< 2 karinthina.h 3 >

1 vaya. m kim aatmapra"sa. msana. m punaraarabhaamahe? yu. smaan prati yu. smatto vaa pare. saa. m ke. saa ncid ivaasmaakamapi ki. m pra"sa. msaapatre. su prayojanam aaste? 2 yuuyamevaasmaaka. m pra"sa. msaapatra. m taccaasmaakam anta. hkara. ne. su likhita. m sarvvamaanavai"sca j neya. m pa. thaniiya nca| 3 yato. asmaabhi. h sevita. m khrii. s.tasya patra. m yuuyapeva, tacca na masyaa kintvamarasye"svarasyaatmanaa likhita. m paa. saa. napatre. su tannahi kintu kravyamaye. su h. rtpatre. su likhitamiti suspa. s.ta. m| 4 khrii. s.tene"svara. m pratyasmaakam iid. r"so d. r.dhavi"svaaso vidyate; 5 vaya. m nijagu. nena kimapi kalpayitu. m samarthaa iti nahi kintvii"svaraadasmaaka. m saamarthya. m jaayate| 6 tena vaya. m nuutananiyamasyaarthato. ak. sarasa. msthaanasya tannahi kintvaatmana eva sevanasaamarthya. m praaptaa. h| ak. sarasa. msthaana. m m. rtyujanaka. m kintvaatmaa jiivanadaayaka. h| 7 ak. sarai rvilikhitapaa. saa. naruupi. nii yaa m. rtyo. h sevaa saa yadiid. rk tejasvinii jaataa yattasyaacirasthaayinastejasa. h kaara. naat muusaso mukham israayeliiyalokai. h sa. mdra. s.tu. m naa"sakyata, 8 tarhyaatmana. h sevaa ki. m tato. api bahutejasvinii na bhavet? 9 da. n.dajanikaa sevaa yadi tejoyuktaa bhavet tarhi pu. nyajanikaa sevaa tato. adhika. m bahutejoyuktaa bhavi. syati| 10 ubhayostulanaayaa. m k. rtaayaam ekasyaastejo dvitiiyaayaa. h prakharatare. na tejasaa hiinatejo bhavati| 11 yasmaad yat lopaniiya. m tad yadi tejoyukta. m bhavet tarhi yat cirasthaayi tad bahutaratejoyuktameva bhavi. syati| 12 iid. r"sii. m pratyaa"saa. m labdhvaa vaya. m mahatii. m pragalbhataa. m prakaa"sayaama. h| 13 israayeliiyalokaa yat tasya lopaniiyasya tejasa. h "se. sa. m na vilokayeyustadartha. m muusaa yaad. rg aavara. nena svamukham aacchaadayat vaya. m taad. rk na kurmma. h| 14 te. saa. m manaa. msi ka. thiniibhuutaani yataste. saa. m pa. thanasamaye sa puraatano niyamastenaavara. nenaadyaapi pracchannasti. s.thati| 15 tacca na duuriibhavati yata. h khrii. s.tenaiva tat lupyate| muusasa. h "saastrasya paa. thasamaye. adyaapi te. saa. m manaa. msi tenaavara. nena pracchaadyante| 16 kintu prabhu. m prati manasi paraav. rtte tad aavara. na. m duuriikaari. syate| 17 ya. h prabhu. h sa eva sa aatmaa yatra ca prabhoraatmaa tatraiva mukti. h| 18 vaya nca sarvve. anaacchaaditenaasyena prabhostejasa. h pratibimba. m g. rhlanta aatmasvaruupe. na prabhunaa ruupaantariik. rtaa varddhamaanatejoyuktaa. m taameva pratimuurtti. m praapnuma. h|

< 2 karinthina.h 3 >