< ibri.na.h 6 >

1 vaya. m m. rtijanakakarmmabhyo mana. hparaavarttanam ii"svare vi"svaaso majjana"sik. sa. na. m hastaarpa. na. m m. rtalokaanaam utthaanam
Διό, ἀφέντες τὸν τῆς ἀρχῆς τοῦ Χριστοῦ λόγον, ἐπὶ τὴν τελειότητα φερώμεθα, μὴ πάλιν θεμέλιον καταβαλλόμενοι μετανοίας ἀπὸ νεκρῶν ἔργων, καὶ πίστεως ἐπὶ Θεόν,
2 anantakaalasthaayivicaaraaj naa caitai. h punarbhittimuula. m na sthaapayanta. h khrii. s.tavi. sayaka. m prathamopade"sa. m pa"scaatk. rtya siddhi. m yaavad agrasaraa bhavaama| (aiōnios g166)
βαπτισμῶν διδαχῆς, ἐπιθέσεώς τε χειρῶν, ἀναστάσεώς τε νεκρῶν, καὶ κρίματος αἰωνίου. (aiōnios g166)
3 ii"svarasyaanumatyaa ca tad asmaabhi. h kaari. syate|
Καὶ τοῦτο ποιήσομεν, ἐάνπερ ἐπιτρέπῃ ὁ Θεός.
4 ya ekak. rtvo diiptimayaa bhuutvaa svargiiyavararasam aasvaditavanta. h pavitrasyaatmano. a.m"sino jaataa
Ἀδύνατον γὰρ τοὺς ἅπαξ φωτισθέντας, γευσαμένους τε τῆς δωρεᾶς τῆς ἐπουρανίου, καὶ μετόχους γενηθέντας πνεύματος ἁγίου,
5 ii"svarasya suvaakya. m bhaavikaalasya "sakti ncaasvaditavanta"sca te bhra. s.tvaa yadi (aiōn g165)
καὶ καλὸν γευσαμένους Θεοῦ ῥῆμα, δυνάμεις τε μέλλοντος αἰῶνος, (aiōn g165)
6 svamanobhirii"svarasya putra. m puna. h kru"se ghnanti lajjaaspada. m kurvvate ca tarhi mana. hparaavarttanaaya punastaan naviiniikarttu. m ko. api na "saknoti|
καὶ παραπεσόντας, πάλιν ἀνακαινίζειν εἰς μετάνοιαν, ἀνασταυροῦντας ἑαυτοῖς τὸν υἱὸν τοῦ Θεοῦ καὶ παραδειγματίζοντας.
7 yato yaa bhuumi. h svopari bhuuya. h patita. m v. r.s. ti. m pivatii tatphalaadhikaari. naa. m nimittam i. s.taani "saakaadiinyutpaadayati saa ii"svaraad aa"si. sa. m praaptaa|
Γῆ γὰρ ἡ πιοῦσα τὸν ἐπ᾿ αὐτῆς πολλάκις ἐρχόμενον ὑετόν, καὶ τίκτουσα βοτάνην εὔθετον ἐκείνοις δι᾿ οὓς καὶ γεωργεῖται, μεταλαμβάνει εὐλογίας ἀπὸ τοῦ Θεοῦ·
8 kintu yaa bhuumi rgok. suraka. n.takav. rk. saan utpaadayati saa na graahyaa "saapaarhaa ca "se. se tasyaa daaho bhavi. syati|
ἐκφέρουσα δὲ ἀκάνθας καὶ τριβόλους, ἀδόκιμος καὶ κατάρας ἐγγύς, ἧς τὸ τέλος εἰς καῦσιν.
9 he priyatamaa. h, yadyapi vayam etaad. r"sa. m vaakya. m bhaa. saamahe tathaapi yuuya. m tata utk. r.s. taa. h paritraa. napathasya pathikaa"scaadhva iti vi"svasaama. h|
Πεπείσμεθα δὲ περὶ ὑμῶν, ἀγαπητοί, τὰ κρείττονα καὶ ἐχόμενα σωτηρίας, εἰ καὶ οὕτω λαλοῦμεν·
10 yato yu. smaabhi. h pavitralokaanaa. m ya upakaaro. akaari kriyate ca tene"svarasya naamne prakaa"sita. m prema "srama nca vismarttum ii"svaro. anyaayakaarii na bhavati|
οὐ γὰρ ἄδικος ὁ Θεὸς ἐπιλαθέσθαι τοῦ ἔργου ὑμῶν, καὶ τοῦ κόπου τῆς ἀγάπης ἧς ἐνεδείξασθε εἰς τὸ ὄνομα αὐτοῦ, διακονήσαντες τοῖς ἁγίοις καὶ διακονοῦντες.
