< preritaa.h 8 >

1 tasya hatyaakara. na. m "saulopi samamanyata| tasmin samaye yiruu"saalamnagarasthaa. m ma. n.dalii. m prati mahaataa. danaayaa. m jaataayaa. m preritalokaan hitvaa sarvve. apare yihuudaa"somiro. nade"sayo rnaanaasthaane vikiir. naa. h santo gataa. h| 2 anyacca bhaktalokaasta. m stiphaana. m "sma"saane sthaapayitvaa bahu vyalapan| 3 kintu "saulo g. rhe g. rhe bhramitvaa striya. h puru. saa. m"sca dh. rtvaa kaaraayaa. m baddhvaa ma. n.dalyaa mahotpaata. m k. rtavaan| 4 anyacca ye vikiir. naa abhavan te sarvvatra bhramitvaa susa. mvaada. m praacaarayan| 5 tadaa philipa. h "somiro. nnagara. m gatvaa khrii. s.taakhyaana. m praacaarayat; 6 tato. a"suci-bh. rtagrastalokebhyo bhuutaa"sciitk. rtyaagacchan tathaa bahava. h pak. saaghaatina. h kha njaa lokaa"sca svasthaa abhavan| 7 tasmaat laakaa iid. r"sa. m tasyaa"scaryya. m karmma vilokya ni"samya ca sarvva ekacittiibhuuya tenoktaakhyaane manaa. msi nyadadhu. h| 8 tasminnagare mahaananda"scaabhavat| 9 tata. h puurvva. m tasminnagare "simonnaamaa ka"scijjano bahvii rmaayaakriyaa. h k. rtvaa sva. m ka ncana mahaapuru. sa. m procya "somiro. niiyaanaa. m moha. m janayaamaasa| 10 tasmaat sa maanu. sa ii"svarasya mahaa"saktisvaruupa ityuktvaa baalav. rddhavanitaa. h sarvve laakaastasmin manaa. msi nyadadhu. h| 11 sa bahukaalaan maayaavikriyayaa sarvvaan atiiva mohayaa ncakaara, tasmaat te ta. m menire| 12 kintvii"svarasya raajyasya yii"sukhrii. s.tasya naamna"scaakhyaanapracaari. na. h philipasya kathaayaa. m vi"svasya te. saa. m striipuru. sobhayalokaa majjitaa abhavan| 13 "se. se sa "simonapi svaya. m pratyait tato majjita. h san philipena k. rtaam aa"scaryyakriyaa. m lak. sa. na nca vilokyaasambhava. m manyamaanastena saha sthitavaan| 14 ittha. m "somiro. nde"siiyalokaa ii"svarasya kathaam ag. rhlan iti vaarttaa. m yiruu"saalamnagarasthapreritaa. h praapya pitara. m yohana nca te. saa. m nika. te pre. sitavanta. h| 15 tatastau tat sthaanam upasthaaya lokaa yathaa pavitram aatmaana. m praapnuvanti tadartha. m praarthayetaa. m| 16 yataste puraa kevalaprabhuyii"so rnaamnaa majjitamaatraa abhavan, na tu te. saa. m madhye kamapi prati pavitrasyaatmana aavirbhaavo jaata. h| 17 kintu preritaabhyaa. m te. saa. m gaatre. su kare. svarpite. su satsu te pavitram aatmaanam praapnuvan| 18 ittha. m lokaanaa. m gaatre. su preritayo. h karaarpa. nena taan pavitram aatmaana. m praaptaan d. r.s. tvaa sa "simon tayo. h samiipe mudraa aaniiya kathitavaan; 19 aha. m yasya gaatre hastam arpayi. syaami tasyaapi yathettha. m pavitraatmapraapti rbhavati taad. r"sii. m "sakti. m mahya. m datta. m| 20 kintu pitarasta. m pratyavadat tava mudraastvayaa vina"syantu yata ii"svarasya daana. m mudraabhi. h kriiyate tvamittha. m buddhavaan; 21 ii"svaraaya taavanta. hkara. na. m sarala. m nahi, tasmaad atra tavaa. m"so. adhikaara"sca kopi naasti| 22 ata etatpaapaheto. h khedaanvita. h san