< ibri.na.h 11 >

1 vi"svaasa aa"sa. msitaanaa. m ni"scaya. h, ad. r"syaanaa. m vi. sayaa. naa. m dar"sana. m bhavati| 2 tena vi"svaasena praa nco lokaa. h praamaa. nya. m praaptavanta. h| 3 aparam ii"svarasya vaakyena jagantyas. rjyanta, d. r.s. tavastuuni ca pratyak. savastubhyo nodapadyantaitad vaya. m vi"svaasena budhyaamahe| (aiōn g165) 4 vi"svaasena haabil ii"svaramuddi"sya kaabila. h "sre. s.tha. m balidaana. m k. rtavaan tasmaacce"svare. na tasya daanaanyadhi pramaa. ne datte sa dhaarmmika ityasya pramaa. na. m labdhavaan tena vi"svaasena ca sa m. rta. h san adyaapi bhaa. sate| 5 vi"svaasena hanok yathaa m. rtyu. m na pa"syet tathaa lokaantara. m niita. h, tasyodde"sa"sca kenaapi na praapi yata ii"svarasta. m lokaantara. m niitavaan, tatpramaa. namida. m tasya lokaantariikara. naat puurvva. m sa ii"svaraaya rocitavaan iti pramaa. na. m praaptavaan| 6 kintu vi"svaasa. m vinaa ko. apii"svaraaya rocitu. m na "saknoti yata ii"svaro. asti svaanve. silokebhya. h puraskaara. m dadaati cetikathaayaam ii"svara"sara. naagatai rvi"svasitavya. m| 7 apara. m tadaanii. m yaanyad. r"syaanyaasan taanii"svare. naadi. s.ta. h san noho vi"svaasena bhiitvaa svaparijanaanaa. m rak. saartha. m pota. m nirmmitavaan tena ca jagajjanaanaa. m do. saan dar"sitavaan vi"svaasaat labhyasya pu. nyasyaadhikaarii babhuuva ca| 8 vi"svaasenebraahiim aahuuta. h san aaj naa. m g. rhiitvaa yasya sthaanasyaadhikaarastena praaptavyastat sthaana. m prasthitavaan kintu prasthaanasamaye kka yaamiiti naajaanaat| 9 vi"svaasena sa pratij naate de"se parade"savat pravasan tasyaa. h pratij naayaa. h samaanaa. m"sibhyaam ishaakaa yaakuubaa ca saha duu. syavaasyabhavat| 10 yasmaat sa ii"svare. na nirmmita. m sthaapita nca bhittimuulayukta. m nagara. m pratyaik. sata| 11 apara nca vi"svaasena saaraa vayotikraantaa santyapi garbhadhaara. naaya "sakti. m praapya putravatyabhavat, yata. h saa pratij naakaari. na. m vi"svaasyam amanyata| 12 tato heto rm. rtakalpaad ekasmaat janaad aakaa"siiyanak. satraa. niiva ga. nanaatiitaa. h samudratiirasthasikataa iva caasa. mkhyaa lokaa utpedire| 13 ete sarvve pratij naayaa. h phalaanyapraapya kevala. m duuraat taani niriik. sya vanditvaa ca, p. rthivyaa. m vaya. m vide"sina. h pravaasina"scaasmaha iti sviik. rtya vi"svaasena praa. naan tatyaju. h| 14 ye tu janaa ittha. m kathayanti tai. h pait. rkade"so. asmaabhiranvi. syata iti prakaa"syate| 15 te yasmaad de"saat nirgataasta. m yadyasmari. syan tarhi paraavarttanaaya samayam alapsyanta| 16 kintu te sarvvotk. r.s. tam arthata. h svargiiya. m de"sam aakaa"nk. santi tasmaad ii"svarastaanadhi na lajjamaanaste. saam ii"svara iti naama g. rhiitavaan yata. h sa te. saa. m k. rte nagarameka. m sa. msthaapitavaan| 17 aparam ibraahiima. h pariik. saayaa. m jaataayaa. m sa vi"svaaseneshaakam utsasarja, 18 vastuta ishaaki tava va. m"so vikhyaasyata iti vaag yamadhi kathitaa tam advitiiya. m putra. m pratij naapraapta. h sa utsasarja| 19 yata ii"svaro m. rtaanapyutthaapayitu. m "saknotiiti