< 1 yohana.h 3 >

1 pa"syata vayam ii"svarasya santaanaa iti naamnaakhyaamahe, etena pitaasmabhya. m kiid. rk mahaaprema pradattavaan, kintu sa. msaarasta. m naajaanaat tatkaara. naadasmaan api na jaanaati| 2 he priyatamaa. h, idaanii. m vayam ii"svarasya santaanaa aasmahe pa"scaat ki. m bhavi. syaamastad adyaapyaprakaa"sita. m kintu prakaa"sa. m gate vaya. m tasya sad. r"saa bhavi. syaami iti jaaniima. h, yata. h sa yaad. r"so. asti taad. r"so. asmaabhirdar"si. syate| 3 tasmin e. saa pratyaa"saa yasya kasyacid bhavati sa sva. m tathaa pavitra. m karoti yathaa sa pavitro. asti| 4 ya. h ka"scit paapam aacarati sa vyavasthaala"nghana. m karoti yata. h paapameva vyavasthaala"nghana. m| 5 apara. m so. asmaaka. m paapaanyapaharttu. m praakaa"sataitad yuuya. m jaaniitha, paapa nca tasmin na vidyate| 6 ya. h ka"scit tasmin ti. s.thati sa paapaacaara. m na karoti ya. h ka"scit paapaacaara. m karoti sa ta. m na d. r.s. tavaan na vaavagatavaan| 7 he priyabaalakaa. h, ka"scid yu. smaaka. m bhrama. m na janayet, ya. h ka"scid dharmmaacaara. m karoti sa taad. rg dhaarmmiko bhavati yaad. rk sa dhaammiko. asti| 8 ya. h paapaacaara. m karoti sa "sayataanaat jaato yata. h "sayataana aadita. h paapaacaarii "sayataanasya karmma. naa. m lopaarthameve"svarasya putra. h praakaa"sata| 9 ya. h ka"scid ii"svaraat jaata. h sa paapaacaara. m na karoti yatastasya viiryya. m tasmin ti. s.thati paapaacaara. m karttu nca na "saknoti yata. h sa ii"svaraat jaata. h| 10 ityanene"svarasya santaanaa. h "sayataanasya ca santaanaa vyaktaa bhavanti| ya. h ka"scid dharmmaacaara. m na karoti sa ii"svaraat jaato nahi ya"sca svabhraatari na priiyate so. apii"svaraat jaato nahi| 11 yatastasya ya aade"sa aadito yu. smaabhi. h "sruta. h sa e. sa eva yad asmaabhi. h paraspara. m prema karttavya. m| 12 paapaatmato jaato ya. h kaabil svabhraatara. m hatavaan tatsad. r"sairasmaabhi rna bhavitavya. m| sa kasmaat kaara. naat ta. m hatavaan? tasya karmmaa. ni du. s.taani tadbhraatu"sca karmmaa. ni dharmmaa. nyaasan iti kaara. naat| 13 he mama bhraatara. h, sa. msaaro yadi yu. smaan dve. s.ti tarhi tad aa"scaryya. m na manyadhva. m| 14 vaya. m m. rtyum uttiiryya jiivana. m praaptavantastad bhraat. r.su premakara. naat jaaniima. h| bhraatari yo na priiyate sa m. rtyau ti. s.thati| 15 ya. h ka"scit svabhraatara. m dve. s.ti sa. m naraghaatii ki ncaanantajiivana. m naraghaatina. h kasyaapyantare naavati. s.thate tad yuuya. m jaaniitha| (aiōnios g166) 16 asmaaka. m k. rte sa svapraa. naa. mstyaktavaan ityanena vaya. m premnastattvam avagataa. h, apara. m bhraat. r.naa. m k. rte. asmaabhirapi praa. naastyaktavyaa. h| 17 saa. msaarikajiivikaapraapto yo jana. h svabhraatara. m diina. m d. r.s. tvaa tasmaat sviiyadayaa. m ru. naddhi tasyaantara ii"svarasya prema katha. m ti. s.thet? 18 he mama priyabaalakaa. h, vaakyena jihvayaa vaasmaabhi. h prema na karttavya. m kintu kaaryye. na satyatayaa caiva| 19 etena vaya. m yat satyamatasambandhiiyaastat jaaniimastasya saak. saat svaanta. hkara. naani saantvayitu. m "sak. syaama"sca| 20 yato. asmadanta. hkara. na. m yadyasmaan duu. sayati tarhyasmadanta. h kara. naad ii"svaro mahaan sarvvaj na"sca| 21 he priyatamaa. h, asmadanta. hkara. na. m yadyasmaan na duu. sayati tarhi vayam ii"svarasya saak. saat pratibhaanvitaa bhavaama. h| 22 yacca praarthayaamahe tat tasmaat praapnuma. h, yato vaya. m tasyaaj naa. h paalayaamastasya saak. saat tu. s.tijanakam aacaara. m kurmma"sca| 23 apara. m tasyeyamaaj naa yad vaya. m putrasya yii"sukhrii. s.tasya naamni vi"svasimastasyaaj naanusaare. na ca paraspara. m prema kurmma. h| 24 ya"sca tasyaaj naa. h paalayati sa tasmin ti. s.thati tasmin so. api ti. s.thati; sa caasmaan yam aatmaana. m dattavaan tasmaat so. asmaasu ti. s.thatiiti jaaniima. h|

< 1 yohana.h 3 >