< luuka.h 11 >

1 anantara. m sa kasmi. m"scit sthaane praarthayata tatsamaaptau satyaa. m tasyaika. h "si. syasta. m jagaada he prabho yohan yathaa sva"si. syaan praarthayitum upadi. s.tavaan tathaa bhavaanapyasmaan upadi"satu| 2 tasmaat sa kathayaamaasa, praarthanakaale yuuyam ittha. m kathayadhva. m, he asmaaka. m svargasthapitastava naama puujya. m bhavatu; tava raajatva. m bhavatu; svarge yathaa tathaa p. rthivyaamapi tavecchayaa sarvva. m bhavatu| 3 pratyaham asmaaka. m prayojaniiya. m bhojya. m dehi| 4 yathaa vaya. m sarvvaan aparaadhina. h k. samaamahe tathaa tvamapi paapaanyasmaaka. m k. samasva| asmaan pariik. saa. m maanaya kintu paapaatmano rak. sa| 5 pa"scaat soparamapi kathitavaan yadi yu. smaaka. m kasyacid bandhusti. s.thati ni"siithe ca tasya samiipa. m sa gatvaa vadati, 6 he bandho pathika eko bandhu rmama nive"sanam aayaata. h kintu tasyaatithya. m karttu. m mamaantike kimapi naasti, ataeva puupatraya. m mahyam. r.na. m dehi; 7 tadaa sa yadi g. rhamadhyaat prativadati maa. m maa kli"saana, idaanii. m dvaara. m ruddha. m "sayane mayaa saha baalakaa"sca ti. s.thanti tubhya. m daatum utthaatu. m na "saknomi, 8 tarhi yu. smaanaha. m vadaami, sa yadi mitratayaa tasmai kimapi daatu. m notti. s.thati tathaapi vaara. m vaara. m praarthanaata utthaapita. h san yasmin tasya prayojana. m tadeva daasyati| 9 ata. h kaara. naat kathayaami, yaacadhva. m tato yu. smabhya. m daasyate, m. rgayadhva. m tata udde"sa. m praapsyatha, dvaaram aahata tato yu. smabhya. m dvaara. m mok. syate| 10 yo yaacate sa praapnoti, yo m. rgayate sa evodde"sa. m praapnoti, yo dvaaram aahanti tadartha. m dvaara. m mocyate| 11 putre. na puupe yaacite tasmai paa. saa. na. m dadaati vaa matsye yaacite tasmai sarpa. m dadaati 12 vaa a. n.de yaacite tasmai v. r"scika. m dadaati yu. smaaka. m madhye ka etaad. r"sa. h pitaaste? 13 tasmaadeva yuuyamabhadraa api yadi svasvabaalakebhya uttamaani dravyaa. ni daatu. m jaaniitha tarhyasmaaka. m svargastha. h pitaa nijayaacakebhya. h ki. m pavitram aatmaana. m na daasyati? 14 anantara. m yii"sunaa kasmaaccid ekasmin muukabhuute tyaajite sati sa bhuutatyakto maanu. so vaakya. m vaktum aarebhe; tato lokaa. h sakalaa aa"scaryya. m menire| 15 kintu te. saa. m keciduucu rjanoya. m baalasibuubaa arthaad bhuutaraajena bhuutaan tyaajayati| 16 ta. m pariik. situ. m kecid aakaa"siiyam eka. m cihna. m dar"sayitu. m ta. m praarthayaa ncakrire| 17 tadaa sa te. saa. m mana. hkalpanaa. m j naatvaa kathayaamaasa, kasyacid raajyasya lokaa yadi paraspara. m virundhanti tarhi tad raajyam na"syati; kecid g. rhasthaa yadi paraspara. m virundhanti tarhi tepi na"syanti| 18 tathaiva "saitaanapi svalokaan yadi viru. naddhi tadaa tasya raajya. m katha. m sthaasyati? baalasibuubaaha. m bhuutaan tyaajayaami yuuyamiti vadatha| 19 yadyaha. m baalasibuubaa bhuutaan tyaajayaami tarhi yu. smaaka. m santaanaa. h