< luuka.h 16 >

1 apara nca yii"su. h "si. syebhyonyaamekaa. m kathaa. m kathayaamaasa kasyacid dhanavato manu. syasya g. rhakaaryyaadhii"se sampatterapavyaye. apavaadite sati
And he also said to his disciples, There was a certain rich man who had a manager, and this man was accused to him as squandering things possessed by him.
2 tasya prabhustam aahuuya jagaada, tvayi yaamimaa. m kathaa. m "s. r.nomi saa kiid. r"sii? tva. m g. rhakaaryyaadhii"sakarmma. no ga. nanaa. m dar"saya g. rhakaaryyaadhii"sapade tva. m na sthaasyasi|
And having called him, he said to him, What is this I hear about thee? Render the account of thy management, for thou can no longer manage.
3 tadaa sa g. rhakaaryyaadhii"so manasaa cintayaamaasa, prabhu ryadi maa. m g. rhakaaryyaadhii"sapadaad bhra. m"sayati tarhi ki. m kari. sye. aha. m? m. rda. m khanitu. m mama "sakti rnaasti bhik. situ nca lajji. sye. aha. m|
And the manager said within himself, What shall I do because my lord takes away the management from me? I am not able to dig. I am ashamed to beg.
4 ataeva mayi g. rhakaaryyaadhii"sapadaat cyute sati yathaa lokaa mahyam aa"sraya. m daasyanti tadartha. m yatkarmma mayaa kara. niiya. m tan nir. niiyate|
I know what I will do, so that when I am removed from the management they may receive me into their houses.
5 pa"scaat sa svaprabhorekaikam adhamar. nam aahuuya prathama. m papraccha, tvatto me prabhu. naa kati praapyam?
And having summoned each one of his lord's debtors, he said to the first, How much do thou owe to my lord?
6 tata. h sa uvaaca, eka"sataa. dhakatailaani; tadaa g. rhakaaryyaadhii"sa. h provaaca, tava patramaaniiya "siighramupavi"sya tatra pa ncaa"sata. m likha|
And he said, A hundred measures of olive oil. And he said to him, Receive thy document, and having sat down, quickly write fifty.
7 pa"scaadanyameka. m papraccha, tvatto me prabhu. naa kati praapyam? tata. h sovaadiid eka"sataa. dhakagodhuumaa. h; tadaa sa kathayaamaasa, tava patramaaniiya a"siiti. m likha|
Next he said to another, And how much do thou owe? And he said, A hundred measures of wheat. And he says to him, Receive thy document, and write eighty.
8 tenaiva prabhustamayathaarthak. rtam adhii"sa. m tadbuddhinaipu. nyaat pra"sa"sa. msa; ittha. m diiptiruupasantaanebhya etatsa. msaarasya santaanaa varttamaanakaale. adhikabuddhimanto bhavanti| (aiōn g165)
And his lord commended the unrighteous manager because he did shrewdly. Because the sons of this age are shrewder in their own generation than the sons of the light. (aiōn g165)
9 ato vadaami yuuyamapyayathaarthena dhanena mitraa. ni labhadhva. m tato yu. smaasu padabhra. s.te. svapi taani cirakaalam aa"sraya. m daasyanti| (aiōnios g166)
And I say to you, make friends for yourselves from the mammon of unrighteousness, so that, when ye cease, they may receive you into the eternal dwellings. (aiōnios g166)
10 ya. h ka"scit k. sudre kaaryye vi"svaasyo bhavati sa mahati kaaryyepi vi"svaasyo bhavati, kintu ya. h ka"scit k. sudre kaaryye. avi"svaasyo bhavati sa mahati kaaryyepyavi"svaasyo bhavati|
The man faithful in the least is faithful also in much, and the man unrighteous in the least is unrighteous also in much.
11 ataeva ayathaarthena dhanena yadi yuuyamavi"svaasyaa jaataastarhi satya. m dhana. m yu. smaaka. m kare. su ka. h samarpayi. syati?
If therefore ye did not become faithful in the unrighteous mammon, who will entrust to you what is true?
12 yadi ca paradhanena yuuyam avi"svaasyaa bhavatha tarhi yu. smaaka. m svakiiyadhana. m yu. smabhya. m ko daasyati?
And if ye did not become faithful in the alien, who will give thine to you?
13 kopi daasa ubhau prabhuu sevitu. m na "saknoti, yata ekasmin priiyamaa. no. anyasminnapriiyate yadvaa eka. m jana. m samaad. rtya tadanya. m tucchiikaroti tadvad yuuyamapi dhane"svarau sevitu. m na "saknutha|
No servant can serve two masters, for either he will hate the one and love the other, or he will hold to one and despise the other. Ye cannot serve God and mammon.
14 tadaitaa. h sarvvaa. h kathaa. h "srutvaa lobhiphiruu"sinastamupajahasu. h|
And the Pharisees, being lovers of money, heard all these things, and they sneered him.
15 tata. h sa uvaaca, yuuya. m manu. syaa. naa. m nika. te svaan nirdo. saan dar"sayatha kintu yu. smaakam anta. hkara. naanii"svaro jaanaati, yat manu. syaa. naam ati pra"sa. msya. m tad ii"svarasya gh. r.nya. m|
And he said to them, Ye are those who declare yourselves righteous in the sight of men, but God knows your hearts. Because what is lofty among men is an abomination in the sight of God.
