< iphi.si.na.h 5 >

1 ato yuuya. m priyabaalakaa ive"svarasyaanukaari. no bhavata,
Итак, подражайте Богу, как чада возлюбленные,
2 khrii. s.ta iva premaacaara. m kuruta ca, yata. h so. asmaasu prema k. rtavaan asmaaka. m vinimayena caatmanivedana. m k. rtvaa graahyasugandhaarthakam upahaara. m bali nce"svaraaca dattavaan|
и живите в любви, как и Христос возлюбил нас и предал Себя за нас в приношение и жертву Богу, в благоухание приятное.
3 kintu ve"syaagamana. m sarvvavidhaa"saucakriyaa lobha"scaite. saam uccaara. namapi yu. smaaka. m madhye na bhavatu, etadeva pavitralokaanaam ucita. m|
А блуд, и всякая нечистота, и любостяжание не должны даже именоваться у вас, как прилично святым.
4 apara. m kutsitaalaapa. h pralaapa. h "sle. sokti"sca na bhavatu yata etaanyanucitaani kintvii"svarasya dhanyavaado bhavatu|
Также сквернословие, и пустословие, и смехотворство не приличны вам, а, напротив, благодарение;
5 ve"syaagaamya"saucaacaarii devapuujaka iva ga. nyo lobhii caite. saa. m ko. si khrii. s.tasya raajye. arthata ii"svarasya raajye kamapyadhikaara. m na praapsyatiiti yu. smaabhi. h samyak j naayataa. m|
ибо знайте, что никакой блудник, или нечистый, или любостяжатель, который есть идолослужитель, не имеет наследия в Царстве Христа и Бога.
6 anarthakavaakyena ko. api yu. smaan na va ncayatu yatastaad. rgaacaarahetoranaaj naagraahi. su loke. svii"svarasya kopo varttate|
Никто да не обольщает вас пустыми словами, ибо за это приходит гнев Божий на сынов противления;
7 tasmaad yuuya. m tai. h sahabhaagino na bhavata|
итак, не будьте сообщниками их.
8 puurvva. m yuuyam andhakaarasvaruupaa aadhva. m kintvidaanii. m prabhunaa diiptisvaruupaa bhavatha tasmaad diipte. h santaanaa iva samaacarata|
Вы были некогда тьма, а теперь - свет в Господе: поступайте, как чада света,
9 diipte ryat phala. m tat sarvvavidhahitai. sitaayaa. m dharmme satyaalaape ca prakaa"sate|
потому что плод Духа состоит во всякой благости, праведности и истине.
10 prabhave yad rocate tat pariik. sadhva. m|
Испытывайте, что благоугодно Богу,
11 yuuya. m timirasya viphalakarmma. naam a. m"sino na bhuutvaa te. saa. m do. sitva. m prakaa"sayata|
и не участвуйте в бесплодных делах тьмы, но и обличайте.
12 yataste lokaa rahami yad yad aacaranti taduccaara. nam api lajjaajanaka. m|
Ибо о том, что они делают тайно, стыдно и говорить.
13 yato diiptyaa yad yat prakaa"syate tat tayaa cakaasyate yacca cakaasti tad diiptisvaruupa. m bhavati|
Все же обнаруживаемое делается явным от света, ибо все, делающееся явным, свет есть.
14 etatkaara. naad uktam aaste, "he nidrita prabudhyasva m. rtebhya"scotthiti. m kuru| tatk. rte suuryyavat khrii. s.ta. h svaya. m tvaa. m dyotayi. syati|"
Посему сказано: “встань, спящий, и воскресни из мертвых, и осветит тебя Христос”.
15 ata. h saavadhaanaa bhavata, aj naanaa iva maacarata kintu j naanina iva satarkam aacarata|
Итак, смотрите, поступайте осторожно, не как неразумные, но как мудрые,
16 samaya. m bahumuulya. m ga. nayadhva. m yata. h kaalaa abhadraa. h|
дорожа временем, потому что дни лукавы.
17 tasmaad yuuyam aj naanaa na bhavata kintu prabhorabhimata. m ki. m tadavagataa bhavata|
Итак, не будьте нерассудительны, но познавайте, что есть воля Божия.
