< preritaa.h 23 >

1 sabhaasadlokaan prati paulo. ananyad. r.s. tyaa pa"syan akathayat, he bhraat. rga. naa adya yaavat saralena sarvvaanta. hkara. nene"svarasya saak. saad aacaraami| 2 anena hanaaniiyanaamaa mahaayaajakasta. m kapole cape. tenaahantu. m samiipasthalokaan aadi. s.tavaan| 3 tadaa paulastamavadat, he bahi. spari. sk. rta, ii"svarastvaa. m praharttum udyatosti, yato vyavasthaanusaare. na vicaarayitum upavi"sya vyavasthaa. m la"nghitvaa maa. m praharttum aaj naapayasi| 4 tato nika. tasthaa lokaa akathayan, tva. m kim ii"svarasya mahaayaajaka. m nindasi? 5 tata. h paula. h pratibhaa. sitavaan he bhraat. rga. na mahaayaajaka e. sa iti na buddha. m mayaa tadanyacca svalokaanaam adhipati. m prati durvvaakya. m maa kathaya, etaad. r"sii lipirasti| 6 anantara. m paulaste. saam arddha. m siduukilokaa arddha. m phiruu"silokaa iti d. r.s. tvaa proccai. h sabhaasthalokaan avadat he bhraat. rga. na aha. m phiruu"simataavalambii phiruu"sina. h satnaana"sca, m. rtalokaanaam utthaane pratyaa"saakara. naad ahamapavaaditosmi| 7 iti kathaayaa. m kathitaayaa. m phiruu"sisiduukino. h paraspara. m bhinnavaakyatvaat sabhaayaa madhye dvau sa. mghau jaatau| 8 yata. h siduukilokaa utthaana. m svargiiyaduutaa aatmaana"sca sarvve. saam ete. saa. m kamapi na manyante, kintu phiruu"sina. h sarvvam a"ngiikurvvanti| 9 tata. h parasparam ati"sayakolaahale samupasthite phiruu"sinaa. m pak. siiyaa. h sabhaasthaa adhyaapakaa. h pratipak. saa utti. s.thanto. akathayan, etasya maanavasya kamapi do. sa. m na pa"syaama. h; yadi ka"scid aatmaa vaa ka"scid duuta ena. m pratyaadi"sat tarhi vayam ii"svarasya praatikuulyena na yotsyaama. h| 10 tasmaad atiiva bhinnavaakyatve sati te paula. m kha. n.da. m kha. n.da. m kari. syantiityaa"sa"nkayaa sahasrasenaapati. h senaaga. na. m tatsthaana. m yaatu. m sabhaato balaat paula. m dh. rtvaa durga. m neta ncaaj naapayat| 11 raatro prabhustasya samiipe ti. s.than kathitavaan he paula nirbhayo bhava yathaa yiruu"saalamnagare mayi saak. sya. m dattavaan tathaa romaanagarepi tvayaa daatavyam| 12 dine samupasthite sati kiyanto yihuudiiyalokaa ekamantra. naa. h santa. h paula. m na hatvaa bhojanapaane kari. syaama iti "sapathena svaan abadhnan| 13 catvaari. m"sajjanebhyo. adhikaa lokaa iti pa. nam akurvvan| 14 te mahaayaajakaanaa. m praaciinalokaanaa nca samiipa. m gatvaa kathayan, vaya. m paula. m na hatvaa kimapi na bhok. syaamahe d. r.dhenaanena "sapathena baddhvaa abhavaama| 15 ataeva saamprata. m sabhaasadlokai. h saha vaya. m tasmin ka ncid vi"se. savicaara. m kari. syaamastadartha. m bhavaan "svo. asmaaka. m samiipa. m tam aanayatviti sahasrasenaapataye nivedana. m kuruta tena yu. smaaka. m samiipa. m upasthite. h puurvva. m vaya. m ta. m hantu sajji. syaama| 16 tadaa paulasya bhaagineyaste. saamiti mantra. naa. m vij naaya durga. m gatvaa taa. m vaarttaa. m paulam uktavaan| 17 tasmaat paula eka. m "satasenaapatim aahuuya vaakyamidam bhaa. sitavaan sahasrasenaapate. h samiipe. asya