< preritaa.h 20 >

1 ittha. m kalahe niv. rtte sati paula. h "si. syaga. nam aahuuya visarjana. m praapya maakidaniyaade"sa. m prasthitavaan| 2 tena sthaanena gacchan tadde"siiyaan "si. syaan bahuupadi"sya yuunaaniiyade"sam upasthitavaan| 3 tatra maasatraya. m sthitvaa tasmaat suriyaade"sa. m yaatum udyata. h, kintu yihuudiiyaasta. m hantu. m guptaa ati. s.than tasmaat sa punarapi maakidaniyaamaarge. na pratyaagantu. m mati. m k. rtavaan| 4 birayaanagariiyasopaatra. h thi. salaniikiiyaaristaarkhasikundau darbbonagariiyagaayatiimathiyau aa"siyaade"siiyatukhikatraphimau ca tena saarddha. m aa"siyaade"sa. m yaavad gatavanta. h| 5 ete sarvve. agrasaraa. h santo. asmaan apek. sya troyaanagare sthitavanta. h| 6 ki. nva"suunyapuupotsavadine ca gate sati vaya. m philipiinagaraat toyapathena gatvaa pa ncabhi rdinaistroyaanagaram upasthaaya tatra saptadinaanyavaati. s.thaama| 7 saptaahasya prathamadine puupaan bha. mktu "si. sye. su milite. su paula. h paradine tasmaat prasthaatum udyata. h san tadahni praaye. na k. sapaayaa yaamadvaya. m yaavat "si. syebhyo dharmmakathaam akathayat| 8 uparisthe yasmin prako. s.the sabhaa. m k. rtvaasan tatra bahava. h pradiipaa. h praajvalan| 9 utukhanaamaa ka"scana yuvaa ca vaataayana upavi"san ghorataranidraagrasto. abhuut tadaa paulena bahuk. sa. na. m kathaayaa. m pracaaritaayaa. m nidraamagna. h sa tasmaad uparisthat. rtiiyaprako. s.thaad apatat, tato lokaasta. m m. rtakalpa. m dh. rtvodatolayan| 10 tata. h paulo. avaruhya tasya gaatre patitvaa ta. m kro. de nidhaaya kathitavaan, yuuya. m vyaakulaa maa bhuuta naaya. m praa. nai rviyukta. h| 11 pa"scaat sa puna"scopari gatvaa puupaan bha. mktvaa prabhaata. m yaavat kathopakathane k. rtvaa prasthitavaan| 12 te ca ta. m jiivanta. m yuvaana. m g. rhiitvaa gatvaa paramaapyaayitaa jaataa. h| 13 anantara. m vaya. m potenaagrasaraa bhuutvaasmanagaram uttiiryya paula. m grahiitu. m matim akurmma yata. h sa tatra padbhyaa. m vrajitu. m mati. m k. rtveti niruupitavaan| 14 tasmaat tatraasmaabhi. h saarddha. m tasmin milite sati vaya. m ta. m niitvaa mituliinyupadviipa. m praaptavanta. h| 15 tasmaat pota. m mocayitvaa pare. ahani khiiyopadviipasya sammukha. m labdhavantastasmaad ekenaahnaa saamopadviipa. m gatvaa pota. m laagayitvaa trogulliye sthitvaa parasmin divase miliitanagaram upaati. s.thaama| 16 yata. h paula aa"siyaade"se kaala. m yaapayitum naabhila. san iphi. sanagara. m tyaktvaa yaatu. m mantra. naa. m sthiriik. rtavaan; yasmaad yadi saadhya. m bhavati tarhi nistaarotsavasya pa ncaa"sattamadine sa yiruu"saalamyupasthaatu. m mati. m k. rtavaan| 17 paulo miliitaad iphi. sa. m prati loka. m prahitya samaajasya praaciinaan aahuuyaaniitavaan| 18 te. su tasya samiipam upasthite. su sa tebhya imaa. m kathaa. m kathitavaan, aham aa"siyaade"se prathamaagamanam aarabhyaadya yaavad yu. smaaka. m sannidhau sthitvaa sarvvasamaye yathaacaritavaan tad yuuya. m jaaniitha; 19 phalata. h sarvvathaa namramanaa. h san