18 sarvvanaa"sajanakena suraapaanena mattaa maa bhavata kintvaatmanaa puuryyadhva. m|
И не упивайтесь вином, от которого бывает распутство; но исполняйтесь Духом,
19 apara. m giitai rgaanai. h paaramaarthikakiirttanai"sca parasparam aalapanto manasaa saarddha. m prabhum uddi"sya gaayata vaadayata ca|
назидая самих себя псалмами, и славословиями, и песнопениями духовными, поя и воспевая в сердцах ваших Господу,
20 sarvvadaa sarvvavi. saye. asmatprabho yii"so. h khrii. s.tasya naamnaa taatam ii"svara. m dhanya. m vadata|
благодаря всегда за все Бога и Отца, во имя Господа нашего Иисуса Христа,
21 yuuyam ii"svaraad bhiitaa. h santa anye. apare. saa. m va"siibhuutaa bhavata|
повинуясь друг другу в страхе Божием.
22 he yo. sita. h, yuuya. m yathaa prabhostathaa svasvasvaamino va"sa"ngataa bhavata|
Жены, повинуйтесь своим мужьям, как Господу,
23 yata. h khrii. s.to yadvat samite rmuurddhaa "sariirasya traataa ca bhavati tadvat svaamii yo. sito muurddhaa|
потому что муж есть Глава жены, как и Христос Глава Церкви, и Он же Спаситель тела.
24 ata. h samiti ryadvat khrii. s.tasya va"siibhuutaa tadvad yo. sidbhirapi svasvasvaamino va"sataa sviikarttavyaa|
Но как Церковь повинуется Христу, так и жены своим мужьям во всем.
25 apara nca he puru. saa. h, yuuya. m khrii. s.ta iva svasvayo. sitsu priiyadhva. m|
Мужья, любите своих жен, как и Христос возлюбил Церковь и предал Себя за нее,
26 sa khrii. s.to. api samitau priitavaan tasyaa. h k. rte ca svapraa. naan tyaktavaan yata. h sa vaakye jalamajjanena taa. m pari. sk. rtya paavayitum
чтобы освятить ее, очистив банею водною посредством слова;
27 apara. m tilakavalyaadivihiinaa. m pavitraa. m ni. skala"nkaa nca taa. m samiti. m tejasvinii. m k. rtvaa svahaste samarpayitu ncaabhila. sitavaan|
чтобы представить ее Себе славною Церковью, не имеющею пятна, или порока, или чего-либо подобного, но дабы она была свята и непорочна.
28 tasmaat svatanuvat svayo. siti premakara. na. m puru. sasyocita. m, yena svayo. siti prema kriyate tenaatmaprema kriyate|
Так должны мужья любить своих жен, как свои тела: любящий свою жену любит самого себя.
29 ko. api kadaapi na svakiiyaa. m tanum. rtiiyitavaan kintu sarvve taa. m vibhrati pu. s.nanti ca| khrii. s.to. api samiti. m prati tadeva karoti,
Ибо никто никогда не имел ненависти к своей плоти, но питает и греет ее, как и Господь Церковь,
30 yato vaya. m tasya "sariirasyaa"ngaani maa. msaasthiini ca bhavaama. h|
потому что мы члены тела Его, от плоти Его и от костей Его.
31 etadartha. m maanava. h svamaataapitaro parityajya svabhaaryyaayaam aasa. mk. syati tau dvau janaavekaa"ngau bhavi. syata. h|
Посему оставит человек отца своего и мать и прилепится к жене своей, и будут двое одна плоть.
32 etanniguu. dhavaakya. m gurutara. m mayaa ca khrii. s.tasamitii adhi tad ucyate|
Тайна сия велика; я говорю по отношению ко Христу и к Церкви.
33 ataeva yu. smaakam ekaiko jana aatmavat svayo. siti priiyataa. m bhaaryyaapi svaamina. m samaadarttu. m yatataa. m|
Так каждый из вас да любит свою жену, как самого себя; а жена да боится своего мужа.

< iphi.si.na.h 5 >