< 2 karinthina.h 10 >

1 yu. smatpratyak. se namra. h kintu parok. se pragalbha. h paulo. aha. m khrii. s.tasya k. saantyaa viniityaa ca yu. smaan praarthaye| 2 mama praarthaniiyamida. m vaya. m yai. h "saariirikaacaari. no manyaamahe taan prati yaa. m pragalbhataa. m prakaa"sayitu. m ni"scinomi saa pragalbhataa samaagatena mayaacaritavyaa na bhavatu| 3 yata. h "sariire caranto. api vaya. m "saariirika. m yuddha. m na kurmma. h| 4 asmaaka. m yuddhaastraa. ni ca na "saariirikaani kintvii"svare. na durgabha njanaaya prabalaani bhavanti, 5 tai"sca vaya. m vitarkaan ii"svariiyatattvaj naanasya pratibandhikaa. m sarvvaa. m cittasamunnati nca nipaatayaama. h sarvvasa"nkalpa nca bandina. m k. rtvaa khrii. s.tasyaaj naagraahi. na. m kurmma. h, 6 yu. smaakam aaj naagraahitve siddhe sati sarvvasyaaj naala"nghanasya pratiikaara. m karttum udyataa aasmahe ca| 7 yad d. r.s. tigocara. m tad yu. smaabhi rd. r"syataa. m| aha. m khrii. s.tasya loka iti svamanasi yena vij naayate sa yathaa khrii. s.tasya bhavati vayam api tathaa khrii. s.tasya bhavaama iti punarvivicya tena budhyataa. m| 8 yu. smaaka. m nipaataaya tannahi kintu ni. s.thaayai prabhunaa datta. m yadasmaaka. m saamarthya. m tena yadyapi ki ncid adhika. m "slaaghe tathaapi tasmaanna trapi. sye| 9 aha. m patrai ryu. smaan traasayaami yu. smaabhiretanna manyataa. m| 10 tasya patraa. ni gurutaraa. ni prabalaani ca bhavanti kintu tasya "saariirasaak. saatkaaro durbbala aalaapa"sca tucchaniiya iti kai"scid ucyate| 11 kintu parok. se patrai rbhaa. samaa. naa vaya. m yaad. r"saa. h prakaa"saamahe pratyak. se karmma kurvvanto. api taad. r"saa eva prakaa"si. syaamahe tat taad. r"sena vaacaalena j naayataa. m| 12 svapra"sa. msakaanaa. m ke. saa ncinmadhye svaan ga. nayitu. m tai. h svaan upamaatu. m vaa vaya. m pragalbhaa na bhavaama. h, yataste svaparimaa. nena svaan parimimate svai"sca svaan upamibhate tasmaat nirbbodhaa bhavanti ca| 13 vayam aparimitena na "slaaghi. syaamahe kintvii"svare. na svarajjvaa yu. smadde"sagaami yat parimaa. nam asmadartha. m niruupita. m tenaiva "slaaghi. syaamahe| 14 yu. smaaka. m de"so. asmaabhiragantavyastasmaad vaya. m svasiimaam ulla"nghaamahe tannahi yata. h khrii. s.tasya susa. mvaadenaapare. saa. m praag vayameva yu. smaan praaptavanta. h| 15 vaya. m svasiimaam ulla"nghya parak. setre. na "slaaghaamahe tannahi, ki nca yu. smaaka. m vi"svaase v. rddhi. m gate yu. smadde"se. asmaaka. m siimaa yu. smaabhirdiirgha. m vistaarayi. syate, 16 tena vaya. m yu. smaaka. m pa"scimadiksthe. su sthaane. su susa. mvaada. m gho. sayi. syaama. h, ittha. m parasiimaayaa. m pare. na yat pari. sk. rta. m tena na "slaaghi. syaamahe| 17 ya. h ka"scit "slaaghamaana. h syaat "slaaghataa. m prabhunaa sa hi| 18 svena ya. h pra"sa. msyate sa pariik. sito nahi kintu prabhunaa ya. h pra"sa. msyate sa eva pariik. sita. h|

< 2 karinthina.h 10 >