< ibri.na.h 9 >

1 sa prathamo niyama aaraadhanaayaa vividhariitibhiraihikapavitrasthaanena ca vi"si. s.ta aasiit| 2 yato duu. syameka. m niramiiyata tasya prathamako. s.thasya naama pavitrasthaanamityaasiit tatra diipav. rk. so bhojanaasana. m dar"saniiyapuupaanaa. m "sre. nii caasiit| 3 tatpa"scaad dvitiiyaayaastira. skari. nyaa abhyantare. atipavitrasthaanamitinaamaka. m ko. s.thamaasiit, 4 tatra ca suvar. namayo dhuupaadhaara. h parita. h suvar. nama. n.ditaa niyamama njuu. saa caasiit tanmadhye maannaayaa. h suvar. nagha. to haaro. nasya ma njaritada. n.dastak. sitau niyamaprastarau, 5 tadupari ca karu. naasane chaayaakaari. nau tejomayau kiruubaavaastaam, ete. saa. m vi"se. sav. rttaantakathanaaya naaya. m samaya. h| 6 ete. sviid. rk nirmmite. su yaajakaa ii"svarasevaam anuti. s.thanato duu. syasya prathamako. s.tha. m nitya. m pravi"santi| 7 kintu dvitiiya. m ko. s.tha. m prativar. sam ekak. rtva ekaakinaa mahaayaajakena pravi"syate kintvaatmanimitta. m lokaanaam aj naanak. rtapaapaanaa nca nimittam utsarjjaniiya. m rudhiram anaadaaya tena na pravi"syate| 8 ityanena pavitra aatmaa yat j naapayati tadida. m tat prathama. m duu. sya. m yaavat ti. s.thati taavat mahaapavitrasthaanagaamii panthaa aprakaa"sitasti. s.thati| 9 tacca duu. sya. m varttamaanasamayasya d. r.s. taanta. h, yato heto. h saamprata. m sa. m"sodhanakaala. m yaavad yanniruupita. m tadanusaaraat sevaakaari. no maanasikasiddhikara. ne. asamarthaabhi. h 10 kevala. m khaadyapeye. su vividhamajjane. su ca "saariirikariitibhi ryuktaani naivedyaani balidaanaani ca bhavanti| 11 apara. m bhaavima"ngalaanaa. m mahaayaajaka. h khrii. s.ta upasthaayaahastanirmmitenaarthata etats. r.s. te rbahirbhuutena "sre. s.thena siddhena ca duu. sye. na gatvaa 12 chaagaanaa. m govatsaanaa. m vaa rudhiram anaadaaya sviiyarudhiram aadaayaikak. rtva eva mahaapavitrasthaana. m pravi"syaanantakaalikaa. m mukti. m praaptavaan| (aiōnios g166) 13 v. r.sachaagaanaa. m rudhire. na gaviibhasmana. h prak. sepe. na ca yadya"sucilokaa. h "saariiri"sucitvaaya puuyante, 14 tarhi ki. m manyadhve ya. h sadaatanenaatmanaa ni. skala"nkabalimiva svameve"svaraaya dattavaan, tasya khrii. s.tasya rudhire. na yu. smaaka. m manaa. msyamare"svarasya sevaayai ki. m m. rtyujanakebhya. h karmmabhyo na pavitriikaari. syante? (aiōnios g166) 15 sa nuutananiyamasya madhyastho. abhavat tasyaabhipraayo. aya. m yat prathamaniyamala"nghanaruupapaapebhyo m. rtyunaa muktau jaataayaam aahuutalokaa anantakaaliiyasampada. h pratij naaphala. m labheran| (aiōnios g166) 16 yatra niyamo bhavati tatra niyamasaadhakasya bale rm. rtyunaa bhavitavya. m| 17 yato hatena balinaa niyama. h sthiriibhavati kintu niyamasaadhako bali ryaavat jiivati taavat niyamo nirarthakasti. s.thati| 18 tasmaat sa puurvvaniyamo. api rudhirapaata. m vinaa na saadhita. h| 19 phalata. h sarvvalokaan prati vyavasthaanusaare. na sarvvaa aaj naa. h kathayitvaa muusaa jalena sinduuravar. nalomnaa e. sovat. r.nena ca saarddha. m govatsaanaa. m chaagaanaa nca rudhira. m g. rhiitvaa granthe sarvvaloke. su ca prak. sipya babhaa. se, 20 yu. smaan adhii"svaro ya. m niyama. m niruupitavaan tasya rudhirametat| 21 tadvat sa duu. sye. api sevaarthake. su sarvvapaatre. su ca rudhira. m prak. siptavaan| 22 apara. m vyavasthaanusaare. na praaya"sa. h sarvvaa. ni rudhire. na pari. skriyante rudhirapaata. m vinaa paapamocana. m na bhavati ca| 23 apara. m yaani svargiiyavastuunaa. m d. r.s. taantaaste. saam etai. h paavanam aava"syakam aasiit kintu saak. saat svargiiyavastuunaam etebhya. h "sre. s.the rbalidaanai. h paavanamaava"syaka. m| 24 yata. h khrii. s.ta. h satyapavitrasthaanasya d. r.s. taantaruupa. m hastak. rta. m pavitrasthaana. m na pravi. s.tavaan kintvasmannimittam idaaniim ii"svarasya saak. saad upasthaatu. m svargameva pravi. s.ta. h| 25 yathaa ca mahaayaajaka. h prativar. sa. m para"so. nitamaadaaya mahaapavitrasthaana. m pravi"sati tathaa khrii. s.tena puna. h punaraatmotsargo na karttavya. h, 26 karttavye sati jagata. h s. r.s. tikaalamaarabhya bahuvaara. m tasya m. rtyubhoga aava"syako. abhavat; kintvidaanii. m sa aatmotsarge. na paapanaa"saartham ekak. rtvo jagata. h "se. sakaale pracakaa"se| (aiōn g165) 27 apara. m yathaa maanu. sasyaikak. rtvo mara. na. m tat pa"scaad vicaaro niruupito. asti, 28 tadvat khrii. s.to. api bahuunaa. m paapavahanaartha. m baliruupe. naikak. rtva utsas. rje, apara. m dvitiiyavaara. m paapaad bhinna. h san ye ta. m pratiik. sante te. saa. m paritraa. naartha. m dar"sana. m daasyati|

< ibri.na.h 9 >