< yohana.h 14 >

1 manodu. hkhino maa bhuuta; ii"svare vi"svasita mayi ca vi"svasita| 2 mama pitu g. rhe bahuuni vaasasthaani santi no cet puurvva. m yu. smaan aj naapayi. sya. m yu. smadartha. m sthaana. m sajjayitu. m gacchaami| 3 yadi gatvaaha. m yu. smannimitta. m sthaana. m sajjayaami tarhi panaraagatya yu. smaan svasamiipa. m ne. syaami, tato yatraaha. m ti. s.thaami tatra yuuyamapi sthaasyatha| 4 aha. m yatsthaana. m brajaami tatsthaana. m yuuya. m jaaniitha tasya panthaanamapi jaaniitha| 5 tadaa thomaa avadat, he prabho bhavaan kutra yaati tadvaya. m na jaaniima. h, tarhi katha. m panthaana. m j naatu. m "saknuma. h? 6 yii"surakathayad ahameva satyajiivanaruupapatho mayaa na gantaa kopi pitu. h samiipa. m gantu. m na "saknoti| 7 yadi maam aj naasyata tarhi mama pitaramapyaj naasyata kintvadhunaatasta. m jaaniitha pa"syatha ca| 8 tadaa philipa. h kathitavaan, he prabho pitara. m dar"saya tasmaadasmaaka. m yathe. s.ta. m bhavi. syati| 9 tato yii"su. h pratyaavaadiit, he philipa yu. smaabhi. h saarddham etaavaddinaani sthitamapi maa. m ki. m na pratyabhijaanaasi? yo jano maam apa"syat sa pitaramapyapa"syat tarhi pitaram asmaan dar"sayeti kathaa. m katha. m kathayasi? 10 aha. m pitari ti. s.thaami pitaa mayi ti. s.thatiiti ki. m tva. m na pratya. si? aha. m yadvaakya. m vadaami tat svato na vadaami kintu ya. h pitaa mayi viraajate sa eva sarvvakarmmaa. ni karaati| 11 ataeva pitaryyaha. m ti. s.thaami pitaa ca mayi ti. s.thati mamaasyaa. m kathaayaa. m pratyaya. m kuruta, no cet karmmaheto. h pratyaya. m kuruta| 12 aha. m yu. smaanatiyathaartha. m vadaami, yo jano mayi vi"svasiti sohamiva karmmaa. ni kari. syati vara. m tatopi mahaakarmmaa. ni kari. syati yato hetoraha. m pitu. h samiipa. m gacchaami| 13 yathaa putre. na pitu rmahimaa prakaa"sate tadartha. m mama naama procya yat praarthayi. syadhve tat saphala. m kari. syaami| 14 yadi mama naamnaa yat ki ncid yaacadhve tarhi tadaha. m saadhayi. syaami| 15 yadi mayi priiyadhve tarhi mamaaj naa. h samaacarata| 16 tato mayaa pitu. h samiipe praarthite pitaa nirantara. m yu. smaabhi. h saarddha. m sthaatum itarameka. m sahaayam arthaat satyamayam aatmaana. m yu. smaaka. m nika. ta. m pre. sayi. syati| (aiōn g165) 17 etajjagato lokaasta. m grahiitu. m na "saknuvanti yataste ta. m naapa"syan naajana. m"sca kintu yuuya. m jaaniitha yato heto. h sa yu. smaakamanta rnivasati yu. smaaka. m madhye sthaasyati ca| 18 aha. m yu. smaan anaathaan k. rtvaa na yaasyaami punarapi yu. smaaka. m samiipam aagami. syaami| 19 kiyatkaalarat param asya jagato lokaa maa. m puna rna drak. syanti kintu yuuya. m drak. syatha; aha. m jiivi. syaami tasmaat kaara. naad yuuyamapi jiivi. syatha| 20 pitaryyahamasmi mayi ca yuuya. m stha, tathaaha. m yu. smaasvasmi tadapi tadaa j naasyatha| 21 yo jano mamaaj naa g. rhiitvaa taa aacarati saeva mayi priiyate; yo jana"sca mayi priiyate saeva mama pitu. h priyapaatra. m bhavi. syati, tathaahamapi tasmin priitvaa tasmai sva. m prakaa"sayi. syaami| 22 tadaa ii. skariyotiiyaad anyo yihuudaastamavadat, he prabho bhavaan jagato lokaanaa. m sannidhau prakaa"sito na bhuutvaasmaaka. m sannidhau kuta. h prakaa"sito bhavi. syati? 23 tato yii"su. h pratyuditavaan, yo jano mayi priiyate sa mamaaj naa api g. rhlaati, tena mama pitaapi tasmin pre. syate, aavaa nca tannika. tamaagatya tena saha nivatsyaava. h| 24 yo jano mayi na priiyate sa mama kathaa api na g. rhlaati puna"sca yaamimaa. m kathaa. m yuuya. m "s. r.nutha saa kathaa kevalasya mama na kintu mama prerako ya. h pitaa tasyaapi kathaa| 25 idaanii. m yu. smaaka. m nika. te vidyamaanoham etaa. h sakalaa. h kathaa. h kathayaami| 26 kintvita. h para. m pitraa ya. h sahaayo. arthaat pavitra aatmaa mama naamni prerayi. syati sa sarvva. m "sik. sayitvaa mayoktaa. h samastaa. h kathaa yu. smaan smaarayi. syati| 27 aha. m yu. smaaka. m nika. te "saanti. m sthaapayitvaa yaami, nijaa. m "saanti. m yu. smabhya. m dadaami, jagato lokaa yathaa dadaati tathaaha. m na dadaami; yu. smaakam anta. hkara. naani du. hkhitaani bhiitaani ca na bhavantu| 28 aha. m gatvaa punarapi yu. smaaka. m samiipam aagami. syaami mayokta. m vaakyamida. m yuuyam a"srau. s.ta; yadi mayyapre. syadhva. m tarhyaha. m pitu. h samiipa. m gacchaami mamaasyaa. m kathaayaa. m yuuyam ahlaadi. syadhva. m yato mama pitaa mattopi mahaan| 29 tasyaa gha. tanaayaa. h samaye yathaa yu. smaaka. m "sraddhaa jaayate tadartham aha. m tasyaa gha. tanaayaa. h puurvvam idaanii. m yu. smaan etaa. m vaarttaa. m vadaami| 30 ita. h para. m yu. smaabhi. h saha mama bahava aalaapaa na bhavi. syanti yata. h kaara. naad etasya jagata. h patiraagacchati kintu mayaa saha tasya kopi sambandho naasti| 31 aha. m pitari prema karomi tathaa pitu rvidhivat karmmaa. ni karomiiti yena jagato lokaa jaananti tadartham utti. s.thata vaya. m sthaanaadasmaad gacchaama|

< yohana.h 14 >