< ibri.na.h 6 >

1 vaya. m m. rtijanakakarmmabhyo mana. hparaavarttanam ii"svare vi"svaaso majjana"sik. sa. na. m hastaarpa. na. m m. rtalokaanaam utthaanam 2 anantakaalasthaayivicaaraaj naa caitai. h punarbhittimuula. m na sthaapayanta. h khrii. s.tavi. sayaka. m prathamopade"sa. m pa"scaatk. rtya siddhi. m yaavad agrasaraa bhavaama| (aiōnios g166) 3 ii"svarasyaanumatyaa ca tad asmaabhi. h kaari. syate| 4 ya ekak. rtvo diiptimayaa bhuutvaa svargiiyavararasam aasvaditavanta. h pavitrasyaatmano. a.m"sino jaataa 5 ii"svarasya suvaakya. m bhaavikaalasya "sakti ncaasvaditavanta"sca te bhra. s.tvaa yadi (aiōn g165) 6 svamanobhirii"svarasya putra. m puna. h kru"se ghnanti lajjaaspada. m kurvvate ca tarhi mana. hparaavarttanaaya punastaan naviiniikarttu. m ko. api na "saknoti| 7 yato yaa bhuumi. h svopari bhuuya. h patita. m v. r.s. ti. m pivatii tatphalaadhikaari. naa. m nimittam i. s.taani "saakaadiinyutpaadayati saa ii"svaraad aa"si. sa. m praaptaa| 8 kintu yaa bhuumi rgok. suraka. n.takav. rk. saan utpaadayati saa na graahyaa "saapaarhaa ca "se. se tasyaa daaho bhavi. syati| 9 he priyatamaa. h, yadyapi vayam etaad. r"sa. m vaakya. m bhaa. saamahe tathaapi yuuya. m tata utk. r.s. taa. h paritraa. napathasya pathikaa"scaadhva iti vi"svasaama. h| 10 yato yu. smaabhi. h pavitralokaanaa. m ya upakaaro. akaari kriyate ca tene"svarasya naamne prakaa"sita. m prema "srama nca vismarttum ii"svaro. anyaayakaarii na bhavati| 11 apara. m yu. smaakam ekaiko jano yat pratyaa"saapuura. naartha. m "se. sa. m yaavat tameva yatna. m prakaa"sayedityaham icchaami| 12 ata. h "sithilaa na bhavata kintu ye vi"svaasena sahi. s.nutayaa ca pratij naanaa. m phalaadhikaari. no jaataaste. saam anugaamino bhavata| 13 ii"svaro yadaa ibraahiime pratyajaanaat tadaa "sre. s.thasya kasyaapyaparasya naamnaa "sapatha. m karttu. m naa"saknot, ato heto. h svanaamnaa "sapatha. m k. rtvaa tenokta. m yathaa, 14 "satyam aha. m tvaam aa"si. sa. m gadi. syaami tavaanvaya. m varddhayi. syaami ca|" 15 anena prakaare. na sa sahi. s.nutaa. m vidhaaya tasyaa. h pratyaa"saayaa. h phala. m labdhavaan| 16 atha maanavaa. h "sre. s.thasya kasyacit naamnaa "sapante, "sapatha"sca pramaa. naartha. m te. saa. m sarvvavivaadaantako bhavati| 17 ityasmin ii"svara. h pratij naayaa. h phalaadhikaari. na. h sviiyamantra. naayaa amoghataa. m baahulyato dar"sayitumicchan "sapathena svapratij naa. m sthiriik. rtavaan| 18 ataeva yasmin an. rtakathanam ii"svarasya na saadhya. m taad. r"senaacalena vi. sayadvayena sammukhastharak. saasthalasya praaptaye palaayitaanaam asmaaka. m sud. r.dhaa saantvanaa jaayate| 19 saa pratyaa"saasmaaka. m manonaukaayaa acalo la"ngaro bhuutvaa vicchedakavastrasyaabhyantara. m pravi. s.taa| 20 tatraivaasmaakam agrasaro yii"su. h pravi"sya malkii. sedaka. h "sre. nyaa. m nityasthaayii yaajako. abhavat| (aiōn g165)

< ibri.na.h 6 >