kenaapi prakaare. na tava manasa etasyaa. h kukalpanaayaa. h k. samaa bhavati, etadartham ii"svare praarthanaa. m kuru; 23 yatastva. m tiktapitte paapasya bandhane ca yadasi tanmayaa buddham| 24 tadaa "simon akathayat tarhi yuvaabhyaamuditaa kathaa mayi yathaa na phalati tadartha. m yuvaa. m mannimitta. m prabhau praarthanaa. m kuruta. m| 25 anena prakaare. na tau saak. sya. m dattvaa prabho. h kathaa. m pracaarayantau "somiro. niiyaanaam anekagraame. su susa. mvaada nca pracaarayantau yiruu"saalamnagara. m paraav. rtya gatau| 26 tata. h param ii"svarasya duuta. h philipam ityaadi"sat, tvamutthaaya dak. si. nasyaa. m di"si yo maargo praantarasya madhyena yiruu"saalamo. asaanagara. m yaati ta. m maarga. m gaccha| 27 tata. h sa utthaaya gatavaan; tadaa kandaakiinaamna. h kuu"slokaanaa. m raaj nyaa. h sarvvasampatteradhii"sa. h kuu"sade"siiya eka. h.sa. n.do bhajanaartha. m yiruu"saalamnagaram aagatya 28 punarapi rathamaaruhya yi"sayiyanaamno bhavi. syadvaadino grantha. m pa. than pratyaagacchati| 29 etasmin samaye aatmaa philipam avadat, tvam rathasya samiipa. m gatvaa tena saarddha. m mila| 30 tasmaat sa dhaavan tasya sannidhaavupasthaaya tena pa. thyamaana. m yi"sayiyathavi. syadvaadino vaakya. m "srutvaa p. r.s. tavaan yat pa. thasi tat ki. m budhyase? 31 tata. h sa kathitavaan kenacinna bodhitoha. m katha. m budhyeya? tata. h sa philipa. m rathamaaro. dhu. m svena saarddham upave. s.tu nca nyavedayat| 32 sa "saastrasyetadvaakya. m pa. thitavaan yathaa, samaaniiyata ghaataaya sa yathaa me. sa"saavaka. h| lomacchedakasaak. saacca me. sa"sca niiravo yathaa| aabadhya vadana. m sviiya. m tathaa sa samati. s.thata| 33 anyaayena vicaare. na sa ucchinno. abhavat tadaa| tatkaaliinamanu. syaan ko jano var. nayitu. m k. sama. h| yato jiivann. r.naa. m de"saat sa ucchinno. abhavat dhruva. m| 34 anantara. m sa philipam avadat nivedayaami, bhavi. syadvaadii yaamimaa. m kathaa. m kathayaamaasa sa ki. m svasmin vaa kasmi. m"scid anyasmin? 35 tata. h philipastatprakara. nam aarabhya yii"sorupaakhyaana. m tasyaagre praastaut| 36 ittha. m maarge. na gacchantau jalaa"sayasya samiipa upasthitau; tadaa kliibo. avaadiit pa"syaatra sthaane jalamaaste mama majjane kaa baadhaa? 37 tata. h philipa uttara. m vyaaharat svaanta. hkara. nena saaka. m yadi pratye. si tarhi baadhaa naasti| tata. h sa kathitavaan yii"sukhrii. s.ta ii"svarasya putra ityaha. m pratyemi| 38 tadaa ratha. m sthagita. m karttum aadi. s.te philipakliibau dvau jalam avaaruhataa. m; tadaa philipastam majjayaamaasa| 39 tatpa"scaat jalamadhyaad utthitayo. h sato. h parame"svarasyaatmaa philipa. m h. rtvaa niitavaan, tasmaat kliiba. h punasta. m na d. r.s. tavaan tathaapi h. r.s. tacitta. h san svamaarge. na gatavaan| 40 philipa"scaasdodnagaram upasthaaya tasmaat kaisariyaanagara upasthitikaalaparyyanata. m sarvvasminnagare susa. mvaada. m pracaarayan gatavaan|

< preritaa.h 8 >