< yohana.h 6 >

1 tata. h para. m yii"su rgaaliil prade"siiyasya tiviriyaanaamna. h sindho. h paara. m gatavaan| 2 tato vyaadhimallokasvaasthyakara. naruupaa. ni tasyaa"scaryyaa. ni karmmaa. ni d. r.s. tvaa bahavo janaastatpa"scaad agacchan| 3 tato yii"su. h parvvatamaaruhya tatra "si. syai. h saakam| 4 tasmin samaya nistaarotsavanaamni yihuudiiyaanaama utsava upasthite 5 yii"su rnetre uttolya bahulokaan svasamiipaagataan vilokya philipa. m p. r.s. tavaan ete. saa. m bhojanaaya bhojadravyaa. ni vaya. m kutra kretu. m "sakruma. h? 6 vaakyamida. m tasya pariik. saartham avaadiit kintu yat kari. syati tat svayam ajaanaat| 7 philipa. h pratyavocat ete. saam ekaiko yadyalpam alpa. m praapnoti tarhi mudraapaadadvi"satena kriitapuupaa api nyuunaa bhavi. syanti| 8 "simon pitarasya bhraataa aandriyaakhya. h "si. syaa. naameko vyaah. rtavaan 9 atra kasyacid baalakasya samiipe pa nca yaavapuupaa. h k. sudramatsyadvaya nca santi kintu lokaanaa. m etaavaataa. m madhye tai. h ki. m bhavi. syati? 10 pa"scaad yii"suravadat lokaanupave"sayata tatra bahuyavasasattvaat pa ncasahastrebhyo nyuunaa adhikaa vaa puru. saa bhuumyaam upaavi"san| 11 tato yii"sustaan puupaanaadaaya ii"svarasya gu. naan kiirttayitvaa "si. sye. su samaarpayat tataste tebhya upavi. s.talokebhya. h puupaan yathe. s.tamatsya nca praadu. h| 12 te. su t. rpte. su sa taanavocad ete. saa. m ki ncidapi yathaa naapaciiyate tathaa sarvvaa. nyava"si. s.taani sa. mg. rhliita| 13 tata. h sarvve. saa. m bhojanaat para. m te te. saa. m pa ncaanaa. m yaavapuupaanaa. m ava"si. s.taanyakhilaani sa. mg. rhya dvaada"sa. dallakaan apuurayan| 14 apara. m yii"soretaad. r"siim aa"scaryyakriyaa. m d. r.s. tvaa lokaa mitho vaktumaarebhire jagati yasyaagamana. m bhavi. syati sa evaayam ava"sya. m bhavi. syadvakttaa| 15 ataeva lokaa aagatya tamaakramya raajaana. m kari. syanti yii"suste. saam iid. r"sa. m maanasa. m vij naaya puna"sca parvvatam ekaakii gatavaan| 16 saaya. mkaala upasthite "si. syaa jaladhita. ta. m vrajitvaa naavamaaruhya nagaradi"si sindhau vaahayitvaagaman| 17 tasmin samaye timira upaati. s.that kintu yii. suste. saa. m samiipa. m naagacchat| 18 tadaa prabalapavanavahanaat saagare mahaatara"ngo bhavitum aarebhe| 19 tataste vaahayitvaa dvitraan kro"saan gataa. h pa"scaad yii"su. m jaladherupari padbhyaa. m vrajanta. m naukaantikam aagacchanta. m vilokya traasayuktaa abhavan 20 kintu sa taanukttavaan ayamaha. m maa bhai. s.ta| 21 tadaa te ta. m svaira. m naavi g. rhiitavanta. h tadaa tatk. sa. naad uddi. s.tasthaane naurupaasthaat| 22 yayaa naavaa "si. syaa agacchan tadanyaa kaapi naukaa tasmin sthaane naasiit tato yii"su. h "si. syai. h saaka. m naagamat kevalaa. h "si. syaa agaman etat paarasthaa lokaa j naatavanta. h| 23 kintu tata. h para. m prabhu ryatra ii"svarasya gu. naan anukiirttya lokaan puupaan abhojayat tatsthaanasya samiipasthativiriyaayaa aparaastara. naya aagaman| 24 yii"sustatra naasti "si. syaa api tatra naa santi lokaa iti vij naaya yii"su. m gave. sayitu. m tara. nibhi. h kapharnaahuum pura. m gataa. h| 25 tataste saritpate. h paare ta. m saak. saat praapya praavocan he guro bhavaan atra sthaane kadaagamat? 