< preritaa.h 13 >

1 apara nca bar. nabbaa. h, "simon ya. m nigra. m vadanti, kuriiniiyaluukiyo herodaa raaj naa saha k. rtavidyaabhyaaso minahem, "saula"scaite ye kiyanto janaa bhavi. syadvaadina upade. s.taara"scaantiyakhiyaanagarasthama. n.dalyaam aasan, 2 te yadopavaasa. m k. rtve"svaram asevanta tasmin samaye pavitra aatmaa kathitavaan aha. m yasmin karmma. ni bar. nabbaa"sailau niyuktavaan tatkarmma karttu. m tau p. rthak kuruta| 3 tatastairupavaasapraarthanayo. h k. rtayo. h satoste tayo rgaatrayo rhastaarpa. na. m k. rtvaa tau vyas. rjan| 4 tata. h para. m tau pavitre. naatmanaa preritau santau siluukiyaanagaram upasthaaya samudrapathena kupropadviipam agacchataa. m| 5 tata. h saalaamiinagaram upasthaaya tatra yihuudiiyaanaa. m bhajanabhavanaani gatve"svarasya kathaa. m praacaarayataa. m; yohanapi tatsahacaro. abhavat| 6 ittha. m te tasyopadviipasya sarvvatra bhramanta. h paaphanagaram upasthitaa. h; tatra suvivecakena sarjiyapaulanaamnaa tadde"saadhipatinaa saha bhavi. syadvaadino ve"sadhaarii baryii"sunaamaa yo maayaavii yihuudii aasiit ta. m saak. saat praaptavata. h| 7 tadde"saadhipa ii"svarasya kathaa. m "srotu. m vaa nchan paulabar. nabbau nyamantrayat| 8 kintvilumaa ya. m maayaavina. m vadanti sa de"saadhipati. m dharmmamaargaad bahirbhuuta. m karttum ayatata| 9 tasmaat "solo. arthaat paula. h pavitre. naatmanaa paripuur. na. h san ta. m maayaavina. m pratyananyad. r.s. ti. m k. rtvaakathayat, 10 he narakin dharmmadve. sin kau. tilyadu. skarmmaparipuur. na, tva. m ki. m prabho. h satyapathasya viparyyayakara. naat kadaapi na nivartti. syase? 11 adhunaa parame"svarastava samucita. m kari. syati tena katipayadinaani tvam andha. h san suuryyamapi na drak. syasi| tatk. sa. naad raatrivad andhakaarastasya d. r.s. tim aacchaaditavaan; tasmaat tasya hasta. m dharttu. m sa lokamanvicchan itastato bhrama. na. m k. rtavaan| 12 enaa. m gha. tanaa. m d. r.s. tvaa sa de"saadhipati. h prabhuupade"saad vismitya vi"svaasa. m k. rtavaan| 13 tadanantara. m paulastatsa"nginau ca paaphanagaraat prota. m caalayitvaa pamphuliyaade"sasya pargiinagaram agacchan kintu yohan tayo. h samiipaad etya yiruu"saalama. m pratyaagacchat| 14 pa"scaat tau pargiito yaatraa. m k. rtvaa pisidiyaade"sasya aantiyakhiyaanagaram upasthaaya vi"sraamavaare bhajanabhavana. m pravi"sya samupaavi"sataa. m| 15 vyavasthaabhavi. syadvaakyayo. h pa. thitayo. h sato rhe bhraatarau lokaan prati yuvayo. h kaacid upade"sakathaa yadyasti tarhi taa. m vadata. m tau prati tasya bhajanabhavanasyaadhipataya. h kathaam etaa. m kathayitvaa prai. sayan| 16 ata. h paula utti. s.than hastena sa"nketa. m kurvvan kathitavaan he israayeliiyamanu. syaa ii"svaraparaaya. naa. h sarvve lokaa yuuyam avadhaddha. m| 17 ete. saamisraayellokaanaam ii"svaro. asmaaka. m puurvvaparu. saan manoniitaan katvaa g. rhiitavaan tato misari de"se pravasanakaale te. saamunnati. m k. rtvaa tasmaat sviiyabaahubalena