccara. ne yathaa| na laget prastaraaghaatastvaa. m dhari. syanti te tathaa|
and: On hands they will bear you up, lest at any time you may dash your foot against a stone.”
12 tadaa yii"sunaa pratyuktam idamapyuktamasti tva. m svaprabhu. m pare"sa. m maa pariik. sasva|
And Jesus answering said to him, “It has been said, You will not tempt the LORD your God.”
13 pa"scaat "saitaan sarvvapariik. saa. m samaapya k. sa. naatta. m tyaktvaa yayau|
And having ended all temptation, the Devil departed from Him until a convenient season.
14 tadaa yii"suraatmaprabhaavaat punargaaliilprade"sa. m gatastadaa tatsukhyaati"scaturdi"sa. m vyaana"se|
And Jesus turned back in the power of the Spirit to Galilee, and a fame went forth through all the surrounding region concerning Him,
15 sa te. saa. m bhajanag. rhe. su upadi"sya sarvvai. h pra"sa. msito babhuuva|
and He was teaching in their synagogues, being glorified by all.
16 atha sa svapaalanasthaana. m naasaratpurametya vi"sraamavaare svaacaaraad bhajanageha. m pravi"sya pa. thitumuttasthau|
And He came to Nazareth, where He has been brought up, and He went in, according to His custom, on the day of the Sabbaths, into the synagogue, and stood up to read;
17 tato yi"sayiyabhavi. syadvaadina. h pustake tasya karadatte sati sa tat pustaka. m vistaaryya yatra vak. syamaa. naani vacanaani santi tat sthaana. m praapya papaa. tha|
and there was given over to Him a scroll of Isaiah the prophet, and having unfolded the scroll, He found the place where it has been written:
18 aatmaa tu parame"sasya madiiyopari vidyate| daridre. su susa. mvaada. m vaktu. m maa. m sobhi. siktavaan| bhagnaanta. h kara. naallokaan susvasthaan karttumeva ca| bandiik. rte. su loke. su mukte rgho. sayitu. m vaca. h| netraa. ni daatumandhebhyastraatu. m baddhajanaanapi|
“The Spirit of the LORD [is] on Me, Because He anointed Me To proclaim good news to the poor, Sent Me to heal the broken of heart, To proclaim to captives deliverance, And to blind receiving of sight, To send the bruised away with deliverance,
19 pare"saanugrahe kaala. m pracaarayitumeva ca| sarvvaitatkara. naarthaaya maameva prahi. noti sa. h||
To proclaim the acceptable year of the LORD.”
20 tata. h pustaka. m badvvaa paricaarakasya haste samarpya caasane samupavi. s.ta. h, tato bhajanag. rhe yaavanto lokaa aasan te sarvve. ananyad. r.s. tyaa ta. m vilulokire|
And having folded the scroll, having given [it] back to the officer, He sat down, and the eyes of all in the synagogue were gazing on Him.
21 anantaram adyaitaani sarvvaa. ni likhitavacanaani yu. smaaka. m madhye siddhaani sa imaa. m kathaa. m tebhya. h kathayitumaarebhe|
And He began to say to them, “Today this writing has been fulfilled in your ears”;
22 tata. h sarvve tasmin anvarajyanta, ki nca tasya mukhaannirgataabhiranugrahasya kathaabhi"scamatk. rtya kathayaamaasu. h kimaya. m yuu. sapha. h putro na?
and all were bearing testimony to Him, and were wondering at the gracious words that are coming forth out of His mouth, and they said, “Is this not the Son of Joseph?”
23 tadaa so. avaadiid he cikitsaka svameva svastha. m kuru kapharnaahuumi yadyat k. rtavaan tada"srau. sma taa. h sarvaa. h kriyaa atra svade"se kuru kathaametaa. m yuuyamevaava"sya. m maa. m vadi. syatha|
And He said to them, “Certainly you will say to Me this allegory, Physician, heal yourself; as great things as we heard done in Capernaum, do also here in Your country”;
24 puna. h sovaadiid yu. smaanaha. m yathaartha. m vadaami, kopi bhavi. syadvaadii svade"se satkaara. m na praapnoti|
and He said, “Truly I say to you, no prophet is accepted in his own country;
25 apara nca yathaartha. m vacmi, eliyasya jiivanakaale yadaa saarddhatritayavar. saa. ni yaavat jaladapratibandhaat sarvvasmin de"se mahaadurbhik. sam ajani. s.ta tadaaniim israayelo de"sasya madhye bahvyo vidhavaa aasan,
and of a truth I say to you, many widows were in the days of Elijah, in Israel, when the sky was shut for three years and six months, when great famine came on all the land,
26 kintu siidonprade"siiyasaariphatpuranivaasiniim ekaa. m vidhavaa. m vinaa kasyaa"scidapi samiipe eliya. h prerito naabhuut|
and to none of them was Elijah sent, but—to Sarepta of Sidon, to a woman, a widow;
27 apara nca ilii"saayabhavi. syadvaadividyamaanataakaale israayelde"se bahava. h ku. s.thina aasan kintu suriiyade"siiya. m naamaanku. s.thina. m vinaa kopyanya. h pari. sk. rto naabhuut|
and many lepers were in the time of Elisha the prophet, in Israel, and none of them was cleansed, but—Naaman the Syrian.”