26 tadaa yii"sustaan pratyavaadiid yu. smaanaha. m yathaarthatara. m vadaami aa"scaryyakarmmadar"sanaaddheto rna kintu puupabhojanaat tena t. rptatvaa nca maa. m gave. sayatha| 27 k. saya. niiyabhak. syaartha. m maa "sraami. s.ta kintvantaayurbhak. syaartha. m "sraamyata, tasmaat taad. r"sa. m bhak. sya. m manujaputro yu. smaabhya. m daasyati; tasmin taata ii"svara. h pramaa. na. m praadaat| (aiōnios g166) 28 tadaa te. ap. rcchan ii"svaraabhimata. m karmma karttum asmaabhi. h ki. m karttavya. m? 29 tato yii"suravadad ii"svaro ya. m prairayat tasmin vi"svasanam ii"svaraabhimata. m karmma| 30 tadaa te vyaaharan bhavataa ki. m lak. sa. na. m dar"sita. m yadd. r.s. tvaa bhavati vi"svasi. syaama. h? tvayaa ki. m karmma k. rta. m? 31 asmaaka. m puurvvapuru. saa mahaapraantare maannaa. m bhokttu. m praapu. h yathaa lipiraaste| svargiiyaa. ni tu bhak. syaa. ni pradadau parame"svara. h| 32 tadaa yii"suravadad aha. m yu. smaanatiyathaartha. m vadaami muusaa yu. smaabhya. m svargiiya. m bhak. sya. m naadaat kintu mama pitaa yu. smaabhya. m svargiiya. m parama. m bhak. sya. m dadaati| 33 ya. h svargaadavaruhya jagate jiivana. m dadaati sa ii"svaradattabhak. syaruupa. h| 34 tadaa te praavocan he prabho bhak. syamida. m nityamasmabhya. m dadaatu| 35 yii"suravadad ahameva jiivanaruupa. m bhak. sya. m yo jano mama sannidhim aagacchati sa jaatu k. sudhaartto na bhavi. syati, tathaa yo jano maa. m pratyeti sa jaatu t. r.saartto na bhavi. syati| 36 maa. m d. r.s. tvaapi yuuya. m na vi"svasitha yu. smaanaham ityavoca. m| 37 pitaa mahya. m yaavato lokaanadadaat te sarvva eva mamaantikam aagami. syanti ya. h ka"scicca mama sannidhim aayaasyati ta. m kenaapi prakaare. na na duuriikari. syaami| 38 nijaabhimata. m saadhayitu. m na hi kintu prerayiturabhimata. m saadhayitu. m svargaad aagatosmi| 39 sa yaan yaan lokaan mahyamadadaat te. saamekamapi na haarayitvaa "se. sadine sarvvaanaham utthaapayaami ida. m matprerayitu. h piturabhimata. m| 40 ya. h ka"scin maanavasuta. m vilokya vi"svasiti sa "se. sadine mayotthaapita. h san anantaayu. h praapsyati iti matprerakasyaabhimata. m| (aiōnios g166) 41 tadaa svargaad yad bhak. syam avaarohat tad bhak. syam ahameva yihuudiiyalokaastasyaitad vaakye vivadamaanaa vakttumaarebhire 42 yuu. sapha. h putro yii"su ryasya maataapitarau vaya. m jaaniima e. sa ki. m saeva na? tarhi svargaad avaaroham iti vaakya. m katha. m vaktti? 43 tadaa yii"sustaan pratyavadat paraspara. m maa vivadadhva. m 44 matprerake. na pitraa naak. r.s. ta. h kopi jano mamaantikam aayaatu. m na "saknoti kintvaagata. m jana. m carame. ahni protthaapayi. syaami| 45 te sarvva ii"svare. na "sik. sitaa bhavi. syanti bhavi. syadvaadinaa. m granthe. su lipiritthamaaste ato ya. h ka"scit pitu. h sakaa"saat "srutvaa "sik. sate sa eva mama samiipam aagami. syati| 46 ya ii"svaraad ajaayata ta. m vinaa kopi manu. syo janaka. m naadar"sat kevala. h saeva taatam adraak. siit| 47 aha. m yu. smaan yathaarthatara. m vadaami yo jano mayi vi"svaasa. m karoti sonantaayu. h praapnoti| (aiōnios g166) 48 ahameva