sa mene tasmaat sa upamaaruupa. m ta. m lebhe| 20 aparam ishaak vi"svaasena yaakuub e. saave ca bhaavivi. sayaanadhyaa"si. sa. m dadau| 21 apara. m yaakuub mara. nakaale vi"svaasena yuu. sapha. h putrayorekaikasmai janaayaa"si. sa. m dadau ya. s.tyaa agrabhaage samaalambya pra. nanaama ca| 22 apara. m yuu. saph caramakaale vi"svaasenesraayelva. m"siiyaanaa. m misarade"saad bahirgamanasya vaaca. m jagaada nijaasthiini caadhi samaadide"sa| 23 navajaato muusaa"sca vi"svaasaat traan maasaan svapit. rbhyaam agopyata yatastau sva"si"su. m paramasundara. m d. r.s. tavantau raajaaj naa nca na "sa"nkitavantau| 24 apara. m vaya. hpraapto muusaa vi"svaasaat phirau. no dauhitra iti naama naa"ngiicakaara| 25 yata. h sa k. sa. nikaat paapajasukhabhogaad ii"svarasya prajaabhi. h saarddha. m du. hkhabhoga. m vavre| 26 tathaa misarade"siiyanidhibhya. h khrii. s.tanimittaa. m nindaa. m mahatii. m sampatti. m mene yato heto. h sa puraskaaradaanam apaik. sata| 27 apara. m sa vi"svaasena raaj na. h krodhaat na bhiitvaa misarade"sa. m paritatyaaja, yatastenaad. r"sya. m viik. samaa. neneva dhairyyam aalambi| 28 apara. m prathamajaataanaa. m hantaa yat sviiyalokaan na sp. r"set tadartha. m sa vi"svaasena nistaaraparvviiyabalicchedana. m rudhirasecana ncaanu. s.thitaavaan| 29 apara. m te vi"svaasaat sthaleneva suuphsaagare. na jagmu. h kintu misriiyalokaastat karttum upakramya toye. su mamajju. h| 30 apara nca vi"svaasaat tai. h saptaaha. m yaavad yiriiho. h praaciirasya pradak. si. ne k. rte tat nipapaata| 31 vi"svaasaad raahabnaamikaa ve"syaapi priityaa caaraan anug. rhyaavi"svaasibhi. h saarddha. m na vinanaa"sa| 32 adhika. m ki. m kathayi. syaami? gidiyono baaraka. h "sim"sono yiptaho daayuud "simuuyelo bhavi. syadvaadina"scaite. saa. m v. rttaantakathanaaya mama samayaabhaavo bhavi. syati| 33 vi"svaasaat te raajyaani va"siik. rtavanto dharmmakarmmaa. ni saadhitavanta. h pratij naanaa. m phala. m labdhavanta. h si. mhaanaa. m mukhaani ruddhavanto 34 vahnerdaaha. m nirvvaapitavanta. h kha"ngadhaaraad rak. saa. m praaptavanto daurbbalye sabaliik. rtaa yuddhe paraakrami. no jaataa. h pare. saa. m sainyaani davayitavanta"sca| 35 yo. sita. h punarutthaanena m. rtaan aatmajaan lebhire, apare ca "sre. s.thotthaanasya praapteraa"sayaa rak. saam ag. rhiitvaa taa. danena m. rtavanta. h| 36 apare tiraskaarai. h ka"saabhi rbandhanai. h kaarayaa ca pariik. sitaa. h| 37 bahava"sca prastaraaghaatai rhataa. h karapatrai rvaa vidiir. naa yantrai rvaa kli. s.taa. h kha"ngadhaarai rvaa vyaapaaditaa. h| te me. saa. naa. m chaagaanaa. m vaa carmmaa. ni paridhaaya diinaa. h pii. ditaa du. hkhaarttaa"scaabhraamyan| 38 sa. msaaro ye. saam ayogyaste nirjanasthaane. su parvvate. su gahvare. su p. rthivyaa"schidre. su ca paryya. tan| 39 etai. h sarvvai rvi"svaasaat pramaa. na. m praapi kintu pratij naayaa. h phala. m na praapi| 40 yataste yathaasmaan vinaa siddhaa na bhaveyustathaive"svare. naasmaaka. m k. rte "sre. s.thatara. m kimapi nirdidi"se|

< ibri.na.h 11 >