< ibri.na.h 8 >

1 kathyamaanaanaa. m vaakyaanaa. m saaro. ayam asmaakam etaad. r"sa eko mahaayaajako. asti ya. h svarge mahaamahimna. h si. mhaasanasya dak. si. napaar"svo samupavi. s.tavaan 2 yacca duu. sya. m na manujai. h kintvii"svare. na sthaapita. m tasya satyaduu. syasya pavitravastuunaa nca sevaka. h sa bhavati| 3 yata ekaiko mahaayaajako naivedyaanaa. m baliinaa nca daane niyujyate, ato hetoretasyaapi ki ncid utsarjaniiya. m vidyata ityaava"syaka. m| 4 ki nca sa yadi p. rthivyaam asthaasyat tarhi yaajako naabhavi. syat, yato ye vyavasthaanusaaraat naivedyaani dadatyetaad. r"saa yaajakaa vidyante| 5 te tu svargiiyavastuunaa. m d. r.s. taantena chaayayaa ca sevaamanuti. s.thanti yato muusasi duu. sya. m saadhayitum udyate satii"svarastadeva tamaadi. s.tavaan phalata. h sa tamuktavaan, yathaa, "avadhehi girau tvaa. m yadyannidar"sana. m dar"sita. m tadvat sarvvaa. ni tvayaa kriyantaa. m|" 6 kintvidaaniim asau tasmaat "sre. s.tha. m sevakapada. m praaptavaan yata. h sa "sre. s.thapratij naabhi. h sthaapitasya "sre. s.thaniyamasya madhyastho. abhavat| 7 sa prathamo niyamo yadi nirddo. so. abhavi. syata tarhi dvitiiyasya niyamasya kimapi prayojana. m naabhavi. syat| 8 kintu sa do. samaaropayan tebhya. h kathayati, yathaa, "parame"svara ida. m bhaa. sate pa"sya yasmin samaye. aham israayelava. m"sena yihuudaava. m"sena ca saarddham eka. m naviina. m niyama. m sthiriikari. syaamyetaad. r"sa. h samaya aayaati| 9 parame"svaro. aparamapi kathayati te. saa. m puurvvapuru. saa. naa. m misarade"saad aanayanaartha. m yasmin dine. aha. m te. saa. m kara. m dh. rtvaa tai. h saha niyama. m sthiriik. rtavaan taddinasya niyamaanusaare. na nahi yatastai rmama niyame la"nghite. aha. m taan prati cintaa. m naakarava. m| 10 kintu parame"svara. h kathayati taddinaat paramaha. m israayelava. m"siiyai. h saarddham ima. m niyama. m sthiriikari. syaami, te. saa. m citte mama vidhiin sthaapayi. syaami te. saa. m h. rtpatre ca taan lekhi. syaami, aparamaha. m te. saam ii"svaro bhavi. syaami te ca mama lokaa bhavi. syanti| 11 apara. m tva. m parame"svara. m jaaniihiitivaakyena te. saamekaiko jana. h sva. m sva. m samiipavaasina. m bhraatara nca puna rna "sik. sayi. syati yata aak. sudraat mahaanta. m yaavat sarvve maa. m j naasyanti| 12 yato hetoraha. m te. saam adharmmaan k. sami. sye te. saa. m paapaanyaparaadhaa. m"sca puna. h kadaapi na smari. syaami|" 13 anena ta. m niyama. m nuutana. m gaditvaa sa prathama. m niyama. m puraataniik. rtavaan; yacca puraatana. m jiir. naa nca jaata. m tasya lopo nika. to. abhavat|

< ibri.na.h 8 >