tajjiivanabhak. sya. m| 49 yu. smaaka. m puurvvapuru. saa mahaapraantare mannaabhak. sya. m bhuukttaapi m. rtaa. h 50 kintu yadbhak. sya. m svargaadaagacchat tad yadi ka"scid bhu"nktte tarhi sa na mriyate| 51 yajjiivanabhak. sya. m svargaadaagacchat sohameva ida. m bhak. sya. m yo jano bhu"nktte sa nityajiivii bhavi. syati| puna"sca jagato jiivanaarthamaha. m yat svakiiyapi"sita. m daasyaami tadeva mayaa vitarita. m bhak. syam| (aiōn g165) 52 tasmaad yihuudiiyaa. h paraspara. m vivadamaanaa vakttumaarebhire e. sa bhojanaartha. m sviiya. m palala. m katham asmabhya. m daasyati? 53 tadaa yii"sustaan aavocad yu. smaanaha. m yathaarthatara. m vadaami manu. syaputrasyaami. se yu. smaabhi rna bhuktte tasya rudhire ca na piite jiivanena saarddha. m yu. smaaka. m sambandho naasti| 54 yo mamaami. sa. m svaadati mama sudhira nca pivati sonantaayu. h praapnoti tata. h "se. se. ahni tamaham utthaapayi. syaami| (aiōnios g166) 55 yato madiiyamaami. sa. m parama. m bhak. sya. m tathaa madiiya. m "so. nita. m parama. m peya. m| 56 yo jano madiiya. m palala. m svaadati madiiya. m rudhira nca pivati sa mayi vasati tasminnaha nca vasaami| 57 matprerayitraa jiivataa taatena yathaaha. m jiivaami tadvad ya. h ka"scin maamatti sopi mayaa jiivi. syati| 58 yadbhak. sya. m svargaadaagacchat tadida. m yanmaannaa. m svaaditvaa yu. smaaka. m pitaro. amriyanta taad. r"sam ida. m bhak. sya. m na bhavati ida. m bhak. sya. m yo bhak. sati sa nitya. m jiivi. syati| (aiōn g165) 59 yadaa kapharnaahuum puryyaa. m bhajanagehe upaadi"sat tadaa kathaa etaa akathayat| 60 tadettha. m "srutvaa tasya "si. syaa. naam aneke parasparam akathayan ida. m gaa. dha. m vaakya. m vaakyamiid. r"sa. m ka. h "srotu. m "sakruyaat? 61 kintu yii"su. h "si. syaa. naam ittha. m vivaada. m svacitte vij naaya kathitavaan ida. m vaakya. m ki. m yu. smaaka. m vighna. m janayati? 62 yadi manujasuta. m puurvvavaasasthaanam uurdvva. m gacchanta. m pa"syatha tarhi ki. m bhavi. syati? 63 aatmaiva jiivanadaayaka. h vapu rni. sphala. m yu. smabhyamaha. m yaani vacaa. msi kathayaami taanyaatmaa jiivana nca| 64 kintu yu. smaaka. m madhye kecana avi"svaasina. h santi ke ke na vi"svasanti ko vaa ta. m parakare. su samarpayi. syati taan yii"suraaprathamaad vetti| 65 aparamapi kathitavaan asmaat kaara. naad akathaya. m pitu. h sakaa"saat "sakttimapraapya kopi mamaantikam aagantu. m na "saknoti| 66 tatkaale. aneke "si. syaa vyaaghu. tya tena saarddha. m puna rnaagacchan| 67 tadaa yii"su rdvaada"sa"si. syaan ukttavaan yuuyamapi ki. m yaasyatha? 68 tata. h "simon pitara. h pratyavocat he prabho kasyaabhyar. na. m gami. syaama. h? (aiōnios g166) 69 anantajiivanadaayinyo yaa. h kathaastaastavaiva| bhavaan amare"svarasyaabhi. sikttaputra iti vi"svasya ni"scita. m jaaniima. h| 70 tadaa yii"suravadat kimaha. m yu. smaaka. m dvaada"sajanaan manoniitaan na k. rtavaan? kintu yu. smaaka. m madhyepi ka"scideko vighnakaarii vidyate| 71 imaa. m katha. m sa "simona. h putram ii. skariiyotiiya. m yihuudaam uddi"sya kathitavaan yato dvaada"saanaa. m madhye ga. nita. h sa ta. m parakare. su samarpayi. syati|

< yohana.h 6 >