< preritaa.h 10 >

1 kaisariyaanagara itaaliyaakhyasainyaantargata. h kar. niiliyanaamaa senaapatiraasiit 2 sa saparivaaro bhakta ii"svaraparaaya. na"scaasiit; lokebhyo bahuuni daanaadiini datvaa nirantaram ii"svare praarthayaa ncakre| 3 ekadaa t. rtiiyapraharavelaayaa. m sa d. r.s. tavaan ii"svarasyaiko duuta. h saprakaa"sa. m tatsamiipam aagatya kathitavaan, he kar. niiliya| 4 kintu sa ta. m d. r.s. tvaa bhiito. akathayat, he prabho ki. m? tadaa tamavadat tava praarthanaa daanaadi ca saak. sisvaruupa. m bhuutve"svarasya gocaramabhavat| 5 idaanii. m yaaphonagara. m prati lokaan pre. sya samudratiire "simonnaamna"scarmmakaarasya g. rhe pravaasakaarii pitaranaamnaa vikhyaato ya. h "simon tam aahvaayaya; 6 tasmaat tvayaa yadyat karttavya. m tattat sa vadi. syati| 7 ityupadi"sya duute prasthite sati kar. niiliya. h svag. rhasthaanaa. m daasaanaa. m dvau janau nitya. m svasa"nginaa. m sainyaanaam ekaa. m bhaktasenaa ncaahuuya 8 sakalameta. m v. rttaanta. m vij naapya yaaphonagara. m taan praahi. not| 9 parasmin dine te yaatraa. m k. rtvaa yadaa nagarasya samiipa upaati. s.than, tadaa pitaro dvitiiyapraharavelaayaa. m praarthayitu. m g. rhap. r.s. tham aarohat| 10 etasmin samaye k. sudhaartta. h san ki ncid bhoktum aicchat kintu te. saam annaasaadanasamaye sa muurcchita. h sannapatat| 11 tato meghadvaara. m mukta. m caturbhi. h ko. nai rlambita. m b. rhadvastramiva ki ncana bhaajanam aakaa"saat p. rthiviim avaarohatiiti d. r.s. tavaan| 12 tanmadhye naanaprakaaraa graamyavanyapa"sava. h khecarorogaamiprabh. rtayo jantava"scaasan| 13 anantara. m he pitara utthaaya hatvaa bhu. mk. sva tampratiiya. m gaga. niiyaa vaa. nii jaataa| 14 tadaa pitara. h pratyavadat, he prabho iid. r"sa. m maa bhavatu, aham etat kaala. m yaavat ni. siddham a"suci vaa dravya. m ki ncidapi na bhuktavaan| 15 tata. h punarapi taad. r"sii vihayasiiyaa vaa. nii jaataa yad ii"svara. h "suci k. rtavaan tat tva. m ni. siddha. m na jaaniihi| 16 ittha. m tri. h sati tat paatra. m punaraak. r.s. ta. m aakaa"sam agacchat| 17 tata. h para. m yad dar"sana. m praaptavaan tasya ko bhaava ityatra pitaro manasaa sandegdhi, etasmin samaye kar. niiliyasya te pre. sitaa manu. syaa dvaarasya sannidhaavupasthaaya, 18 "simono g. rhamanvicchanta. h samp. rchyaahuuya kathitavanta. h pitaranaamnaa vikhyaato ya. h "simon sa kimatra pravasati? 19 yadaa pitarastaddar"sanasya bhaava. m manasaandolayati tadaatmaa tamavadat, pa"sya trayo janaastvaa. m m. rgayante| 20 tvam utthaayaavaruhya ni. hsandeha. m tai. h saha gaccha mayaiva te pre. sitaa. h| 21 tasmaat pitaro. avaruhya kar. niiliyapreritalokaanaa. m nika. tamaagatya kathitavaan pa"syata yuuya. m ya. m m. rgayadhve sa janoha. m, yuuya. m kinnimittam aagataa. h? 22 tataste pratyavadan kar. niiliyanaamaa "suddhasattva ii"svaraparaaya. no yihuudiiyade"sasthaanaa. m sarvve. saa. m sannidhau sukhyaatyaapanna eka. h senaapati rnijag. rha. m tvaamaahuuya netu. m tvatta. h kathaa "srotu nca pavitraduutena samaadi. s.ta. h| 23 tadaa pitarastaanabhyantara. m niitvaa te. saamaatithya. m k. rtavaan, pare. ahani tai. h saarddha. m yaatraamakarot, yaaphonivaasinaa. m bhraat. r.naa. m kiyanto janaa"sca tena saha gataa. h| 24 parasmin divase kaisariyaanagaramadhyaprave"sasamaye kar. niiliyo j naatibandhuun aahuuyaaniiya taan apek. sya sthita. h| 25 pitare g. rha upasthite kar. niiliyasta. m saak. saatk. rtya cara. nayo. h patitvaa praa. namat| 26 pitarastamutthaapya kathitavaan, utti. s.thaahamapi maanu. sa. h| 27 tadaa kar. niiliyena saakam aalapan g. rha. m praavi"sat tanmadhye ca bahulokaanaa. m samaagama. m d. r.s. tvaa taan avadat, 28 anyajaatiiyalokai. h mahaalapana. m vaa te. saa. m g. rhamadhye prave"sana. m yihuudiiyaanaa. m ni. siddham astiiti yuuyam avagacchatha; kintu kamapi maanu. sam avyavahaaryyam a"suci. m vaa j naatu. m mama nocitam iti parame"svaro maa. m j naapitavaan| 29 iti hetoraahvaana"srava. namaatraat kaa ncanaapattim ak. rtvaa yu. smaaka. m samiipam aagatosmi; p. rcchaami yuuya. m kinnimitta. m maam aahuuyata? 