< preritaa.h 19 >

1 karinthanagara aapallasa. h sthitikaale paula uttaraprade"sairaagacchan iphi. sanagaram upasthitavaan| tatra katipaya"si. syaan saak. sat praapya taan ap. rcchat, 2 yuuya. m vi"svasya pavitramaatmaana. m praaptaa na vaa? tataste pratyavadan pavitra aatmaa diiyate ityasmaabhi. h "srutamapi nahi| 3 tadaa saa. avadat tarhi yuuya. m kena majjitaa abhavata? te. akathayan yohano majjanena| 4 tadaa paula uktavaan ita. h para. m ya upasthaasyati tasmin arthata yii"sukhrii. s.te vi"svasitavyamityuktvaa yohan mana. hparivarttanasuucakena majjanena jale lokaan amajjayat| 5 taad. r"sii. m kathaa. m "srutvaa te prabho ryii"sukhrii. s.tasya naamnaa majjitaa abhavan| 6 tata. h paulena te. saa. m gaatre. su kare. arpite te. saamupari pavitra aatmaavaruu. dhavaan, tasmaat te naanaade"siiyaa bhaa. saa bhavi. syatkathaa"sca kathitavanta. h| 7 te praaye. na dvaada"sajanaa aasan| 8 paulo bhajanabhavana. m gatvaa praaye. na maasatrayam ii"svarasya raajyasya vicaara. m k. rtvaa lokaan pravartya saahasena kathaamakathayat| 9 kintu ka. thinaanta. hkara. natvaat kiyanto janaa na vi"svasya sarvve. saa. m samak. sam etatpathasya nindaa. m karttu. m prav. rttaa. h, ata. h paulaste. saa. m samiipaat prasthaaya "si. syaga. na. m p. rthakk. rtvaa pratyaha. m turaannanaamna. h kasyacit janasya paa. tha"saalaayaa. m vicaara. m k. rtavaan| 10 ittha. m vatsaradvaya. m gata. m tasmaad aa"siyaade"sanivaasina. h sarvve yihuudiiyaa anyade"siiyalokaa"sca prabho ryii"so. h kathaam a"srau. san| 11 paulena ca ii"svara etaad. r"saanyadbhutaani karmmaa. ni k. rtavaan 12 yat paridheye gaatramaarjanavastre vaa tasya dehaat pii. ditalokaanaam samiipam aaniite te niraamayaa jaataa apavitraa bhuutaa"sca tebhyo bahirgatavanta. h| 13 tadaa de"saa. tanakaari. na. h kiyanto yihuudiiyaa bhuutaapasaari. no bhuutagrastanokaanaa. m sannidhau prabhe ryii"so rnaama japtvaa vaakyamidam avadan, yasya kathaa. m paula. h pracaarayati tasya yii"so rnaamnaa yu. smaan aaj naapayaama. h| 14 skivanaamno yihuudiiyaanaa. m pradhaanayaajakasya saptabhi. h puttaistathaa k. rte sati 15 ka"scid apavitro bhuuta. h pratyuditavaan, yii"su. m jaanaami paula nca paricinomi kintu ke yuuya. m? 16 ityuktvaa sopavitrabhuutagrasto manu. syo lampha. m k. rtvaa te. saamupari patitvaa balena taan jitavaan, tasmaatte nagnaa. h k. sataa"ngaa"sca santastasmaad gehaat palaayanta| 17 saa vaag iphi. sanagaranivaasinasa. m sarvve. saa. m yihuudiiyaanaa. m bhinnade"siiyaanaa. m lokaanaa nca "sravogocariibhuutaa; tata. h sarvve bhaya. m gataa. h prabho ryii"so rnaamno ya"so. avarddhata| 18 ye. saamaneke. saa. m lokaanaa. m pratiitirajaayata ta aagatya svai. h k. rtaa. h kriyaa. h prakaa"saruupe. naa"ngiik. rtavanta. h| 19 bahavo maayaakarmmakaari. na. h svasvagranthaan aaniiya raa"siik. rtya sarvve. saa. m samak. sam adaahayan, tato ga. nanaa. m k. rtvaabudhyanta pa ncaayutaruupyamudraamuulyapustakaani dagdhaani| 20 ittha. m prabho. h kathaa sarvvade"sa. m vyaapya prabalaa jaataa| 21 sarvve. svete. su karmmasu sampanne. su satsu paulo maakidaniyaakhaayaade"saabhyaa. m yiruu"saalama. m gantu. m mati. m k. rtvaa kathitavaan tatsthaana. m yaatraayaa. m k. rtaayaa. m satyaa. m mayaa romaanagara. m dra. s.tavya. m| 22 