28 imaa. m kathaa. m "srutvaa bhajanagehasthitaa lokaa. h sakrodham utthaaya
And all in the synagogue were filled with wrath, hearing these things,
29 nagaraatta. m bahi. sk. rtya yasya "sikhari. na upari te. saa. m nagara. m sthaapitamaaste tasmaannik. septu. m tasya "sikhara. m ta. m ninyu. h
and having risen, they put Him forth outside the city, and brought Him to the brow of the hill on which their city had been built—to cast Him down headlong,
30 kintu sa te. saa. m madhyaadapas. rtya sthaanaantara. m jagaama|
and He, having gone through the midst of them, went away.
31 tata. h para. m yii"surgaaliilprade"siiyakapharnaahuumnagara upasthaaya vi"sraamavaare lokaanupade. s.tum aarabdhavaan|
And He came down to Capernaum, a city of Galilee, and was teaching them on the Sabbaths,
32 tadupade"saat sarvve camaccakru ryatastasya kathaa gurutaraa aasan|
and they were astonished at His teaching, because His word was with authority.
33 tadaanii. m tadbhajanagehasthito. amedhyabhuutagrasta eko jana uccai. h kathayaamaasa,
And in the synagogue was a man having a spirit of an unclean demon, and he cried out with a great voice,
34 he naasaratiiyayii"so. asmaan tyaja, tvayaa sahaasmaaka. m ka. h sambandha. h? kimasmaan vinaa"sayitumaayaasi? tvamii"svarasya pavitro jana etadaha. m jaanaami|
“Aah! What [regards] us and You, Jesus, O Nazarene? You came to destroy us; I have known who You are—the Holy One of God!”
35 tadaa yii"susta. m tarjayitvaavadat maunii bhava ito bahirbhava; tata. h somedhyabhuutasta. m madhyasthaane paatayitvaa ki ncidapyahi. msitvaa tasmaad bahirgatavaan|
And Jesus rebuked him, saying, “Be silenced, and come forth out of him”; and the demon having cast him into the midst, came forth from him, having hurt him nothing;
36 tata. h sarvve lokaa"scamatk. rtya paraspara. m vaktumaarebhire koya. m camatkaara. h| e. sa prabhaave. na paraakrame. na caamedhyabhuutaan aaj naapayati tenaiva te bahirgacchanti|
and amazement came on all, and they were speaking together with one another, saying, “What [is] this word, that with authority and power He commands the unclean spirits, and they come forth?”
37 anantara. m caturdiksthade"saan tasya sukhyaatirvyaapnot|
And there was going forth a fame concerning Him to every place of the surrounding region.
38 tadanantara. m sa bhajanagehaad bahiraagatya "simono nive"sana. m pravive"sa tadaa tasya "sva"sruurjvare. naatyanta. m pii. ditaasiit "si. syaastadartha. m tasmin vinaya. m cakru. h|
And having risen out of the synagogue, He entered into the house of Simon, and the mother-in-law of Simon was pressed with a great fever, and they asked Him about her,
39 tata. h sa tasyaa. h samiipe sthitvaa jvara. m tarjayaamaasa tenaiva taa. m jvaro. atyaak. siit tata. h saa tatk. sa. nam utthaaya taan si. seve|
and having stood over her, He rebuked the fever, and it left her, and immediately, having risen, she was ministering to them.
40 atha suuryyaastakaale sve. saa. m ye ye janaa naanaarogai. h pii. ditaa aasan lokaastaan yii"so. h samiipam aaninyu. h, tadaa sa ekaikasya gaatre karamarpayitvaa taanarogaan cakaara|
And at the setting of the sun, all, as many as had any ailing with manifold diseases, brought them to Him, and He, having put hands on each one of them, healed them.
41 tato bhuutaa bahubhyo nirgatya ciit"sabda. m k. rtvaa ca babhaa. sire tvamii"svarasya putro. abhi. siktatraataa; kintu sobhi. siktatraateti te vividuretasmaat kaara. naat taan tarjayitvaa tadvaktu. m ni. si. sedha|
And demons were also coming forth from many, crying out and saying, “You are the Christ, the Son of God”; and rebuking, He did not permit them to speak, because they knew Him to be the Christ.
42 apara nca prabhaate sati sa vijanasthaana. m pratasthe pa"scaat janaastamanvicchantastannika. ta. m gatvaa sthaanaantaragamanaartha. m tamanvarundhan|
And day having come, having gone forth, He went on to a desolate place, and the multitudes were seeking Him, and they came to Him, and were restraining Him—not to go on from them,
43 kintu sa taan jagaada, ii"svariiyaraajyasya susa. mvaada. m pracaarayitum anyaani puraa. nyapi mayaa yaatavyaani yatastadarthameva preritoha. m|
and He said to them, “Also to the other cities it is necessary for Me to proclaim good news of the Kingdom of God, because for this I have been sent”;
44 atha gaaliilo bhajanagehe. su sa upadide"sa|
and He was preaching in the synagogues of Galilee.

< luuka.h 4 >