< preritaa.h 27 >

1 jalapathenaasmaakam itoliyaade"sa. m prati yaatraayaa. m ni"scitaayaa. m satyaa. m te yuuliyanaamno mahaaraajasya sa. mghaataantargatasya senaapate. h samiipe paula. m tadanyaan katinayajanaa. m"sca samaarpayan| 2 vayam aadraamuttiiya. m potamekam aaruhya aa"siyaade"sasya ta. tasamiipena yaatu. m mati. m k. rtvaa la"ngaram utthaapya potam amocayaama; maakidaniyaade"sasthathi. salaniikiinivaasyaaristaarkhanaamaa ka"scid jano. asmaabhi. h saarddham aasiit| 3 parasmin divase. asmaabhi. h siidonnagare pote laagite tatra yuuliya. h senaapati. h paula. m prati saujanya. m pradarthya saantvanaartha. m bandhubaandhavaan upayaatum anujaj nau| 4 tasmaat pote mocite sati sammukhavaayo. h sambhavaad vaya. m kupropadviipasya tiirasamiipena gatavanta. h| 5 kilikiyaayaa. h paamphuuliyaayaa"sca samudrasya paara. m gatvaa luukiyaade"saantargata. m muraanagaram upaati. s.thaama| 6 tatsthaanaad itaaliyaade"sa. m gacchati ya. h sikandariyaanagarasya potasta. m tatra praapya "satasenaapatista. m potam asmaan aarohayat| 7 tata. h para. m bahuuni dinaani "sanai. h "sanai. h rgatvaa kniidapaar"svopasthti. h puurvva. m pratikuulena pavanena vaya. m salmonyaa. h sammukham upasthaaya kriityupadviipasya tiirasamiipena gatavanta. h| 8 ka. s.tena tamuttiiryya laaseyaanagarasyaadha. h sundaranaamaka. m khaatam upaati. s.thaama| 9 ittha. m bahutitha. h kaalo yaapita upavaasadina ncaatiita. m, tatkaara. naat nauvartmani bhaya"nkare sati paulo vinayena kathitavaan, 10 he mahecchaa aha. m ni"scaya. m jaanaami yaatraayaamasyaam asmaaka. m kle"saa bahuunaamapacayaa"sca bhavi. syanti, te kevala. m potasaamagryoriti nahi, kintvasmaaka. m praa. naanaamapi| 11 tadaa "satasenaapati. h pauloktavaakyatopi kar. nadhaarasya potava. nija"sca vaakya. m bahuma. msta| 12 tat khaata. m "siitakaale vaasaarhasthaana. m na tasmaad avaaciipratiicordi"so. h kriityaa. h phainiikiyakhaata. m yaatu. m yadi "saknuvantastarhi tatra "siitakaala. m yaapayitu. m praaye. na sarvve mantrayaamaasu. h| 13 tata. h para. m dak. si. navaayu rmanda. m vahatiiti vilokya nijaabhipraayasya siddhe. h suyogo bhavatiiti buddhvaa pota. m mocayitvaa kriityupadviipasya tiirasamiipena calitavanta. h| 14 kintvalpak. sa. naat parameva urakludonnaamaa pratikuula. h praca. n.do vaayu rvahan pote. alagiit 15 tasyaabhimukha. m gantum potasyaa"saktatvaad vaya. m vaayunaa svaya. m niitaa. h| 16 anantara. m klaudiinaamna upadviipasya kuulasamiipena pota. m gamayitvaa bahunaa ka. s.tena k. sudranaavam arak. saama| 17 te taamaaruhya rajjcaa potasyaadhobhaagam abadhnan tadanantara. m cet poto saikate lagatiiti bhayaad vaatavasanaanyamocayan tata. h poto vaayunaa caalita. h| 18 kintu krama"so vaayo. h prabalatvaat poto dolaayamaano. abhavat parasmin divase potasthaani katipayaani dravyaa. ni toye nik. siptaani| 19 t. rtiiyadivase vaya. m svahastai. h potasajjanadravyaa. ni nik. siptavanta. h| 20 tato bahudinaani yaavat suuryyanak. satraadiini samaacchannaani tato. atiiva vaatyaagamaad asmaaka. m praa. narak. saayaa. h kaapi pratyaa"saa naati. s.that| 21 bahudine. su lokairanaahaare. na yaapite. su sarvve. saa. m saak. sat paulasti. s.than akathayat, he mahecchaa. h kriityupadviipaat pota. m na mocayitum aha. m puurvva. m yad avada. m tadgraha. na. m yu. smaakam ucitam aasiit tathaa k. rte yu. smaakam e. saa vipad e. so. apacaya"sca