svaanugatalokaanaa. m tiimathiyeraastau dvau janau maakidaniyaade"sa. m prati prahitya svayam aa"siyaade"se katipayadinaani sthitavaan| 23 kintu tasmin samaye mate. asmin kalaho jaata. h| 24 tatkaara. namida. m, arttimiidevyaa ruupyamandiranirmmaa. nena sarvve. saa. m "silpinaa. m yathe. s.talaabham ajanayat yo diimiitriyanaamaa naa. diindhama. h 25 sa taan tatkarmmajiivina. h sarvvalokaa. m"sca samaahuuya bhaa. sitavaan he mahecchaa etena mandiranirmmaa. nenaasmaaka. m jiivikaa bhavati, etad yuuya. m vittha; 26 kintu hastanirmmite"svaraa ii"svaraa nahi paulanaamnaa kenacijjanena kathaamimaa. m vyaah. rtya kevalephi. sanagare nahi praaye. na sarvvasmin aa"siyaade"se prav. rtti. m graahayitvaa bahulokaanaa. m "semu. sii paraavarttitaa, etad yu. smaabhi rd. r"syate "sruuyate ca| 27 tenaasmaaka. m vaa. nijyasya sarvvathaa haane. h sambhavana. m kevalamiti nahi, aa"siyaade"sasthai rvaa sarvvajagatsthai rlokai. h puujyaa yaartimii mahaadevii tasyaa mandirasyaavaj naanasya tasyaa ai"svaryyasya naa"sasya ca sambhaavanaa vidyate| 28 etaad. r"sii. m kathaa. m "srutvaa te mahaakrodhaanvitaa. h santa uccai. hkaara. m kathitavanta iphi. siiyaanaam arttimii devii mahatii bhavati| 29 tata. h sarvvanagara. m kalahena paripuur. namabhavat, tata. h para. m te maakidaniiyagaayaaristaarkhanaamaanau paulasya dvau sahacarau dh. rtvaikacittaa ra"ngabhuumi. m javena dhaavitavanta. h| 30 tata. h paulo lokaanaa. m sannidhi. m yaatum udyatavaan kintu "si. syaga. nasta. m vaaritavaan| 31 paulasyatmiiyaa aa"siyaade"sasthaa. h katipayaa. h pradhaanalokaastasya samiipa. m narameka. m pre. sya tva. m ra"ngabhuumi. m maagaa iti nyavedayan| 32 tato naanaalokaanaa. m naanaakathaakathanaat sabhaa vyaakulaa jaataa ki. m kaara. naad etaavatii janataabhavat etad adhikai rlokai rnaaj naayi| 33 tata. h para. m janataamadhyaad yihuudiiyairbahi. sk. rta. h sikandaro hastena sa"nketa. m k. rtvaa lokebhya uttara. m daatumudyatavaan, 34 kintu sa yihuudiiyaloka iti ni"scite sati iphi. siiyaanaam arttimii devii mahatiiti vaakya. m praaye. na pa nca da. n.daan yaavad ekasvare. na lokanivahai. h prokta. m| 35 tato nagaraadhipatistaan sthiraan k. rtvaa kathitavaan he iphi. saayaa. h sarvve lokaa aakar. nayata, artimiimahaadevyaa mahaadevaat patitaayaastatpratimaayaa"sca puujanama iphi. sanagarasthaa. h sarvve lokaa. h kurvvanti, etat ke na jaananti? 36 tasmaad etatpratikuula. m kepi kathayitu. m na "saknuvanti, iti j naatvaa yu. smaabhi. h susthiratvena sthaatavyam avivicya kimapi karmma na karttavya nca| 37 yaan etaan manu. syaan yuuyamatra samaanayata te mandiradravyaapahaarakaa yu. smaaka. m devyaa nindakaa"sca na bhavanti| 38 yadi ka ncana prati diimiitriyasya tasya sahaayaanaa nca kaacid aapatti rvidyate tarhi pratinidhilokaa vicaarasthaana nca santi, te tat sthaana. m gatvaa uttarapratyuttare kurvvantu| 39 kintu yu. smaaka. m kaacidaparaa kathaa yadi ti. s.thati tarhi niyamitaayaa. m sabhaayaa. m tasyaa ni. spatti rbhavi. syati| 40 kintvetasya virodhasyottara. m yena daatu. m "saknum etaad. r"sasya kasyacit kaara. nasyaabhaavaad adyatanagha. tanaaheto raajadrohi. naamivaasmaakam abhiyogo bhavi. syatiiti "sa"nkaa vidyate| 41 iti kathayitvaa sa sabhaasthalokaan vis. r.s. tavaan|

< preritaa.h 19 >