yuvamanu. syasya ki ncinnivedanam aaste, tasmaat tatsavidham ena. m naya| 18 tata. h sa tamaadaaya sahasrasenaapate. h samiipam upasthaaya kathitavaan, bhavata. h samiipe. asya kimapi nivedanamaaste tasmaat bandi. h paulo maamaahuuya bhavata. h samiipam enam aanetu. m praarthitavaan| 19 tadaa sahasrasenaapatistasya hasta. m dh. rtvaa nirjanasthaana. m niitvaa p. r.s. thavaan tava ki. m nivedana. m? tat kathaya| 20 tata. h sokathayat, yihuudiiyalaakaa. h paule kamapi vi"se. savicaara. m chala. m k. rtvaa ta. m sabhaa. m netu. m bhavata. h samiipe nivedayitu. m amantrayan| 21 kintu mavataa tanna sviikarttavya. m yataste. saa. m madhyevarttina"scatvaari. m"sajjanebhyo. adhikalokaa ekamantra. naa bhuutvaa paula. m na hatvaa bhojana. m paana nca na kari. syaama iti "sapathena baddhaa. h santo ghaatakaa iva sajjitaa idaanii. m kevala. m bhavato. anumatim apek. sante| 22 yaamimaa. m kathaa. m tva. m niveditavaan taa. m kasmaicidapi maa kathayetyuktvaa sahasrasenaapatista. m yuvaana. m vis. r.s. tavaan| 23 anantara. m sahasrasenaapati rdvau "satasenaapatii aahuuyedam aadi"sat, yuvaa. m raatrau praharaikaava"si. s.taayaa. m satyaa. m kaisariyaanagara. m yaatu. m padaatisainyaanaa. m dve "sate gho. takaarohisainyaanaa. m saptati. m "saktidhaarisainyaanaa. m dve "sate ca janaan sajjitaan kuruta. m| 24 paulam aarohayitu. m phiilik. saadhipate. h samiipa. m nirvvighna. m netu nca vaahanaani samupasthaapayata. m| 25 apara. m sa patra. m likhitvaa dattavaan tallikhitametat, 26 mahaamahima"sriiyuktaphiilik. saadhipataye klaudiyalu. siyasya namaskaara. h| 27 yihuudiiyalokaa. h puurvvam ena. m maanava. m dh. rtvaa svahastai rhantum udyataa etasminnantare sasainyoha. m tatropasthaaya e. sa jano romiiya iti vij naaya ta. m rak. sitavaan| 28 kinnimitta. m te tamapavadante tajj naatu. m te. saa sabhaa. m tamaanaayitavaan| 29 tataste. saa. m vyavasthaayaa viruddhayaa kayaacana kathayaa so. apavaadito. abhavat, kintu sa "s. r"nkhalabandhanaarho vaa praa. nanaa"saarho bhavatiid. r"sa. h kopyaparaadho mayaasya na d. r.s. ta. h| 30 tathaapi manu. syasyaasya vadhaartha. m yihuudiiyaa ghaatakaaiva sajjitaa etaa. m vaarttaa. m "srutvaa tatk. sa. naat tava samiipamena. m pre. sitavaan asyaapavaadakaa. m"sca tava samiipa. m gatvaapavaditum aaj naapayam| bhavata. h ku"sala. m bhuuyaat| 31 sainyaga. na aaj naanusaare. na paula. m g. rhiitvaa tasyaa. m rajanyaam aantipaatrinagaram aanayat| 32 pare. ahani tena saha yaatu. m gho. takaaruu. dhasainyaga. na. m sthaapayitvaa paraav. rtya durga. m gatavaan| 33 tata. h pare gho. takaarohisainyaga. na. h kaisariyaanagaram upasthaaya tatpatram adhipate. h kare samarpya tasya samiipe paulam upasthaapitavaan| 34 tadaadhipatistatpatra. m pa. thitvaa p. r.s. thavaan e. sa kimprade"siiyo jana. h? sa kilikiyaaprade"siiya eko jana iti j naatvaa kathitavaan, 35 tavaapavaadakaga. na aagate tava kathaa. m "sro. syaami| herodraajag. rhe ta. m sthaapayitum aadi. s.tavaan|

< preritaa.h 23 >