11 apara. m yu. smaakam ekaiko jano yat pratyaa"saapuura. naartha. m "se. sa. m yaavat tameva yatna. m prakaa"sayedityaham icchaami|
Ἐπιθυμοῦμεν δὲ ἕκαστον ὑμῶν τὴν αὐτὴν ἐνδείκνυσθαι σπουδὴν πρὸς τὴν πληροφορίαν τῆς ἐλπίδος ἄχρι τέλους·
12 ata. h "sithilaa na bhavata kintu ye vi"svaasena sahi. s.nutayaa ca pratij naanaa. m phalaadhikaari. no jaataaste. saam anugaamino bhavata|
ἵνα μὴ νωθροὶ γένησθε, μιμηταὶ δὲ τῶν διὰ πίστεως καὶ μακροθυμίας κληρονομούντων τὰς ἐπαγγελίας.
13 ii"svaro yadaa ibraahiime pratyajaanaat tadaa "sre. s.thasya kasyaapyaparasya naamnaa "sapatha. m karttu. m naa"saknot, ato heto. h svanaamnaa "sapatha. m k. rtvaa tenokta. m yathaa,
Τῷ γὰρ Ἀβραὰμ ἐπαγγειλάμενος ὁ Θεός, ἐπεὶ κατ᾿ οὐδενὸς εἶχε μείζονος ὀμόσαι, ὤμοσε καθ᾿ ἑαυτοῦ,
14 "satyam aha. m tvaam aa"si. sa. m gadi. syaami tavaanvaya. m varddhayi. syaami ca|"
λέγων, Ἦ μὴν εὐλογῶν εὐλογήσω σε, καὶ πληθύνων πληθυνῶ σε.
15 anena prakaare. na sa sahi. s.nutaa. m vidhaaya tasyaa. h pratyaa"saayaa. h phala. m labdhavaan|
Καὶ οὕτω μακροθυμήσας ἐπέτυχε τῆς ἐπαγγελίας.
16 atha maanavaa. h "sre. s.thasya kasyacit naamnaa "sapante, "sapatha"sca pramaa. naartha. m te. saa. m sarvvavivaadaantako bhavati|
Ἄνθρωποι μὲν γὰρ κατὰ τοῦ μείζονος ὀμνύουσι, καὶ πάσης αὐτοῖς ἀντιλογίας πέρας εἰς βεβαίωσιν ὁ ὅρκος.
17 ityasmin ii"svara. h pratij naayaa. h phalaadhikaari. na. h sviiyamantra. naayaa amoghataa. m baahulyato dar"sayitumicchan "sapathena svapratij naa. m sthiriik. rtavaan|
Ἐν ᾧ περισσότερον βουλόμενος ὁ Θεὸς ἐπιδεῖξαι τοῖς κληρονόμοις τῆς ἐπαγγελίας τὸ ἀμετάθετον τῆς βουλῆς αὐτοῦ, ἐμεσίτευσεν ὅρκῳ,
18 ataeva yasmin an. rtakathanam ii"svarasya na saadhya. m taad. r"senaacalena vi. sayadvayena sammukhastharak. saasthalasya praaptaye palaayitaanaam asmaaka. m sud. r.dhaa saantvanaa jaayate|
ἵνα διὰ δύο πραγμάτων ἀμεταθέτων, ἐν οἷς ἀδύνατον ψεύσασθαι Θεόν, ἰσχυρὰν παράκλησιν ἔχωμεν οἱ καταφυγόντες κρατῆσαι τῆς προκειμένης ἐλπίδος·
19 saa pratyaa"saasmaaka. m manonaukaayaa acalo la"ngaro bhuutvaa vicchedakavastrasyaabhyantara. m pravi. s.taa|
ἣν ὡς ἄγκυραν ἔχομεν τῆς ψυχῆς ἀσφαλῆ τε καὶ βεβαίαν, καὶ εἰσερχομένην εἰς τὸ ἐσώτερον τοῦ καταπετάσματος·
20 tatraivaasmaakam agrasaro yii"su. h pravi"sya malkii. sedaka. h "sre. nyaa. m nityasthaayii yaajako. abhavat| (aiōn g165)
ὅπου πρόδρομος ὑπὲρ ἡμῶν εἰσῆλθεν Ἰησοῦς, κατὰ τὴν τάξιν Μελχισεδὲκ ἀρχιερεὺς γενόμενος εἰς τὸν αἰῶνα. (aiōn g165)

< ibri.na.h 6 >