kena tyaajayanti? tasmaat taeva kathaayaa etasyaa vicaarayitaaro bhavi. syanti| 20 kintu yadyaham ii"svarasya paraakrame. na bhuutaan tyaajayaami tarhi yu. smaaka. m nika. tam ii"svarasya raajyamava"syam upati. s.thati| 21 balavaan pumaan susajjamaano yatikaala. m nijaa. t.taalikaa. m rak. sati tatikaala. m tasya dravya. m nirupadrava. m ti. s.thati| 22 kintu tasmaad adhikabala. h ka"scidaagatya yadi ta. m jayati tarhi ye. su "sastraastre. su tasya vi"svaasa aasiit taani sarvvaa. ni h. rtvaa tasya dravyaa. ni g. rhlaati| 23 ata. h kaara. naad yo mama sapak. so na sa vipak. sa. h, yo mayaa saha na sa. mg. rhlaati sa vikirati| 24 apara nca amedhyabhuuto maanu. sasyaantarnirgatya "su. skasthaane bhraantvaa vi"sraama. m m. rgayate kintu na praapya vadati mama yasmaad g. rhaad aagatoha. m punastad g. rha. m paraav. rtya yaami| 25 tato gatvaa tad g. rha. m maarjita. m "sobhita nca d. r.s. tvaa 26 tatk. sa. nam apagatya svasmaadapi durmmatiin aparaan saptabhuutaan sahaanayati te ca tadg. rha. m pavi"sya nivasanti| tasmaat tasya manu. syasya prathamada"saata. h "se. sada"saa du. hkhataraa bhavati| 27 asyaa. h kathaayaa. h kathanakaale janataamadhyasthaa kaacinnaarii tamuccai. hsvara. m provaaca, yaa yo. sit tvaa. m garbbhe. adhaarayat stanyamapaayayacca saiva dhanyaa| 28 kintu sokathayat ye parame"svarasya kathaa. m "srutvaa tadanuruupam aacaranti taeva dhanyaa. h| 29 tata. h para. m tasyaantike bahulokaanaa. m samaagame jaate sa vaktumaarebhe, aadhunikaa du. s.talokaa"scihna. m dra. s.tumicchanti kintu yuunasbhavi. syadvaadina"scihna. m vinaanyat ki nciccihna. m taan na dar"sayi. syate| 30 yuunas tu yathaa niiniviiyalokaanaa. m samiipe cihnaruupobhavat tathaa vidyamaanalokaanaam e. saa. m samiipe manu. syaputropi cihnaruupo bhavi. syati| 31 vicaarasamaye idaaniintanalokaanaa. m praatikuulyena dak. si. nade"siiyaa raaj nii protthaaya taan do. si. na. h kari. syati, yata. h saa raaj nii sulemaana upade"sakathaa. m "srotu. m p. rthivyaa. h siimaata aagacchat kintu pa"syata sulemaanopi gurutara eko jano. asmin sthaane vidyate| 32 apara nca vicaarasamaye niiniviiyalokaa api varttamaanakaalikaanaa. m lokaanaa. m vaipariityena protthaaya taan do. si. na. h kari. syanti, yato hetoste yuunaso vaakyaat cittaani parivarttayaamaasu. h kintu pa"syata yuunasotigurutara eko jano. asmin sthaane vidyate| 33 pradiipa. m prajvaalya dro. nasyaadha. h kutraapi guptasthaane vaa kopi na sthaapayati kintu g. rhaprave"sibhyo diipti. m daata. m diipaadhaaroparyyeva sthaapayati| 34 dehasya pradiipa"scak. sustasmaadeva cak. su ryadi prasanna. m bhavati tarhi tava sarvva"sariira. m diiptimad bhavi. syati kintu cak. su ryadi maliimasa. m ti. s.thati tarhi sarvva"sariira. m saandhakaara. m sthaasyati| 35 asmaat kaara. naat tavaanta. hstha. m jyoti ryathaandhakaaramaya. m na bhavati tadarthe saavadhaano bhava| 36 yata. h "sariirasya