bahu"srupaatena yihudiiyaanaam kumantra. naajaatanaanaapariik. saabhi. h prabho. h sevaamakarava. m| 20 kaamapi hitakathaa. m na gopaayitavaan taa. m pracaaryya saprakaa"sa. m g. rhe g. rhe samupadi"sye"svara. m prati mana. h paraavarttaniiya. m prabhau yii"sukhrii. s.te vi"svasaniiya. m 21 yihuudiiyaanaam anyade"siiyalokaanaa nca samiipa etaad. r"sa. m saak. sya. m dadaami| 22 pa"syata saampratam aatmanaak. r.s. ta. h san yiruu"saalamnagare yaatraa. m karomi, tatra maamprati yadyad gha. ti. syate taanyaha. m na jaanaami; 23 kintu mayaa bandhana. m kle"sa"sca bhoktavya iti pavitra aatmaa nagare nagare pramaa. na. m dadaati| 24 tathaapi ta. m kle"samaha. m t. r.naaya na manye; ii"svarasyaanugrahavi. sayakasya susa. mvaadasya pramaa. na. m daatu. m, prabho ryii"so. h sakaa"saada yasyaa. h sevaayaa. h bhaara. m praapnava. m taa. m sevaa. m saadhayitu. m saananda. m svamaarga. m samaapayitu nca nijapraa. naanapi priyaan na manye| 25 adhunaa pa"syata ye. saa. m samiipe. aham ii"svariiyaraajyasya susa. mvaada. m pracaaryya bhrama. na. m k. rtavaan etaad. r"saa yuuya. m mama vadana. m puna rdra. s.tu. m na praapsyatha etadapyaha. m jaanaami| 26 yu. smabhyam aham ii"svarasya sarvvaan aade"saan prakaa"sayitu. m na nyavartte| 27 aha. m sarvve. saa. m lokaanaa. m raktapaatado. saad yannirdo. sa aase tasyaadya yu. smaan saak. si. na. h karomi| 28 yuuya. m sve. su tathaa yasya vrajasyaadhyak. san aatmaa yu. smaan vidhaaya nyayu"nkta tatsarvvasmin saavadhaanaa bhavata, ya samaaja nca prabhu rnijaraktamuulyena kriitavaana tam avata, 29 yato mayaa gamane k. rtaeva durjayaa v. rkaa yu. smaaka. m madhya. m pravi"sya vraja. m prati nirdayataam aacari. syanti, 30 yu. smaakameva madhyaadapi lokaa utthaaya "si. syaga. nam apahantu. m vipariitam upadek. syantiityaha. m jaanaami| 31 iti heto ryuuya. m sacaitanyaa. h santasti. s.tata, aha nca saa"srupaata. h san vatsaratraya. m yaavad divaani"sa. m pratijana. m bodhayitu. m na nyavartte tadapi smarata| 32 idaanii. m he bhraataro yu. smaaka. m ni. s.thaa. m janayitu. m pavitriik. rtalokaanaa. m madhye. adhikaara nca daatu. m samartho ya ii"svarastasyaanugrahasya yo vaada"sca tayorubhayo ryu. smaan samaarpayam| 33 kasyaapi svar. na. m ruupya. m vastra. m vaa prati mayaa lobho na k. rta. h| 34 kintu mama matsahacaralokaanaa ncaava"syakavyayaaya madiiyamida. m karadvayam a"sraamyad etad yuuya. m jaaniitha| 35 anena prakaare. na graha. nad daana. m bhadramiti yadvaakya. m prabhu ryii"su. h kathitavaan tat smarttu. m daridralokaanaamupakaaraartha. m "srama. m karttu nca yu. smaakam ucitam etatsarvva. m yu. smaanaham upadi. s.tavaan| 36 etaa. m kathaa. m kathayitvaa sa jaanunii paatayitvaa sarvai. h saha praarthayata| 37 tena te krandranta. h 38 puna rmama mukha. m na drak. syatha vi"se. sata e. saa yaa kathaa tenaakathi tatkaara. naat "soka. m vilaapa nca k. rtvaa ka. n.tha. m dh. rtvaa cumbitavanta. h| pa"scaat te ta. m pota. m niitavanta. h|

< preritaa.h 20 >