naagha. ti. syetaam| 22 kintu saamprata. m yu. smaan viniiya braviimyaha. m, yuuya. m na k. subhyata yu. smaakam ekasyaapi praa. nino haani rna bhavi. syati, kevalasya potasya haani rbhavi. syati| 23 yato yasye"svarasya loko. aha. m ya ncaaha. m paricaraami tadiiya eko duuto hyo raatrau mamaantike ti. s.than kathitavaan, 24 he paula maa bhai. sii. h kaisarasya sammukhe tvayopasthaatavya. m; tavaitaan sa"ngino lokaan ii"svarastubhya. m dattavaan| 25 ataeva he mahecchaa yuuya. m sthiramanaso bhavata mahya. m yaa kathaakathi saava"sya. m gha. ti. syate mamaitaad. r"sii vi"svaasa ii"svare vidyate, 26 kintu kasyacid upadviipasyopari patitavyam asmaabhi. h| 27 tata. h param aadriyaasamudre potastathaiva dolaayamaana. h san itastato gacchan caturda"sadivasasya raatre rdvitiiyapraharasamaye kasyacit sthalasya samiipamupati. s.thatiiti potiiyalokaa anvamanyanta| 28 tataste jala. m parimaaya tatra vi. m"sati rvyaamaa jalaaniiti j naatavanta. h| ki ncidduura. m gatvaa punarapi jala. m parimitavanta. h| tatra pa ncada"sa vyaamaa jalaani d. r.s. tvaa 29 cet paa. saa. ne lagatiiti bhayaat potasya pa"scaadbhaagata"scaturo la"ngaraan nik. sipya divaakaram apek. sya sarvve sthitavanta. h| 30 kintu potiiyalokaa. h potaagrabhaage la"ngaranik. sepa. m chala. m k. rtvaa jaladhau k. sudranaavam avarohya palaayitum ace. s.tanta| 31 tata. h paula. h senaapataye sainyaga. naaya ca kathitavaan, ete yadi potamadhye na ti. s.thanti tarhi yu. smaaka. m rak. sa. na. m na "sakya. m| 32 tadaa senaaga. no rajjuun chitvaa naava. m jale patitum adadaat| 33 prabhaatasamaye paula. h sarvvaan janaan bhojanaartha. m praarthya vyaaharat, adya caturda"sadinaani yaavad yuuyam apek. samaanaa anaahaaraa. h kaalam ayaapayata kimapi naabhu. mgdha. m| 34 ato vinaye. aha. m bhak. sya. m bhujyataa. m tato yu. smaaka. m ma"ngala. m bhavi. syati, yu. smaaka. m kasyacijjanasya "sirasa. h ke"saikopi na na. mk. syati| 35 iti vyaah. rtya paula. m puupa. m g. rhiitve"svara. m dhanya. m bhaa. samaa. nasta. m bha. mktvaa bhoktum aarabdhavaan| 36 anantara. m sarvve ca susthiraa. h santa. h khaadyaani parpyag. rhlan| 37 asmaaka. m pote. sa. tsaptatyadhika"satadvayalokaa aasan| 38 sarvve. su loke. su yathe. s.ta. m bhuktavatsu potasthan godhuumaan jaladhau nik. sipya tai. h potasya bhaaro laghuuk. rta. h| 39 dine jaate. api sa ko de"sa iti tadaa na paryyaciiyata; kintu tatra samata. tam eka. m khaata. m d. r.s. tvaa yadi "saknumastarhi vaya. m tasyaabhyantara. m pota. m gamayaama iti mati. m k. rtvaa te la"ngaraan chittvaa jaladhau tyaktavanta. h| 40 tathaa kar. nabandhana. m mocayitvaa pradhaana. m vaatavasanam uttolya tiirasamiipa. m gatavanta. h| 41 kintu dvayo. h samudrayo. h sa"ngamasthaane saikatopari pote nik. sipte. agrabhaage baadhite pa"scaadbhaage prabalatara"ngo. alagat tena poto bhagna. h| 42 tasmaad bandaya"sced baahubhistaranta. h palaayante ityaa"sa"nkayaa senaaga. nastaan hantum amantrayat; 43 kintu "satasenaapati. h paula. m rak. situ. m prayatna. m k. rtvaa taan tacce. s.taayaa nivartya ityaadi. s.tavaan, ye baahutara. na. m jaananti te. agre prollampya samudre patitvaa baahubhistiirttvaa kuula. m yaantu| 44 aparam ava"si. s.taa janaa. h kaa. s.tha. m potiiya. m dravya. m vaa yena yat praapyate tadavalambya yaantu; ittha. m sarvve bhuumi. m praapya praa. nai rjiivitaa. h|

< preritaa.h 27 >