< 1 thi.salaniikina.h 2 >

1 he bhraatara. h, yu. smanmadhye. asmaaka. m prave"so ni. sphalo na jaata iti yuuya. m svaya. m jaaniitha| 2 apara. m yu. smaabhi ryathaa"sraavi tathaa puurvva. m philipiinagare kli. s.taa ninditaa"sca santo. api vayam ii"svaraad utsaaha. m labdhvaa bahuyatnena yu. smaan ii"svarasya susa. mvaadam abodhayaama| 3 yato. asmaakam aade"so bhraantera"sucibhaavaad votpanna. h prava ncanaayukto vaa na bhavati| 4 kintvii"svare. naasmaan pariik. sya vi"svasaniiyaan mattvaa ca yadvat susa. mvaado. asmaasu samaarpyata tadvad vaya. m maanavebhyo na ruroci. samaa. naa. h kintvasmadanta. hkara. naanaa. m pariik. sakaaye"svaraaya ruroci. samaa. naa bhaa. saamahe| 5 vaya. m kadaapi stutivaadino naabhavaameti yuuya. m jaaniitha kadaapi chalavastre. na lobha. m naacchaadayaametyasmin ii"svara. h saak. sii vidyate| 6 vaya. m khrii. s.tasya preritaa iva gauravaanvitaa bhavitum a"sak. syaama kintu yu. smatta. h parasmaad vaa kasmaadapi maanavaad gaurava. m na lipsamaanaa yu. smanmadhye m. rdubhaavaa bhuutvaavarttaamahi| 7 yathaa kaacinmaataa svakiiya"si"suun paalayati tathaa vayamapi yu. smaan kaa"nk. samaa. naa 8 yu. smabhya. m kevalam ii"svarasya susa. mvaada. m tannahi kintu svakiiyapraa. naan api daatu. m manobhirabhyala. saama, yato yuuyam asmaaka. m snehapaatraa. nyabhavata| 9 he bhraatara. h, asmaaka. m "srama. h kle"sa"sca yu. smaabhi. h smaryyate yu. smaaka. m ko. api yad bhaaragrasto na bhavet tadartha. m vaya. m divaani"sa. m pari"sraamyanto yu. smanmadhya ii"svarasya susa. mvaadamagho. sayaama| 10 apara nca vi"svaasino yu. smaan prati vaya. m kiid. rk pavitratvayathaarthatvanirdo. satvaacaari. no. abhavaametyasmin ii"svaro yuuya nca saak. si. na aadhve| 11 apara nca yadvat pitaa svabaalakaan tadvad vaya. m yu. smaakam ekaika. m janam upadi. s.tavanta. h saantvitavanta"sca, 12 ya ii"svara. h sviiyaraajyaaya vibhavaaya ca yu. smaan aahuutavaan tadupayuktaacara. naaya yu. smaan pravarttitavanta"sceti yuuya. m jaaniitha| 13 yasmin samaye yuuyam asmaaka. m mukhaad ii"svare. na prati"sruta. m vaakyam alabhadhva. m tasmin samaye tat maanu. saa. naa. m vaakya. m na mattve"svarasya vaakya. m mattvaa g. rhiitavanta iti kaara. naad vaya. m nirantaram ii"svara. m dhanya. m vadaama. h, yatastad ii"svarasya vaakyam iti satya. m vi"svaasinaa. m yu. smaaka. m madhye tasya gu. na. h prakaa"sate ca| 14 he bhraatara. h, khrii. s.taa"sritavatya ii"svarasya yaa. h samityo yihuudaade"se santi yuuya. m taasaam anukaari. no. abhavata, tadbhuktaa lokaa"sca yadvad yihuudilokebhyastadvad yuuyamapi svajaatiiyalokebhyo du. hkham alabhadhva. m| 15 te yihuudiiyaa. h prabhu. m yii"su. m bhavi. syadvaadina"sca hatavanto. asmaan duuriik. rtavanta"sca, ta ii"svaraaya na rocante sarvve. saa. m maanavaanaa. m vipak. saa bhavanti ca; 16 apara. m bhinnajaatiiyalokaanaa. m paritraa. naartha. m te. saa. m madhye susa. mvaadagho. sa. naad asmaan prati. sedhanti cettha. m sviiyapaapaanaa. m parimaa. nam uttarottara. m puurayanti, kintu te. saam antakaarii krodhastaan upakramate| 17 he bhraatara. h manasaa nahi kintu vadanena kiyatkaala. m yu. smatto. asmaaka. m vicchede jaate vaya. m yu. smaaka. m mukhaani dra. s.tum atyaakaa"nk. sayaa bahu yatitavanta. h| 18 dvirekak. rtvo vaa yu. smatsamiipagamanaayaasmaaka. m vi"se. sata. h paulasya mamaabhilaa. so. abhavat kintu "sayataano. asmaan nivaaritavaan| 19 yato. asmaaka. m kaa pratyaa"saa ko vaananda. h ki. m vaa "slaaghyakirii. ta. m? asmaaka. m prabho ryii"sukhrii. s.tasyaagamanakaale tatsammukhasthaa yuuya. m ki. m tanna bhavi. syatha? 20 yuuyam evaasmaaka. m gauravaanandasvaruupaa bhavatha|

< 1 thi.salaniikina.h 2 >