< 1 pitara.h 1 >

1 panta-gaalaatiyaa-kappadakiyaa-aa"siyaa-bithuniyaade"se. su pravaasino ye vikiir. nalokaa. h 2 piturii"svarasya puurvvanir. nayaad aatmana. h paavanena yii"sukhrii. s.tasyaaj naagraha. naaya "so. nitaprok. sa. naaya caabhirucitaastaan prati yii"sukhrii. s.tasya prerita. h pitara. h patra. m likhati| yu. smaan prati baahulyena "saantiranugraha"sca bhuuyaastaa. m| 3 asmaaka. m prabho ryii"sukhrii. s.tasya taata ii"svaro dhanya. h, yata. h sa svakiiyabahuk. rpaato m. rtaga. namadhyaad yii"sukhrii. s.tasyotthaanena jiivanapratyaa"saartham arthato 4 .ak. sayani. skala"nkaamlaanasampattipraaptyartham asmaan puna rjanayaamaasa| saa sampatti. h svarge. asmaaka. m k. rte sa ncitaa ti. s.thati, 5 yuuya nce"svarasya "saktita. h "se. sakaale prakaa"syaparitraa. naartha. m vi"svaasena rak. syadhve| 6 tasmaad yuuya. m yadyapyaanandena praphullaa bhavatha tathaapi saamprata. m prayojanaheto. h kiyatkaalaparyyanta. m naanaavidhapariik. saabhi. h kli"syadhve| 7 yato vahninaa yasya pariik. saa bhavati tasmaat na"svarasuvar. naadapi bahumuulya. m yu. smaaka. m vi"svaasaruupa. m yat pariik. sita. m svar. na. m tena yii"sukhrii. s.tasyaagamanasamaye pra"sa. msaayaa. h samaadarasya gauravasya ca yogyataa praaptavyaa| 8 yuuya. m ta. m khrii. s.tam ad. r.s. tvaapi tasmin priiyadhve saamprata. m ta. m na pa"syanto. api tasmin vi"svasanto. anirvvacaniiyena prabhaavayuktena caanandena praphullaa bhavatha, 9 svavi"svaasasya pari. naamaruupam aatmanaa. m paritraa. na. m labhadhve ca| 10 yu. smaasu yo. anugraho varttate tadvi. saye ya ii"svariiyavaakya. m kathitavantaste bhavi. syadvaadinastasya paritraa. nasyaanve. sa. nam anusandhaana nca k. rtavanta. h| 11 vi"se. sataste. saamantarvvaasii ya. h khrii. s.tasyaatmaa khrii. s.te vartti. syamaa. naani du. hkhaani tadanugaamiprabhaava nca puurvva. m praakaa"sayat tena ka. h kiid. r"so vaa samayo niradi"syataitasyaanusandhaana. m k. rtavanta. h| 12 tatastai rvi. sayaiste yanna svaan kintvasmaan upakurvvantyetat te. saa. m nika. te praakaa"syata| yaa. m"sca taan vi. sayaan divyaduutaa apyavanata"siraso niriik. situm abhila. santi te vi. sayaa. h saamprata. m svargaat pre. sitasya pavitrasyaatmana. h sahaayyaad yu. smatsamiipe susa. mvaadapracaarayit. rbhi. h praakaa"syanta| 13 ataeva yuuya. m mana. hka. tibandhana. m k. rtvaa prabuddhaa. h santo yii"sukhrii. s.tasya prakaa"sasamaye yu. smaasu vartti. syamaanasyaanugrahasya sampuur. naa. m pratyaa"saa. m kuruta| 14 apara. m puurvviiyaaj naanataavasthaayaa. h kutsitaabhilaa. saa. naa. m yogyam aacaara. m na kurvvanto yu. smadaahvaanakaarii yathaa pavitro. asti 15 yuuyamapyaaj naagraahisantaanaa iva sarvvasmin aacaare taad. rk pavitraa bhavata| 16 yato likhitam aaste, yuuya. m pavitraasti. s.thata yasmaadaha. m pavitra. h| 17 apara nca yo vinaapak. sapaatam ekaikamaanu. sasya karmmaanusaaraad vicaara. m karoti sa yadi yu. smaabhistaata aakhyaayate tarhi svapravaasasya kaalo yu. smaabhi rbhiityaa yaapyataa. m| 18 yuuya. m nirarthakaat pait. rkaacaaraat k. saya. niiyai ruupyasuvar. naadibhi rmukti. m na praapya 19 ni. skala"nkanirmmalame. sa"saavakasyeva khrii. s.tasya bahumuulyena rudhire. na mukti. m praaptavanta iti jaaniitha| 20 sa jagato bhittimuulasthaapanaat puurvva. m niyukta. h kintu caramadine. su yu. smadartha. m prakaa"sito. abhavat| 21 yatastenaiva m. rtaga. naat tasyotthaapayitari tasmai gauravadaatari ce"svare vi"svasitha tasmaad ii"svare yu. smaaka. m vi"svaasa. h pratyaa"saa caaste| 22 yuuyam aatmanaa satyamatasyaaj naagraha. nadvaaraa ni. skapa. taaya bhraat. rpremne paavitamanaso bhuutvaa nirmmalaanta. hkara. nai. h paraspara. m gaa. dha. m prema kuruta| 23 yasmaad yuuya. m k. saya. niiyaviiryyaat nahi kintvak. saya. niiyaviiryyaad ii"svarasya jiivanadaayakena nityasthaayinaa vaakyena punarjanma g. rhiitavanta. h| (aiōn g165) 24 sarvvapraa. nii t. r.naistulyastattejast. r.napu. spavat| t. r.naani pari"su. syati pu. spaa. ni nipatanti ca| 25 kintu vaakya. m pare"sasyaanantakaala. m viti. s.thate| tadeva ca vaakya. m susa. mvaadena yu. smaakam antike prakaa"sita. m| (aiōn g165)

< 1 pitara.h 1 >