kutraapya. m"se saandhakaare na jaate sarvva. m yadi diiptimat ti. s.thati tarhi tubhya. m diiptidaayiprojjvalan pradiipa iva tava savarva"sariira. m diiptimad bhavi. syati| 37 etatkathaayaa. h kathanakaale phiru"syeko bhejanaaya ta. m nimantrayaamaasa, tata. h sa gatvaa bhoktum upavive"sa| 38 kintu bhojanaat puurvva. m naamaa"nk. siit etad d. r.s. tvaa sa phiru"syaa"scaryya. m mene| 39 tadaa prabhusta. m provaaca yuuya. m phiruu"silokaa. h paanapaatraa. naa. m bhojanapaatraa. naa nca bahi. h pari. skurutha kintu yu. smaakamanta rdauraatmyai rdu. skriyaabhi"sca paripuur. na. m ti. s.thati| 40 he sarvve nirbodhaa yo bahi. h sasarja sa eva kimanta rna sasarja? 41 tata eva yu. smaabhiranta. hkara. na. m (ii"svaraaya) nivedyataa. m tasmin k. rte yu. smaaka. m sarvvaa. ni "sucitaa. m yaasyanti| 42 kintu hanta phiruu"siga. naa yuuya. m nyaayam ii"svare prema ca parityajya podinaayaa arudaadiinaa. m sarvve. saa. m "saakaanaa nca da"samaa. m"saan dattha kintu prathama. m paalayitvaa "se. sasyaala"nghana. m yu. smaakam ucitamaasiit| 43 haa haa phiruu"sino yuuya. m bhajanagehe proccaasane aapa. ne. su ca namaskaare. su priiyadhve| 44 vata kapa. tino. adhyaapakaa. h phiruu"sina"sca lokaayat "sma"saanam anupalabhya tadupari gacchanti yuuyam taad. rgaprakaa"sita"sma"saanavaad bhavatha| 45 tadaanii. m vyavasthaapakaanaam ekaa yii"sumavadat, he upade"saka vaakyened. r"senaasmaasvapi do. sam aaropayasi| 46 tata. h sa uvaaca, haa haa vyavasthaapakaa yuuyam maanu. saa. naam upari du. hsahyaan bhaaraan nyasyatha kintu svayam ekaa"ngulyaapi taan bhaaraan na sp. r"satha| 47 hanta yu. smaaka. m puurvvapuru. saa yaan bhavi. syadvaadino. avadhi. suste. saa. m "sma"saanaani yuuya. m nirmmaatha| 48 tenaiva yuuya. m svapuurvvapuru. saa. naa. m karmmaa. ni sa. mmanyadhve tadeva sapramaa. na. m kurutha ca, yataste taanavadhi. su. h yuuya. m te. saa. m "sma"saanaani nirmmaatha| 49 ataeva ii"svarasya "saastre proktamasti te. saamantike bhavi. syadvaadina. h preritaa. m"sca pre. sayi. syaami tataste te. saa. m kaa. m"scana hani. syanti kaa. m"scana taa. da"s. syinti| 50 etasmaat kaara. naat haabila. h "so. nitapaatamaarabhya mandirayaj navedyo rmadhye hatasya sikhariyasya raktapaataparyyanta. m 51 jagata. h s. r.s. timaarabhya p. rthivyaa. m bhavi. syadvaadinaa. m yatiraktapaataa jaataastatiinaam aparaadhada. n.daa e. saa. m varttamaanalokaanaa. m bhavi. syanti, yu. smaanaha. m ni"scita. m vadaami sarvve da. n.daa va. m"sasyaasya bhavi. syanti| 52 haa haa vyavasthapakaa yuuya. m j naanasya ku ncikaa. m h. rtvaa svaya. m na pravi. s.taa ye prave. s.tu nca prayaasinastaanapi prave. s.tu. m vaaritavanta. h| 53 ittha. m kathaakathanaad adhyaapakaa. h phiruu"sina"sca satarkaa. h 54 santastamapavaditu. m tasya kathaayaa do. sa. m dharttamicchanto naanaakhyaanakathanaaya ta. m pravarttayitu. m kopayitu nca praarebhire|

< luuka.h 11 >