taan bahi. h k. rtvaa samaanayat| 18 catvaari. m"sadvatsaraan yaavacca mahaapraantare te. saa. m bhara. na. m k. rtvaa 19 kinaande"saantarvvarttii. ni saptaraajyaani naa"sayitvaa gu. tikaapaatena te. su sarvvade"se. su tebhyo. adhikaara. m dattavaan| 20 pa ncaa"sadadhikacatu. h"sate. su vatsare. su gate. su ca "simuuyelbhavi. syadvaadiparyyanta. m te. saamupari vicaarayit. rn niyuktavaan| 21 tai"sca raaj ni praarthite, ii"svaro binyaamiino va. m"sajaatasya kii"sa. h putra. m "saula. m catvaari. m"sadvar. saparyyanta. m te. saamupari raajaana. m k. rtavaan| 22 pa"scaat ta. m padacyuta. m k. rtvaa yo madi. s.takriyaa. h sarvvaa. h kari. syati taad. r"sa. m mama manobhimatam eka. m jana. m yi"saya. h putra. m daayuuda. m praaptavaan ida. m pramaa. na. m yasmin daayuudi sa dattavaan ta. m daayuuda. m te. saamupari raajatva. m karttum utpaaditavaana| 23 tasya svaprati"srutasya vaakyasyaanusaare. na israayellokaanaa. m nimitta. m te. saa. m manu. syaa. naa. m va. m"saad ii"svara eka. m yii"su. m (traataaram) udapaadayat| 24 tasya prakaa"sanaat puurvva. m yohan israayellokaanaa. m sannidhau mana. hparaavarttanaruupa. m majjana. m praacaarayat| 25 yasya ca karmma. no bhaara. m praptavaan yohan tan ni. spaadayan etaa. m kathaa. m kathitavaan, yuuya. m maa. m ka. m jana. m jaaniitha? aham abhi. siktatraataa nahi, kintu pa"syata yasya paadayo. h paadukayo rbandhane mocayitumapi yogyo na bhavaami taad. r"sa eko jano mama pa"scaad upati. s.thati| 26 he ibraahiimo va. m"sajaataa bhraataro he ii"svarabhiitaa. h sarvvalokaa yu. smaan prati paritraa. nasya kathai. saa preritaa| 27 yiruu"saalamnivaasinaste. saam adhipataya"sca tasya yii"so. h paricaya. m na praapya prativi"sraamavaara. m pa. thyamaanaanaa. m bhavi. syadvaadikathaanaam abhipraayam abuddhvaa ca tasya vadhena taa. h kathaa. h saphalaa akurvvan| 28 praa. nahananasya kamapi hetum apraapyaapi piilaatasya nika. te tasya vadha. m praarthayanta| 29 tasmin yaa. h kathaa likhitaa. h santi tadanusaare. na karmma sampaadya ta. m kru"saad avataaryya "sma"saane "saayitavanta. h| 30 kintvii"svara. h "sma"saanaat tamudasthaapayat, 31 puna"sca gaaliilaprade"saad yiruu"saalamanagara. m tena saarddha. m ye lokaa aagacchan sa bahudinaani tebhyo dar"sana. m dattavaan, atasta idaanii. m lokaan prati tasya saak. si. na. h santi| 32 asmaaka. m puurvvapuru. saa. naa. m samak. sam ii"svaro yasmin pratij naatavaan yathaa, tva. m me putrosi caadya tvaa. m samutthaapitavaanaham| 33 ida. m yadvacana. m dvitiiyagiite likhitamaaste tad yii"sorutthaanena te. saa. m santaanaa ye vayam asmaaka. m sannidhau tena pratyak. sii k. rta. m, yu. smaan ima. m susa. mvaada. m j naapayaami| 34 parame"svare. na "sma"saanaad utthaapita. m tadiiya. m "sariira. m kadaapi na k. se. syate, etasmin sa svaya. m kathitavaan yathaa daayuuda. m prati pratij naato yo varastamaha. m tubhya. m daasyaami| 35 etadanyasmin giite. api