30 tadaa kar. niiliya. h kathitavaan, adya catvaari dinaani jaataani etaavadvelaa. m yaavad aham anaahaara aasan tatast. rtiiyaprahare sati g. rhe praarthanasamaye tejomayavastrabh. rd eko jano mama samak. sa. m ti. s.than etaa. m kathaam akathayat, 31 he kar. niiliya tvadiiyaa praarthanaa ii"svarasya kar. nagocariibhuutaa tava daanaadi ca saak. sisvaruupa. m bhuutvaa tasya d. r.s. tigocaramabhavat| 32 ato yaaphonagara. m prati lokaan prahitya tatra samudratiire "simonnaamna. h kasyaciccarmmakaarasya g. rhe pravaasakaarii pitaranaamnaa vikhyaato ya. h "simon tamaahuuyaya; tata. h sa aagatya tvaam upadek. syati| 33 iti kaara. naat tatk. sa. naat tava nika. te lokaan pre. sitavaan, tvamaagatavaan iti bhadra. m k. rtavaan| ii"svaro yaanyaakhyaanaani kathayitum aadi"sat taani "srotu. m vaya. m sarvve saampratam ii"svarasya saak. saad upasthitaa. h sma. h| 34 tadaa pitara imaa. m kathaa. m kathayitum aarabdhavaan, ii"svaro manu. syaa. naam apak. sapaatii san 35 yasya kasyacid de"sasya yo lokaastasmaadbhiitvaa satkarmma karoti sa tasya graahyo bhavati, etasya ni"scayam upalabdhavaanaham| 36 sarvve. saa. m prabhu ryo yii"sukhrii. s.tastena ii"svara israayelva. m"saanaa. m nika. te susa. mvaada. m pre. sya sammelanasya ya. m sa. mvaada. m praacaarayat ta. m sa. mvaada. m yuuya. m "srutavanta. h| 37 yato yohanaa majjane pracaarite sati sa gaaliilade"samaarabhya samastayihuudiiyade"sa. m vyaapnot; 38 phalata ii"svare. na pavitre. naatmanaa "saktyaa caabhi. sikto naasaratiiyayii"su. h sthaane sthaane bhraman sukriyaa. m kurvvan "saitaanaa kli. s.taan sarvvalokaan svasthaan akarot, yata ii"svarastasya sahaaya aasiit; 39 vaya nca yihuudiiyade"se yiruu"saalamnagare ca tena k. rtaanaa. m sarvve. saa. m karmma. naa. m saak. si. no bhavaama. h| lokaasta. m kru"se viddhvaa hatavanta. h, 40 kintu t. rtiiyadivase ii"svarastamutthaapya saprakaa"sam adar"sayat| 41 sarvvalokaanaa. m nika. ta iti na hi, kintu tasmin "sma"saanaadutthite sati tena saarddha. m bhojana. m paana nca k. rtavanta etaad. r"saa ii"svarasya manoniitaa. h saak. si. no ye vayam asmaaka. m nika. te tamadar"sayat| 42 jiivitam. rtobhayalokaanaa. m vicaara. m karttum ii"svaro ya. m niyuktavaan sa eva sa jana. h, imaa. m kathaa. m pracaarayitu. m tasmin pramaa. na. m daatu nca so. asmaan aaj naapayat| 43 yastasmin vi"svasiti sa tasya naamnaa paapaanmukto bhavi. syati tasmin sarvve bhavi. syadvaadinopi etaad. r"sa. m saak. sya. m dadati| 44 pitarasyaitatkathaakathanakaale sarvve. saa. m "srot. r.naamupari pavitra aatmaavaarohat| 45 tata. h pitare. na saarddham aagataastvakchedino vi"svaasino lokaa anyade"siiyebhya. h pavitra aatmani datte sati 46 te naanaajaatiiyabhaa. saabhi. h kathaa. m kathayanta ii"svara. m pra"sa. msanti, iti d. r.s. tvaa "srutvaa ca vismayam aapadyanta| 47 tadaa pitara. h kathitavaan, vayamiva ye pavitram aatmaana. m praaptaaste. saa. m jalamajjana. m ki. m kopi ni. seddhu. m "saknoti? 48 tata. h prabho rnaamnaa majjitaa bhavateti taanaaj naapayat| anantara. m te svai. h saarddha. m katipayadinaani sthaatu. m praarthayanta|

< preritaa.h 10 >