< yohana.h 17 >

1 tata. h para. m yii"suretaa. h kathaa. h kathayitvaa svarga. m vilokyaitat praarthayat, he pita. h samaya upasthitavaan; yathaa tava putrastava mahimaana. m prakaa"sayati tadartha. m tva. m nijaputrasya mahimaana. m prakaa"saya| 2 tva. m yollokaan tasya haste samarpitavaan sa yathaa tebhyo. anantaayu rdadaati tadartha. m tva. m praa. nimaatraa. naam adhipatitvabhaara. m tasmai dattavaan| (aiōnios g166) 3 yastvam advitiiya. h satya ii"svarastvayaa prerita"sca yii"su. h khrii. s.ta etayorubhayo. h paricaye praapte. anantaayu rbhavati| (aiōnios g166) 4 tva. m yasya karmma. no bhaara. m mahya. m dattavaan, tat sampanna. m k. rtvaa jagatyasmin tava mahimaana. m praakaa"saya. m| 5 ataeva he pita rjagatyavidyamaane tvayaa saha ti. s.thato mama yo mahimaasiit samprati tava samiipe maa. m ta. m mahimaana. m praapaya| 6 anyacca tvam etajjagato yaallokaan mahyam adadaa aha. m tebhyastava naamnastattvaj naanam adadaa. m, te tavaivaasan, tva. m taan mahyamadadaa. h, tasmaatte tavopade"sam ag. rhlan| 7 tva. m mahya. m yat ki ncid adadaastatsarvva. m tvatto jaayate ityadhunaajaanan| 8 mahya. m yamupade"sam adadaa ahamapi tebhyastamupade"sam adadaa. m tepi tamag. rhlan tvattoha. m nirgatya tvayaa preritobhavam atra ca vya"svasan| 9 te. saameva nimitta. m praarthaye. aha. m jagato lokanimitta. m na praarthaye kintu yaallokaan mahyam adadaaste. saameva nimitta. m praarthaye. aha. m yataste tavaivaasate| 10 ye mama te tava ye ca tava te mama tathaa tai rmama mahimaa prakaa"syate| 11 saampratam asmin jagati mamaavasthite. h "se. sam abhavat aha. m tava samiipa. m gacchaami kintu te jagati sthaasyanti; he pavitra pitaraavayo ryathaikatvamaaste tathaa te. saamapyekatva. m bhavati tadartha. m yaallokaan mahyam adadaastaan svanaamnaa rak. sa| 12 yaavanti dinaani jagatyasmin tai. h sahaahamaasa. m taavanti dinaani taan tava naamnaaha. m rak. sitavaan; yaallokaan mahyam adadaastaan sarvvaan ahamarak. sa. m, te. saa. m madhye kevala. m vinaa"sapaatra. m haarita. m tena dharmmapustakasya vacana. m pratyak. sa. m bhavati| 13 kintvadhunaa tava sannidhi. m gacchaami mayaa yathaa te. saa. m sampuur. naanando bhavati tadarthamaha. m jagati ti. s.than etaa. h kathaa akathayam| 14 tavopade"sa. m tebhyo. adadaa. m jagataa saha yathaa mama sambandho naasti tathaa jajataa saha te. saamapi sambandhaabhaavaaj jagato lokaastaan. rtiiyante| 15 tva. m jagatastaan g. rhaa. neti na praarthaye kintva"subhaad rak. seti praarthayeham| 16 aha. m yathaa jagatsambandhiiyo na bhavaami tathaa tepi jagatsambandhiiyaa na bhavanti| 17 tava satyakathayaa taan pavitriikuru tava vaakyameva satya. m| 18 tva. m yathaa maa. m jagati prairayastathaahamapi taan jagati prairaya. m| 19 te. saa. m hitaartha. m yathaaha. m sva. m pavitriikaromi tathaa satyakathayaa tepi pavitriibhavantu| 20 kevala. m ete. saamarthe praarthaye. aham iti na kintvete. saamupade"sena ye janaa mayi vi"svasi. syanti te. saamapyarthe praartheye. aham| 21 he pitaste. saa. m sarvve. saam ekatva. m bhavatu tava yathaa mayi mama ca yathaa tvayyekatva. m tathaa te. saamapyaavayorekatva. m bhavatu tena tva. m maa. m preritavaan iti jagato lokaa. h pratiyantu| 22 yathaavayorekatva. m tathaa te. saamapyekatva. m bhavatu te. svaha. m mayi ca tvam ittha. m te. saa. m sampuur. namekatva. m bhavatu, tva. m preritavaan tva. m mayi yathaa priiyase ca tathaa te. svapi priitavaan etadyathaa jagato lokaa jaananti 23 tadartha. m tva. m ya. m mahimaana. m mahyam adadaasta. m mahimaanam ahamapi tebhyo dattavaan| 24 he pita rjagato nirmmaa. naat puurvva. m mayi sneha. m k. rtvaa ya. m mahimaana. m dattavaan mama ta. m mahimaana. m yathaa te pa"syanti tadartha. m yaallokaan mahya. m dattavaan aha. m yatra ti. s.thaami tepi yathaa tatra ti. s.thanti mamai. saa vaa nchaa| 25 he yathaarthika pita rjagato lokaistvayyaj naatepi tvaamaha. m jaane tva. m maa. m preritavaan itiime "si. syaa jaananti| 26 yathaaha. m te. su ti. s.thaami tathaa mayi yena premnaa premaakarostat te. su ti. s.thati tadartha. m tava naamaaha. m taan j naapitavaan punarapi j naapayi. syaami|

< yohana.h 17 >