kathitavaan| svakiiya. m pu. nyavanta. m tva. m k. sayitu. m na ca daasyasi| 36 daayuudaa ii"svaraabhimatasevaayai nijaayu. si vyayite sati sa mahaanidraa. m praapya nijai. h puurvvapuru. sai. h saha milita. h san ak. siiyata; 37 kintu yamii"svara. h "sma"saanaad udasthaapayat sa naak. siiyata| 38 ato he bhraatara. h, anena janena paapamocana. m bhavatiiti yu. smaan prati pracaaritam aaste| 39 phalato muusaavyavasthayaa yuuya. m yebhyo do. sebhyo muktaa bhavitu. m na "sak. syatha tebhya. h sarvvado. sebhya etasmin jane vi"svaasina. h sarvve muktaa bhavi. syantiiti yu. smaabhi rj naayataa. m| 40 apara nca| avaj naakaari. no lokaa"scak. surunmiilya pa"syata| tathaivaasambhava. m j naatvaa syaata yuuya. m vilajjitaa. h| yato yu. smaasu ti. s.thatsu kari. sye karmma taad. r"sa. m| yenaiva tasya v. rttaante yu. smabhya. m kathite. api hi| yuuya. m na tantu v. rttaanta. m pratye. syatha kadaacana|| 41 yeya. m kathaa bhavi. syadvaadinaa. m granthe. su likhitaaste saavadhaanaa bhavata sa kathaa yathaa yu. smaan prati na gha. tate| 42 yihuudiiyabhajanabhavanaan nirgatayostayo rbhinnade"siiyai rvak. syamaa. naa praarthanaa k. rtaa, aagaamini vi"sraamavaare. api katheyam asmaan prati pracaaritaa bhavatviti| 43 sabhaayaa bha"nge sati bahavo yihuudiiyalokaa yihuudiiyamatagraahi. no bhaktalokaa"sca bar. nabbaapaulayo. h pa"scaad aagacchan, tena tau tai. h saha naanaakathaa. h kathayitve"svaraanugrahaa"sraye sthaatu. m taan praavarttayataa. m| 44 paravi"sraamavaare nagarasya praaye. na sarvve laakaa ii"svariiyaa. m kathaa. m "srotu. m militaa. h, 45 kintu yihuudiiyalokaa jananivaha. m vilokya iir. syayaa paripuur. naa. h santo vipariitakathaakathanene"svaranindayaa ca paulenoktaa. m kathaa. m kha. n.dayitu. m ce. s.titavanta. h| 46 tata. h paulabar. nabbaavak. sobhau kathitavantau prathama. m yu. smaaka. m sannidhaavii"svariiyakathaayaa. h pracaara. nam ucitamaasiit kintu. m tadagraahyatvakara. nena yuuya. m svaan anantaayu. so. ayogyaan dar"sayatha, etatkaara. naad vayam anyade"siiyalokaanaa. m samiipa. m gacchaama. h| (aiōnios g166) 47 prabhurasmaan ittham aadi. s.tavaan yathaa, yaavacca jagata. h siimaa. m lokaanaa. m traa. nakaara. naat| mayaanyade"samadhye tva. m sthaapito bhuu. h pradiipavat|| 48 tadaa kathaamiid. r"sii. m "srutvaa bhinnade"siiyaa aahlaaditaa. h santa. h prabho. h kathaa. m dhanyaa. m dhanyaam avadan, yaavanto lokaa"sca paramaayu. h praaptinimitta. m niruupitaa aasan te vya"svasan| (aiōnios g166) 49 ittha. m prabho. h kathaa sarvvede"sa. m vyaapnot| 50 kintu yihuudiiyaa nagarasya pradhaanapuru. saan sammaanyaa. h kathipayaa bhaktaa yo. sita"sca kuprav. rtti. m graahayitvaa paulabar. nabbau taa. dayitvaa tasmaat prade"saad duuriik. rtavanta. h| 51 ata. h kaara. naat tau nijapadadhuuliiste. saa. m praatikuulyena paatayitvekaniya. m nagara. m gatau| 52 tata. h "si. syaga. na aanandena pavitre. naatmanaa ca paripuur. nobhavat|

< preritaa.h 13 >