16 yohana aagamanaparyyanata. m yu. smaaka. m samiipe vyavasthaabhavi. syadvaadinaa. m lekhanaani caasan tata. h prabh. rti ii"svararaajyasya susa. mvaada. h pracarati, ekaiko lokastanmadhya. m yatnena pravi"sati ca|
The law and the prophets were until John. From that time the kingdom of God is proclaimed good news, and every man in it is treated aggressively.
17 vara. m nabhasa. h p. rthivyaa"sca lopo bhavi. syati tathaapi vyavasthaayaa ekabindorapi lopo na bhavi. syati|
But it is easier for the heaven and the earth to pass away, than for one tittle of the law to fall.
18 ya. h ka"scit sviiyaa. m bhaaryyaa. m vihaaya striyamanyaa. m vivahati sa paradaaraan gacchati, ya"sca taa tyaktaa. m naarii. m vivahati sopi paradaaraana gacchati|
Every man who divorces his wife and marries another, commits adultery, and every man who marries her who has been divorced from a husband commits adultery.
19 eko dhanii manu. sya. h "suklaani suuk. smaa. ni vastraa. ni paryyadadhaat pratidina. m parito. saruupe. naabhu. mktaapivacca|
Now there was a certain rich man, and he was clothed in purple and fine linen, faring sumptuously daily.
20 sarvvaa"nge k. satayukta iliyaasaranaamaa ka"scid daridrastasya dhanavato bhojanapaatraat patitam ucchi. s.ta. m bhoktu. m vaa nchan tasya dvaare patitvaati. s.that;
But there was a certain poor man named Lazarus, who had been placed near his gate, covered with sores,
21 atha "svaana aagatya tasya k. sataanyalihan|
and longing to be fed with the crumbs that fell from the rich man's table. But even the dogs that came licked his sores.
22 kiyatkaalaatpara. m sa daridra. h praa. naan jahau; tata. h svargiiyaduutaasta. m niitvaa ibraahiima. h kro. da upave"sayaamaasu. h|
And it came to pass for the poor man to die and be carried by the agents to Abraham's bosom. And the rich man also died and was buried.
23 pa"scaat sa dhanavaanapi mamaara, ta. m "sma"saane sthaapayaamaasu"sca; kintu paraloke sa vedanaakula. h san uurddhvaa. m niriik. sya bahuduuraad ibraahiima. m tatkro. da iliyaasara nca vilokya ruvannuvaaca; (Hadēs g86)
And having lifted up his eyes in Hades, being in torments, he sees Abraham from afar and Lazarus by his bosom. (Hadēs g86)
24 he pitar ibraahiim anug. rhya a"ngulyagrabhaaga. m jale majjayitvaa mama jihvaa. m "siitalaa. m karttum iliyaasara. m preraya, yato vahni"sikhaatoha. m vyathitosmi|
And having cried out, he said, Father Abraham, be merciful to me, and send Lazarus, so that he may dip the tip of his finger in water, and cool my tongue, because I am in agony in this flame.
25 tadaa ibraahiim babhaa. se, he putra tva. m jiivan sampada. m praaptavaan iliyaasarastu vipada. m praaptavaan etat smara, kintu samprati tasya sukha. m tava ca du. hkha. m bhavati|
But Abraham said, Child, remember that thou in thy lifetime received thy good things, and likewise Lazarus evil things. But now here he is comforted and thou are in agony.
26 aparamapi yu. smaakam asmaaka nca sthaanayo rmadhye mahadvicchedo. asti tata etatsthaanasya lokaastat sthaana. m yaatu. m yadvaa tatsthaanasya lokaa etat sthaanamaayaatu. m na "saknuvanti|
And besides all these things, between us and you a great chasm is fixed, so that those here who want to cross over to you are not able, nor may those go across from there to us.
27 tadaa sa uktavaan, he pitastarhi tvaa. m nivedayaami mama pitu rgehe ye mama pa nca bhraatara. h santi
And he said, I beg thee therefore, father, that thou would send him to my father's house,
28 te yathaitad yaatanaasthaana. m naayaasyanti tathaa mantra. naa. m daatu. m te. saa. m samiipam iliyaasara. m preraya|
for I have five brothers, that he may testify to them, lest they also come into this place of torment.
29 tata ibraahiim uvaaca, muusaabhavi. syadvaadinaa nca pustakaani te. saa. m nika. te santi te tadvacanaani manyantaa. m|
But Abraham says to him, They have Moses and the prophets. Let them hear them.
30 tadaa sa nivedayaamaasa, he pitar ibraahiim na tathaa, kintu yadi m. rtalokaanaa. m ka"scit te. saa. m samiipa. m yaati tarhi te manaa. msi vyaagho. tayi. syanti|
And he said, No, father Abraham, but if some man would go to them from the dead they will repent.
31 tata ibraahiim jagaada, te yadi muusaabhavi. syadvaadinaa nca vacanaani na manyante tarhi m. rtalokaanaa. m kasmi. m"scid utthitepi te tasya mantra. naa. m na ma. msyante|
And he said to him, If they do not listen to Moses and the prophets, neither will they be persuaded if some man would rise from the dead.

< luuka.h 16 >